@i-xvi ##(hindi-text)## @001 || suvarṇaprabhāsottamasūtrendrarāja: || || nidānaparivarta: || oṃ^ nama: śrīsarvabuddhabodhisattvebhya:{1 ##In C. K. T. but## śrī ##left out in T.##} | oṃ^ nama: śrībhagavatyai āryaprajñāpāramitāyai{2 śrī ##left out in C.## nama: śrī bhagavatyai āryaprajñā^ ##K.##} | tadyathā{3 ##Left out in A.##} | oṃ^{4 ##Left out in C. K.##} śrutismrtigativijaye svāhā | yasmin{5 ##Form## yasmin ##till## bodhyarthina: ##in T. only, but this also appears in the begining of the## daśabhūmiśvara ##where## svarṇaprabhā ##is replaced by## daśabhūmikaṃ.} pāramitā daśottamaguṇāstaistairnayai:{6 stairn: ##in all Mss.##} {7 su ##in all Mss.##}sūcitā: sarvajñena jagaddhitāya daśa ca prakhyāpitā bhūmaya: | ucchedadhruvavarjitā ca vimalā proktā{8 prāntā ##in all Mss.##} gatirmadhyamā{9 mā: ##in all Mss.##} tatsūtraṃ {10 ##The metre is irregular, as is often met with in the Buddhist poems "Buddhist poets do not obey the ordinary rules of metre, or rather their rules of quantity of pronounciation differ from those of later grammariansî## vajracchedikā ##p. 46 note.##}svarṇaprabhānigaditaṃ śrṇvantu bodhyarthina: || śrutaṃ mayaikasamaye grdhrakūṭe tathāgata: || vijahāra dharmaghātau gambhīre buddhagocare ||1|| bodhisattvasamuccayayā mahākuladevatayā, sarasvatyā ca mahādevatayā, śriyā ca mahādevatayā, drḍhayā ca mahāprthivīdevatayā, hārītyā ca mahādevatayā, evaṃ pramukhābhirmahādevatābhiraneka- devanāgayakṡarākṡasagandharvāsuragaruḍakinnaramahoragamanuṡyāmanuṡyai: sārdham{11 sārdham ##left out in A.##} | athāyuṡmānānando bhaga- vantametadavocat | kiṃ tāsāṃ{12 tāsāṃ ca ##K.##} bhagavandharmavinayaṃ bhaviṡyatīti ? bhagavānāha gāthābhi: | bhāva{13 va ##left out in A. T.## ca na ##left out in C.##} naṃ ca na du:prcchayā virajaskaṃ samādhiṃ dharmasāraṃ{14 dharmasaṃsāraṃ ##A##.} pratiṡṭhitam | śuddheṡu virajaskeṡu bodhisattvottameṡu ca | nidānaṃ sūtrarājendraṃ svarṇaprabhāsottamamidam ||2|| tato gambhīraśravaṇena gambhīravyupa{15 vyava ##ā#.}parīkṡaṇena | dikṡu{16 daśadikṡu ##in all Mss.##} catasrṡu{17 ca tisrṡu ##I##.##} buddhairadhiṡṭhānamadhiṡṭhitam ||3|| @002 akṡobhyarāja:{1rāja: ##C. T.## nta ##A.##} pūrvasmindakṡiṇe ratnaketunā | paścimāyāmamitābha{2 paścimasyāmabhitāmena ##A.; and this quater is of incorrect metre.##} uttare dundubhisvara: ||4|| taṃ pravakṡyāmyadhiṡṭhānaṃ māṅgalyadeśanottamam | sarvapāpavināśārthaṃ sarvapāPakṡayaṃkaram ||5|| sarvasaukhyapradātāraṃ sarvadu:khavināśanam | mūlaṃ sarvajña{3 natva ##C.##}tattvasya sarvaśrīsamalaṅkrtam ||6|| upahatendriyā ye hi{4 hi ##left out in A.##} sattvā naṡṭā hatāyuṡa: | alakṡmyā{5 alakṡā ##in all Mss.##} pariviṡṭā hi devatāsu parāṅmukhā: ||7|| kāntayā te{6 ye ##C. K.## ya ##T.##} janā: dviṡṭā: {7 ##Ex conject;## niṡṭhā: ##A. K. T.## riṡṭā: ##C## niṡṭhā: ##I##.} kuṭumbādiṡvapadrutā:{8 padryutā: ##A. C. T.## pradguḍalagā ##K.##} | parasparaviruddhā{9 saviroddhā ##A.## nibuddhā ##C## viruddhā ##I.##} vā arthanāśairupadrutā: ||8|| śokāyāseṡvanarthe{10 samanarthye ##A## sappanarthe ##K.## soppanarthe ##T.##} ca bhaye vyasana eva ca | grahanakṡatrapīḍāyāṃ kākhordadāruṇagrahai:{11 ##Ex conject;## pīḍācā kāṡodadā ##A.## pīśāyāṃ kākhordadā ##C.## bhītā ye kāntā vādāruṇāgrahai: ##I## pīḍāvā yāṃ ##K.## pītrāyāṃ kākhordadā ##T.##} ||9|| pāpakaṃ paśyati{12 paśyati ##in I; and## paśyate ##in other Mss.##} svapnaṃ {13 svapnaṃ ##in I.## svapne ##in other Mss.##} śokāyāsasamucchritam | tena ca{14 ##suplied for the sake of metre.##} snānaśucinā śrotavyaṃ sūtramuttamam ||10|| śrṇvanti ya idaṃ sūtraṃ gambhīraṃ buddhagocaram | prasannacittā: sumanasa:{15 saumanaskā: prasannāsyā: ##C. K. T.##} śucivastrairalaṅkrtā: ||11|| teṡāṃ sarve tathā nityamupasargā: sudāruṇā: | tejasā cāsya sūtrasya śāmyante sarvaprāṇinām ||12|| svayaṃ te{16 śapante ##I.##} lokapālāśca sāmātyā: sagaṇeśvarā: | teṡāṃ rakṡāṃ kariṡyanti hyanekairyakṡakoṭibhi: ||13|| sarasvatī mahādevī tathā naira{17 paraṃjani ##A. T.## śrīrjaya ##C. K. I. Restored from the Tibetan versions where we have## nairafijana. ##Tib (a)## nerañjanā ##Tib (b).##}ñjanavāsinī | hārītī bhūtamātā ca drḍhā prthivīdevatā{18 tā: ##K.##} ||14|| brahmendraistridaśendraiśca maharddhikinnareśvarai: | garuḍendraistathā sārdhaṃ yakṡagandharvapannagai: ||15|| @003 te ca tatropasaṃkramya sasainyabalavāhanā: | teṡāṃ rakṡāṃ kariṡyanti divārātrau samāhitā: ||16|| idaṃ sūtraṃ prakāśiṡye gambhīraṃ buddhagocaram | rahasyaṃ sarvabuddhānāṃ durlabhaṃ kalpakoṭibhi: ||17|| {1 ##The following two verses are left out in A.##}śrṇvanti ya idaṃ sūtraṃ ye cānye śrāvayanti ca | ye kecidanumodante ye ca pūjāṃ karonti hi ||18|| te pūjitā bhaviṡyanti hyanekai: kalpakoṭibhi: | devanāgamanuṡyaiśca kinnarāsuraguhya{2 gra ##C.##}kai: ||19|| puṇyaskandhamaparyantamasaṃkhyeyamacintitam{3 cintitaṃ ##in C;## cintiyam ##in other Mss.##}| {4 te ##A.## ta ##T.## hraṃ ##A.##}yatteṡāṃ prasrtaṃ bhoti krtapuṇyāna prāṇinām ||20|| pragr{5 buddhairdiśāsvitai ##C.## digāsthitai: ##K.##}hītā bhaviṡyanti sarvabuddhairdiśo daśa{6 tra ##K.##} | gambhīracaritebhiśca{7 bauddha ##I.##} bodhisattvaistathaiva ca ||21|| caukṡacīvaraprāvrtya sugandhajalapāvanai: | maÓtrīcittaṃ{8 citraṃ ##K.##} samutthāpya{9 ya ##K.##} pūjitavyamatandritai: ||22|| vipulaṃ vimalaṃ{10 vimalaṃ; vimalaṃ ##A. C.##} citta{11 citra ##I.##}mātmānaṃ prakariṡyati | prasādayaṃścacetāṃsi śrṇu{12 dhvaṃ ##in A.## ṡva ##in other Mss.##}dhvaṃ sūtramuttamam ||23|| svāgataṃ ca{13 svāgatāścā ##C.##} manuṡyeṡu sula{14 suramyaṃ ##I.## ca svapnaṃ ##K.##}bdhaṃ manuṡaṃ phalam{15 ##srid in Tib. which means## bhava.} | sujīvitāśca jīvanti sūtraṃ śrṇvanti ye tvidam{16 ye idaṃ ##A.##} ||24|| {17 uttapta ##A.##}uptakeśalamūlāste bahubuddhaprakāśitā:{18 buddhopasevakā: ##C. K. T.##} | yeṡāmidaṃ karṇapuṭe deśitaṃ saṃpraviśyatīti ||25|| iti śrī{19 śrī ##left out in A.##}suvarṇaprabhāsottamasūtre{20 sūtrarāje}ndrarāje nidānaparivartto{21 varta: pra ##A.##} nāma prathama:|| @004 || tathāgatāyu:pramāṇanirdeśaparivarta: || tena khalu puna: kālena tena samayena rājagrhe mahānagare ruciraketurnāma bodhisattvo mahāsattva:{1 mahāsattva: ##left out in C.##} prativasati pūrvajinakrtādhi{2 dhikā ##left out in T.##}kāroívaropitakuśalamūlo bahubuddhako{3 ṭi ##read## ṭī ##throught in the prose portion.##}ṭiniyutaśatasahasra- paryupāsita: | tasyaitadabhavat{4 davocat ##A.##}, ko hetu: ka: pratyayo yadbhagavata: śākyamunerevaṃ parīttamāyu:- pramāṇaṃ yadutāśītivarṡāṇīti{5 ṇī ##A.## ṇi ##K.## ti ##left out in A. T.##}| punastasyaitadabhavat, uktaṃ caiva bhagavatā dvau hetū dvau ca pratyayau dīrghāyuṡkatāyām | katamau dvau prāṇātipātavira{6 vai ##in Kyoto edition.##}maṇaṃ bhojanapradānaṃ ca | atha{7 atha ca ##in Kyoto edition;## ca ##left out in T.##} bahunyasaṃkhyeyakalpakoṭiniyutaśata- sahasrāṇi bhagavāñchākyamuni: prāṇātipātavirato babhūva | yāvaddaśakuśalakarmapathaṃ{8 thāṃ ##A.##} samādāpayet{9 paka: ##C.##}, tāvadbhagavatā bhojanamādhyātmikaṃ bāhyāni ca vastūni sattvānāṃ parityaktāni | antaśa: svaśarīra- māṃsarudhirāsthimajjayā bubhukṡitā: sattvā: saṃtarpitā: prāgevānyena{10 nnena ##in all Mss.##} bhojanena{11 bhojanena ca ##in Ky Ed;## ca ##left out in A. T.##} | atha tasya puruṡasya buddhānusmrtimanasikārasyemāmevaṃ{12 meva divyarūpāṃ ##in all Mss.## evaṃ rūpāṃ ##Tib.##}rūpāṃ cintāṃ cintayamānasya grhaṃ vipulaṃ vistīrṇaṃ saṃpravrttamabhavat | vaiḍūryamayamanekadivyaratnapratyuptaṃ tathāgatavigrahaṃ divyātikrāntena gandhena sphuṭam | tasmiṃśca grhe caturdiśi catvāri divyaratnamayānyāsanāni prādurbhūtānyabhūvan | teṡu cāsaneṡu divyāni paryaṅkāni divyaratnapuṡpapatrai:{13 puṡthapatai: ##A.## yuga ##C. T.## dūṡyapaṭa ##Ky Ed.##} prajñaptāni prādurbhūtāni babhūvu: | teṡu paryaṅkeṡu divyānyanekaratnapratyuptāni tathāgatavigra{14 jarāṇi ##in Mss. Ky. follows Tib.##}hāṇi padmāni prādurbhūtāni | teṡu ca padmeṡu catvāro buddhā bhagavanta: prādurbhūtā babhūvu: | purāntikena{15 pūrvākṡo ##A.## purastimena ##C.## purāntike ##T.##} tvakṡobhyastathāgata: prādurbhūto dakṡi- ṇena ratnaketustathāgata: prādurbhūta: paścimenāmitāyustathāgata: prādurbhūta uttareṇa dundubhisvara- stathāgata: prādurbhūta: | samanantaraprādurbhūtāśca te{16 tāste ##C.## teṡvāsate ##P.## tā āsate te ##T.##} buddhā bhagavantasteṡu siṃhāsaneṡu | atha tāvadeva rājagrhaṃ mahānagaraṃ mahatāvabhāsenāvabhāsitaṃ sphuṭaṃ babhūva | yāvattrisāhasra- mahāsāhasralokadhāturyāvatsamantāddaśasu dikṡu gaṅgānadīvālukāsamā lokadhātavastenāvabhāsena sphuṭā babhūvu: | divyāni ca puṡpāṇi prāvarṡu{17 pravarteyu ##A.##}rdivyāni{18 vādyāni ##A.##} ca {19 tūyāṇi ##in Ky Ed.##}tūryāṇi pravādayāmāsu: | sarve cāsmiṃstrisāhasramahāsāha{20 sre ##C.##}sralokadhātau sattvā buddhvānubhāvena divyasukhena samanvāgatā babhūvu: | jātyandhāśca sattvā rūpāṇi paśyanti sma{21 ##in T. only.##} | vadhirāśca sattvā: sattvebhya: śabdāni śrṇvanti | unmattāśca sattvā: smrtiṃ pratilabhanteívikṡiptacittāśca smrtimanto babhūvu: | nagnāśca sattvāścīvara- @005 prāvrtā babhūvu: | jighatsi{1 jaghrāṃsi ##A.## jighaṃsi ##T.##}tāśca sattvā: paripūrṇagātrā babhūvu: | trṡitāśca sattvā vigatatrṡṇā babhūvu: | rogaspr{2 pr ##C.## spr ##A.T.##}ṡṭāśca sattvā vigatarogā babhūvu: | hīnakāyāśca sattvā: pari{3 saṃpū ##C.##}pūrṇendriyā babhūvu: | vistareṇa bahūnāmāścaryādbhutadharmāṇāṃ loke prādurbhāvoíbhūt{4 babhūvu ##A. K.## babhūva ##T.##} | atha khalu{5 ##In A only.##} ruciraketurbodhisattvo mahāsattva{6 mahāsattva ##left out in K.##}stānbuddhānbhagavato drṡṭvāścaryaprāpto babhūva | kathametaditi santuṡṭa udagra āttamanā:{7 ātmanā: ##A.## śāntamanā: ##C.##} pramudita: prītisaumanasyajāto yena te buddhā bhagavanta- stenāñjaliṃ praṇāmyakāratastānbuddhānbhagavatoínusmaramāṇo bhagavata: śākyamunerguṇāna{8 guṇenu ##A.## gaṇānusaṃśāmunu ##C.## guṇānusmara ##I. T.##}nusmaramāṇo bhagavata: śākyamunerāyu:pramāṇasaṃśayaprāptastāṃ cintāṃ cintayamāna: sthito babhūva | kathametat, kimetad yadbhagavata: śākyamunerevaṃ parīttamāyu:pramāṇaṃ yadutāśīti varṡāṇi | atha khalu te buddhā bhagavanta: smrtā: saṃprajā{9 taṃ ##left out in C.##}nāstaṃ ruciraketuṃ bodhisattvametadavocan{10 cat ##in all Mss.##} | mā tvaṃ kulaputraivaṃ cintaya evaṃ parīttaṃ bhagavata: śākyamunerāyu:pramāṇam{11 āyuṡpramāṇaṃ ##is put in before## bhagavata: ##in C.##} | tatkasya heto: | na ca vai kulaputra taṃ{12 ta ##T.##} samanupaśyāma: sadevake loke{ 13 ##Left out in A.##} samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṡāsurāyāṃ ya: samartha: syādbhagavata: śākyamunestathāgatasyāyu:pramāṇaparyantamadhigantuṃ yāvadaparāntakoṭibhi: sthāpayitvā tathāgatairarhadbhi: samyaksambuddhai: | samanantarodāhrte {14 dgataśca ##A.## dgate ca ##C.## hrte ca ##T.##} tairbuddhai- rbhagavadbhistathāgatāyu:pramāṇanirdeśe | atha tāvadbuddhānubhāvena kāmāvacarā rūpāvacarāśca devaputrā: saṃnipatitā yāvannāgayakṡa- gandharvāsuragaruḍakinnaramahoragā anekāni ca bodhisattvakoṭiniyutaśatasahasrāṇi tasmin ruciraketubodhisattvasya grhe samāgatā āsan{15 āsan ##left out in A.##} | atha te tathāgatā: sarvaparṡado{16 sarvāvatī ##C. T.##} bhagavata: śākyamunerāyu:pramāṇanirdeśaṃ gāthābhirabhyabhāṡan{17 rabhyamāṡita: ##A,## ramāṡan ##C. K. T.##} | jalārṇaveṡu {18 ##In C. only.##}sarveṡu śakyante bindubhirgaṇayitum{19 sakya ganituṃ viduva: ##A.## gaṇayitumbindubhi: ##T.##} | na tu{20 na tu ##left out in C.##} śākyamunerāyu: śakyaṃ gaṇayituṃ kvacit ||1|| sumeruṃ paramāṇava:{21 runi ca sarvāni: ##A.## paramāṇani ##C.##} krtvā śakyaṃ ca saṃkhyayā{22 ##From## śakyaṃ ##till## śākyamunerāyu: ##left out in A.##} | na tu śākyamunerāyu:{23 śākyamunerāyu: prāṇa ##C., and## pāraṇa ##A.##} śakyaṃ gaṇayituṃ kvacit ||2|| @006 yā:{1 ##This line is left out in C. while A. reads:##} prthivī krtvā paramāṇava: śakyaṃ gaṇayitum | na tu śākyamunerāyu: śakyaṃ gaṇayituṃ kvacit ||} kāścit prthivī: santi yāvanta: paramāṇava: | śakyaṃ gaṇayituṃ sarvā na tu cāyurjinasya vai ||3|| ākāśaṃ yadi vā kaścidicchetpramituṃ kenacit {2 kaścidiśetprathitu kenacit ##A.## kaścidicchetpithituṃ kvacit ##T.##} | na tu śākyamunerāyu: śakyaṃ gaṇayituṃ kvacit ||4|| ityuktāni{3 etatkāni ##A.##} ca kalpāni{4 kalpāni ##left out in T.##} kalpakoṭiśatāni ca | eṡa tiṡṭhecca saṃbuddha: saṃkhyāto na hi labhyate ||5|| {5 ta ##in all Mss.##}yasmād dve kāraṇe{6 ṇau ##A.##} tasya tathaiva dvau ca pratyayau | virata: {7 pāpa ##in all Mss.##}parahiṃsāyā{8 yāṃ ##A. C.## yā: ##T.##} bahu dattaṃ ca bhojanam ||6|| yasmāttasya mahātmasya hyāyu:saṃkhyā na labhyate | ityuktāni{9 etatkāni ##A.##} ca kalpāni saṃkhyāyāṃ na tathaiva {10 kalpā asaṃkhyayāstatheva ##A.## kalpāni saṃkhyāyā ca tathaiva ##C.## kalpāni saṃkhyāyānna tathaiva ca ##Ky ed.##}ca ||7|| tasmānna{11 ##A. reads this line :## tasmāni saṃsayo bho hi māṃ kiṃcit kula saṃsaya | ##while C. puts## kiṃcit ##in before## so hi} saṃśayo bho hi mā kiñcit kuru saṃśayam | na jinasyāyu:paryantaṃ {12 pahmante keci ##A.##}kācitsaṃkhyopalabhyate ||8|| atha khalu tasminsamaye tatra parṡadyācāryavyākaraṇaprāpta: kauṇḍinyo{13 kauṇḍilyo ##I.##} nāma brāhmaṇoínekai- rbrāhmaṇasahasrai: sārdhaṃ bhagavata: pūjākarma krtvā tathāgatasya mahā{14 mahā ##left out in C.##}parinirvāṇaśabdaṃ śrutvā sahaso- tthāya bhagavataścaraṇayornipatya bhagavantamevamāha | sacetkila bhagavansarvasattvānukampako mahā- kāruṇiko hitaiṡī sarvasattvānāṃ mātāpitrbhūtoísamasamabhūtaścandrabhūta ālokakaro{15 samabhūtaśa gurulārokakaro ##C.## samamūtāśca gururālokakaro ##T.##} mahāprajñā- jñānasūryasamudgata: | yadi tvaṃ sarvasattvān rāhulaṃ svaṃ saṃpaśyasi mahyamekaṃ varaṃ dehi | bhagavāṃ- stūṡṇīmbhūtoíbhūt | atha buddhānubhāvena {16 tasmiṃ ##A.##}tasyāṃ parṡadi sarvasattvapriya{17 saṃ ##is inserted in T.##}darśano nāma litsa{18 licchavi ?}vikumāra: | tasya prati- bhānamutpannam{19 pratibhānamutpannaṃ ##A.## pratibhānutpannaṃ ##To##} | sa ācāryavyākaraṇaprāptaṃ kauṇḍinyaṃ brāhmaṇamevamāha | kiṃ nu tvaṃ mahā{20 mahā ##left out in C.##}brāhmaṇa bhagavantamekaṃ varaṃ yācase{21 se ##C.## si ##Ky ed.##} | ahaṃ te varaṃ dadāmi | brāhmaṇa āha | ahamasmiṃ^llitsavikumāra @007 bhagavata: pūjopasthānāya bhagavata: sarṡapaphalamātraṃ dhātumicchāmi nikṡepituṃ cūrṇa{1 ##The phrase## cūrṇaṃ dhātumabhiprayojanāya ##is simply a repetition of the preceding on, and introduces nothing a new; it may be an interpolation by a later hand.##} dhātumabhiprayo- janāyainaṃ sarṡapaphalamātraṃ dhātumabhipūjayitvā tridaśādhipatyaṃ labhyata ityevaṃ śrūyate | śrṇu tvaṃ litsavikumāra suvarṇaprabhāsottamasūtraṃ durvijñeyaṃ sarvaśrāvakapratyekabuddhānāṃ tādrśairlakṡaṇaguṇai: sama- nvāgataṃ kila suvarṇaprabhāsottamasūtraṃ bhāvayiṡyati{2 ##This sentence seems to have no con- nection with the preceding one. According to the 2nd and the 3rd Chinese version a passage is inserted here, where the Brahman is told to listen to the## suvarṇaprabhāsa ##with an intent mind in order to be reborn in the heaven; this makes the sense clearer.##} | evaṃ bho lipsavikumāra durvijñeyaṃ duranubodhaṃ suvarṇaprabhāsottamasūtram | asmākameva pratyantadvīpikānāṃ brāhmaṇānāṃ{3 ##left out in C.##} sarṡapaphalamātraṃ dhātuṃ kara- ṇḍake nikṡipya dhāraṇamucitam{4 nikṡiptavān ##in all Mss.##} | ahaṃ te varaṃ yāce yena sattvā: kṡiprameva tridaśādhipatyaṃ prati- lambhi{5 lābhi ##T.##}no bhaviṡyanti | tvaṃ kila bho litsavikumāra sarṡapaphalamātraṃ dhātuṃ tathāgatasya yācitum | dhātuṃ ratnakaraṇḍake nikṡipya dhāraṇāt{6 ca hitāya ##A. T.## ca hitasya ##K. left out in C.##} sarvasattvānāṃ tridaśādhipatyeśvaralābha itīcchase{7 te ##A.## ta ##C.## ta: ##T. K.##} | evaṃ mayā ca lipsavikumāra iṡṭaṃ{8 tubhyaṃ ##in C. only##} varam{9 darśa ##A.## dātuṃ ##C.## dataṃ ##T.## iṡṭaṃ varam ##is supplied from Tibetan version.##} | atha sarvasattva{10 loka ##in all Mss.##}priyadarśano {11 ##left out in A.##}nāma lipsavikumāra ācāryavyākaraṇaprāptaṃ kauṇḍinyabrāhmaṇaṃ gāthābhirabhyabhāṡata | yadā srota:su gaṅgāyā roheyu: kumudāni ca | raktā:{12 ##left out in A.##} kākā bhaviṡyanti śaṅkhavarṇāśca kokilā: ||9|| jambustālaphalaṃ dadyāt kharjūraścāmramañja{13 raṃ vām majanī ##A.##}rīm | tadā sarṡapamātraṃ{14 phala ##is inserted in A. T.##} ca{15 ca ##in C. only.##} vyaktaṃ dhāturbhaviṡyati{16 ca vaktavyaṃ brāhmaṇottama ##C.##} ||10|| yadā kacchapalomānāṃ prāvārai: suvrto bhavet | hemante śītaharaṇo{17 harito ##A.##} tadā dhāturbhaviṡyati ||11|| yadā maśakapādānāmaṭṭakāla{18 ahyāṃram hyete ##A.## maptvabhyālambanaṃ ##C.## mapsvalambanaṃ ##T.##} bhavet | drḍhaṃ cāpyaprakampi ca{19 drḍhaścāprakavīraṃtā ##A.## drḍhaścāpyaprakampī ca ##C.##} tadā dhāturbhaviṡyati ||12|| @008 yadā tīkṡṇā mahāntaśca dantā jāyanti pāṇḍurā: | jalaukānāṃ hi sarveṡāṃ tadā dhāturbhaviṡyati ||13|| yadā śaśaviṡāṇena ni:śreṇī{1 ##In T. only.##} sudrḍhā bhavet | svargasyārohaṇārthāya tadā dhāturbhaviṡyati ||14|| tāṃ niśreṇīṃ{2 ##In T. only.##} yadāruhya candraṃ bhakṡati{3 kṡo ##T.##} mūṡika: | rāhuṃ ca paridhāveta tadā dhāturbhaviṡyati ||15|| yadā madyaghaṭaṃ pītvā makṡikā grāmacāriṇya: | agāre vāsaṃ{4 vāsamaṇare ##A.##} kalpeyustadā dhāturbhaviṡyati ||16|| yadā bimbo{5 vidyopa ##A.## tiryopa ##C. T.##}ṡṭhasampanno gardabha: sukhito bhavet | kuśalaṃ nrtyagīteṡu tadā dhāturbhaviṡyati ||17|| yadā hyulūkakākāśca ramayeyu: sahāgatā:{6 ahogata: ##I.##} | anyonyamanukūlena tadā dhāturbhaviṡyati ||18|| yadā palāśapatrāṇāṃ chatraṃ hi vipulaṃ{7 ratnasaṃ ##A.##} bhavet | varṡasya pratipātāya tadā dhāturbhaviṡyati ||19|| yadā sāmudrikā nāva: sayantrā: sapatākikā: | sthalamāruhya gaccheyustadā dhāturbhaviṡyati ||20|| yadā hyulūkaśakunā: parvataṃ gandhamādanam | tuṇḍenādāya gaccheyustadā dhāturbhaviṡyati ||21|| etāśca gāthā: śrutvācāryavyākaraṇaprāpta: kauṇḍinyo brāhmaṇa: sarvalokapriyadarśanaṃ litsavikumāraṃ gāthābhi: pratyabhāṡata | sādhu sādhu kumārāgra jinaputra mahāgira | upāyakuśalo vīra:{8 vīra: ##A. T.## vīra ##C.##} prāptavyākaraṇottama:{9 ma ##T.##} ||22|| mama kumāra śrṇohi lokanāthasya tāyina: | tathāgatasya {10 mahātmyasya ##A.##}māhātmyaṃ yathākramamacintitam{11 kramasyaciṃtiyaṃ ##A.## kramamaciṃtayat ##C.##} ||23|| acintyaṃ buddhaviṡayamasamāśca tathāgatā: | sarvabuddhā:{12 sarve ##C.##} śivā nityaṃ sarvabuddhā:{12 sarve ##C.##} samācarā: ||24|| sarvabuddhā: samavaṇā eṡā {13 buddhaiṡu ##A.##} buddheṡu dharmatā | na {14 krtiyo ##A.## krtimo ##K.##}krtrimoísau bhagavānnotpannaśca tathāgata: ||25|| @009 vajrasaṃhananakāyo nirmitakāyadarśaka: | nāpi sarṡa{1 phala ##is inserted in T.##}pamātraṃ ca dhātu{2 dhatuṃ ##K.##}rnāma maharṡiṇām{3 maharta: ##T.##} ||26|| anasthirudhire kāye kuto dhāturbhaviṡyati | upāyadhātunikṡepa: sattvānāṃ hitakāraṇam ||27|| dharmakāyo hi sambuddho dharmadhātustathāgata: | idrśo bhagavatkāya īdrśī{4 īdrśo hi bhavetkāya ##C.## īdrśī bhavetkāye ##T.##} dharmadeśanā ||28|| etacchrutaṃ mayā jñātvābhiyācitaṃ varaṃ mayā | tattvavyākaraṇārthāya varotpādaṃ mune: krtam{5 ##This verse is wanting in the 3rd Chinese versior.##} ||29|| atha khalu dvātriṃśaddevaputrasahasrāṇi tathāgatasya yaṃ gambhīramāyu:pramāṇanirdeśaṃ śrutvā sarvairanuttarāyāṃ samyaksambodhau cittā{6 cintāmutpā ##A. C.##}nyutpāditāni te prahrṡṭamana: saṃkalpā ekasvaranirghoṡeṇa gāthāmabhāṡan{7 bhāṡata ##A.## hāṡana ##C.## bhāṡa ##T.##} | na buddha: parinirvāti na dharma: parihīyate | sattvānāṃ paripākāya parinirvāṇaṃ nidarśayet{8 nirvāṇaṃ parideśayet ##C.##} ||30|| acintyo bhagavānbuddho nityakāyastathāgata: | deśeti{9 śa ##A.## śaṃ ##C.## śe ##T.##} vividhānvyūhānsattvānāṃ hitakāraṇāt ||31|| atha khalu ruciraketu{10 tuvo ##A. T.##}rbodhisattvasteṡāṃ buddhānāṃ bhagavatāṃ tayośca dvayo: satpuruṡayoranti- kādbhagavata: śākyamunerāyu:pramāṇanirdeśaṃ śrutvā tuṡṭa udagra āttamanā: pramudita: prītisaumanasya- jātaścodāreṇa prītiprāmodyena sphuṭo{11 sphuṭo ##K.##}íbhūt | asmiṃstathāgatāyu:pramāṇanirdeśe nirdeśyamāneíprame- yāṇāmasaṃkhyeyānāṃ sattvānāmanuttarāyāṃ samyaksaṃbodhau cittamutpāditam | te ca tathāgatā antaritā{12 ##Here the chapter ends abruptly with a word## arhanta: ##in all Mss, but we can ascertain from the Tibetan and Chinese versions that the original from must be like this.##} iti | iti śrīsuvarṇaprabhāsottamasūtrendrarāje tathāgatāyu:pramāṇa- nirdeśaparivarto nāma dvitīya: || @010 || svapnaparivarta: || atha khalu ruciraketurnāma bodhisattva: supta: svapnāntaragata:{1 re gata: ##T.##} suvarṇāṃ suvarṇamayīṃ bherīmadrā- kṡīt | samantādavabhāsamānāṃ tadyathāpi nāma sūryamaṇḍalaṃ sarvāsu{2 ca ##is added in K. T.##} dikṡvaprameyānasaṃkhyeyānbuddhā- nadrākṡīdratnavrkṡamūle siṃhāsane{3 ##In C. only.##} vaiḍūryamaye pratiniṡaṇṇānanekaśatasahasrikāyāṃ pariṡadāyāṃ{4 pariṡadi ##C.## pariṡāṃ ##T.##} parivrtāyāṃ puraskrtāyāṃ{5 ##Left out in C.##} dharmadeśayamānān | tatra ca brāhmaṇarūpeṇa puruṡamadrākṡīt tāṃ bherīṃ parāhantam | tatra bherīśabdādimāmevaṃrūpāṃ gāthāṃ niścaramāṇāmaśrauṡīt | atha khalu ruciraketurbodhisattva: prativibuddha: samanantaraṃ tāṃ dharmadeśanā{6 nāṃ ##T.##}gāthāmanu- smarati sma | anusmaramāṇastasyā rātryā atyayena rājagrhānmahānagarānniṡkramyānekai: prāṇi- sahasrai: sārdhaṃ yena grdhrakūṭa: parvatarājo yena bhagavāṃstenopasaṃkrānta upasaṃkramya bhagavata: pādau śirasā vanditvā{7 śirasābhivanditvā ##in all Mss.##} bhagavantaṃ tripradakṡiṇīkrtyaikānte nyaṡīdat{8 nyaṡīdadekānte niṡaṇṇa: ##in all Mss.##} | atha khalu ruciraketurbodhisattvo yena bhagavāṃstenāñjaliṃ praṇamya yāścaiva tā: svapnāntare dundubhiśabdena{9 svareṇa ##C.##} deśanāgāthā: śrutāstā uvāca | iti śrīsuvarṇaprabhāsottamasūtrendrarāje{10 ja ##A.## sūtrarāje ##C.##} svapna{11 svapnātara ##A.##}parivarto nāma trtīya: || @011 || deśanāparivarta: || ekarātramatandreṇa svapnāntaragataṃ mayā | dundubhī{1 bhi ##A. T.## bhī ##C.##} rucirā drṡṭā samantakanakaprabhā ||1|| jvalamānaṃ {2 tathā ##C.##}yathā sūryaṃ samantena virocitam{3 virocate ##A. T.## virocitaṃ ##C.##} | prabhāsitā{4 sitāni tādrśya: ##A.## si tādrśa ##C.## sitā daśa ##T.##} daśa diśo drṡṭā buddhā: {5 ##Left out in A.## buddhā ##C.## buddhā: ##T.##} samantata: ||2|| niṡaṇṇā ratnavrkṡeṡu vaiḍūrye ca prabhāsvare | anekaśatasāhasryā pariṡadā puraskrtā:{6 sahasrāyāṃ puraskrtā bhave tathā ##A.## sahasyāṃ parṡadi saṃpraraskrtā: ##C.##} ||3|| drṡṭā brāhmaṇarūpeṇa parāhanyantī dundubhī{7 parāha duṃ ##A.## hanaṃ taṃ duṃ ##C.## hananta duṃ ##T.##} | tenāsyāstāḍyamānāyā{8 tenānyā koṭyamānā ye me ##in all Mss.## koṭyamanā yā imā ##K.##} ime ślokā abhiśrutā: ||4|| suvarṇaprabhāsottamadundubhena śāmyantu du:khā{9 khā ##A.C.## kha ##T.##} trisahasraloke | apāyadu:khā yamalokadu:khā {10 kho dā ##A.## khādvā ##C.##}dāridradu:khāni tathaiva{11 khāstathāśca ##A.## khāstatheha ##T.##} loke ||5|| anena co dundubhiśabdanādinā śāmyantu sarvavyasanāni loke | samantasattvā hrdayāhatā tathā tathābhayā śāntabhayā munīndra{12 hatasya tathā yaśantaṃ bhayā munīdratāṃ ##A. According to the## śikṡāsamuccaya ##p. 216. 1. 11, this half verse is as follows:-## bhavantu sattvā hyabhayā tathā yathā bhayā: śāntabhayā munīdratā:} ||6|| yathaiva sarvāryaguṇopapanna:{13 nāṃ ##A.##} saṃsārasarvajñamahāmunīndra:{14 munindraya ##A.## sranīndraṃ ##C.##} | tathaiva bhontu guṇasāgarā:{15 rāya: ##A.##} prajā: samādhibodhyaṅgaguṇairupetā: ||7|| anena co dundubhighoṡanādinā bhavantu brahmasvara sarvasattvā: | sprśantu buddhatvavarāṅgabodhiṃ pravartayantū śubhadharmacakram ||8|| @012 tiṡṭhantu kalpāni acintiyāni{1 tayo ##A.##} deśentu dharmaṃ jagato hitāya | hanantu kleśānvidhamantu du:khāṃ {2 samasta ##A. C.## sana ##T.##}śamentu rāgaṃ tatha doṡamoham ||9|| ye sattva tiṡṭhanti{3 taṃ ##C.## nti ##T.##} apāya bhūmau ādīptasaṃprajvalitāgnigātrā: | śrṇvantu te dundubhisaṃpravāditāṃ namoístu{4 ##Left out in A.## tu ##k.##} buddhāya vaco{5 ca vo ##I.##} labhantu ||10|| jātismarā: sattva bhavantu sarve jātīśatā jātisahasrakoṭya: | anusmaranta:{6 rante ##A.##} satataṃ munīndraṃ{7 dra ##A.##} śrṇvantu teṡāṃ vacanaṃ hyudāram ||11|| anena co dundubhi ghoṡanādinā{8 na ##A.##} labhantu buddhehi{9 buddha hi ##A.##} sadā samāgam | vivarjayantū khalu{10 yaṃ du:kha ##A.## yaṃ tu kha ##T.##} pāpakarma carantu kuśalāni śubhakriyāṇi ||12|| narāsurāṇāmapi sarvaprāṇināṃ yācantu tāṃ deśanaprārthanāya | anena co dundubhighoṡanādinā tatsarvi teṡāṃ paripūrayeyam ||13|| ye ghoranarake{11 ka ##C.##} upapannasattvā{12 nnā ##T.##} ādīptasaṃprajvalitāgnigātrā: | nistīrṇaśokāśca{13 nistīrṇaśokāśca ##in all Mss.## dustīrṇaśokaśca ##Ky ed.##} paribhra{14 bhr ##T.##}manti nirvāpaṇaṃ bheṡyati teṡu cāmunā {15 cāmunī ##A.## cāsranā ##C.## yāmunā ##I.## cāmunā ##T.##} ||14|| ye du:khasattvā sudāruṇāśca{16 pravanaśca ##A.## pravaṇāśca ##C.##} ghorā narakeṡu preteṡu manuṡyaloke | anena ca dundubhighoṡanādinā sarve ca{17 ca ##in all Mss.## co ##Ky ed.##} teṡāṃ praśamantu du:khā:{18 du:khā: ##in all Mss.## du:khā ##in Ky ed.##} ||15|| @013 nistrāṇamaparitrāṇamaśaraṇyaṃ krtāni ca | trātā teṡāṃ bhaveyaṃ ca śaraṇya: śaraṇottama:{1 dvipadottama: ##in the 3rd Chinese version.##} ||16|| {2 ##From this verse to 58 quoted in the## śikṡāsamuccaya ##p. 159 ff.##}samanvāharantu māṃ buddhā: krpākāruṇyacetasa: | atyayaṃ pratigrhṇantu daśadikṡu vyavasthitā:{3 ye ca daśadiśi loke tiṡṭhanti dvipadottama: ##ib.##} ||17|| yacca me pāpakaṃ karma krtapūrvaṃ sudāruṇam | tatsarvaṃ deśayiṡyāmi sthito daśabalāgrata: ||18|| mātāpitr#navajānantā {4 dbu ##I. K.##}buddhānāmaprajānatā | kuśalaṃ cāprajānantā{5 kuśalaṃ yāvat jāyate ##C.## yāvajjāte na ##T.##} yattu pāpaṃ{6 ya pāpa ##A.## yatra pāpa ##C.##} krtaṃ mayā ||19|| aiśvaryamadamattena kularūpamadena ca | tāruṇyamadamattena yattu pāpaṃ krtaṃ mayā ||20|| duścintitaṃ duruktaṃ ca duṡkrtenāpi karmaṇā | anādīna{7 dina ##A.## dinā ##C.## danna ##T.##}vadrṡṭena yattu pāpaṃ krtaṃ mayā ||21|| bālabuddhipracāreṇa ajñānāvrtacetasā | pāpamitravaśāccaiva{8 traprasācaiva ##A.## travaśāccaivaṃ ##T.##} kleśavyākulacetasā ||22|| krīḍārativaśāccaiva śokarogavaśena ca{9 vā ##K.##} | atrptadhanadoṡeṇa yattu pāpaṃ krtaṃ mayā ||23|| anāryajanasaṃsargādīrṡyāmātsaryahetunā | śāṭhya{10 śāra ##A.## śaṭhā ##C.## śātha ##T.##}dāridradoṡeṇa {11 hye ##A.##}yattu pāpaṃ krtaṃ mayā ||24|| vyasanāgamakāleísminkāmānāṃ bhayahetunā | anaiśvaryagatenāpi{12 rya ##C.##} yattu pāpaṃ krtaṃ mayā ||25|| calacittavaśenaiva kāmakrodhavaśena vā | kṡutpipāsārditenāpi yattu pāpaṃ krtaṃ mayā{13 ##This verse is left out in ##A.##} ||26|| pānārthaṃ bhojanārthaṃ ca vastrārthaṃ strīpsuhetunā | vividhakleśasaṃtāpairyattu pāpaṃ krtaṃ mayā ||27|| kāyavā{14 vācamā ##A.##}ṅmānasaṃ pāpaṃ tridhātucaritaṃ ca tat{15 taṃ ca tat ##A.## tacca yat ##C.##} | yatkrtamīdrśai: rūpaistatsarvaṃ deśayāmyaham ||28|| @014 yattadbuddheṡu dharmeṡu śrāvakeṡu tathaiva{1 tathaiva ##is put in before## śrāvakeṡu ##in A.##} ca | agauravaṃ krtaṃ syāddhi tatsarvaṃ deśayāmyaham ||29|| yattatpratyekabuddheṡu bodhisattvaṡu vā puna: | agauravaṃ krtaṃ syāddhi tatsarvaṃ deśayāmyaham{2 ##Between the verses 30 and 31 in the Tibetan version we have another verse;## śikṡāsamuccaya ##p. 162, 1. 9:## saddharmabhāṇakeṡveva anyeṡu guṇavatsu vā | agauravaṃ krtaṃ syāddhi tatsarvaṃ deśayāmyaham} ||30|| saddharma: pratikṡipta: syādajānantena me sadā | mātāpitrṡvagauravaṃ tatsarvaṃ deśayāmyaham ||31|| mūrkhatvenāpi bālatvānmāna{3 naṃ ##C.##}darpāvrtena ca{4 vā ##C.##} | rāgadveṡeṇa mohena tatsarvaṃ deśayāmyaham ||32|| pūjayitvā daśadiśI loke daśabalāñjinān | uddhariṡyā{5 riṡyā ##left out in A.##}myahaṃ sattvānsarvadu:khāddaśaddiśi||33|| sthāpayiṡye daśabhuvi{6 bhūmyā ##A.## bhūmyāṃ ##K. T.##} sarvasattvānacintiyān{7 aciṃtiyān ##left out in C.##} | daśabhūmau hi sthitvā ca{8 sthitāhitvā ##A.## sthihitvā ca ##C. K.## hi sthitvā ca ##T.##} sarve bhontu{9 sarvehantu ##T.##} tathāgatā: ||34|| ekaikasya hi sattvasya careyaṃ{10 caraye ##A.## careya ##T.##} kalpakoṭaya:{11 koṭiya ##A.## koṭaya ##C.##} | yāvacchakyaṃ hi tatsarvaṃ mokṡituṃ{12 cchi ##A.## ci ##C.##} du:khasāgarāt ||35|| teṡāṃ sattvānāṃ{13 sattāna ##K.##} deśeyaṃ gambhīrāṃ deśanāmimām | svarṇaprabhottamāṃ nāma sarvakarma{14 kṡepakarī ##in all Mss. but K.##}kṡayaṃkarīṃ ||36|| yena kalpasahasreṡu krtaṃ pāpaṃ sudāruṇam | ekavelaṃ{15 lā ##A.## laṃ ##C.## lāṃ ##T.##} prakāśantu sarve vrajantu saṃkṡa{16 sarvavajratisya kṡeyaṃ ##A.## sarvavajraṃ nu ##C. T.## sarvavrajanti ##K.##} ||37|| deśayiṡye{17 ṡya ##A.## ṡye ##C. K. T.##} imāṃ dharmāṃ{18 sarva ##T.##} svarṇaprabhāmanuttarām | ye śrṇvanti śubhāṃ teṡāṃ saṃyāntu{19 śrṇvati bhā sahyatu ##A.## śrścaṃtī śubhāṃ teṡāṃ saṃyoṃtu ##Co## sampāntu ##K.## saṃyāntu ##T.##} pāpasaṃkṡayam ||38|| sthāsyāmi daśabhūmau tāndaśaratnākare{20 tāṃ daśaratnāṃ pare ##A. C.##}vare | ābhāsayanbuddhaguṇaistareyaṃ bhavasāgarāt ||39|| @015 yacca buddhasamudraughaṃ{1 taryasaṃsārasamudrāya ##A.## tayo samudrau sadyānāṃ ##T.##} gambhīraṃ guṇasāgaram{2 rā ##A.##} | acintiyabudhaguṇai:{3 aciṃtabuddhanairātmā ##A.##} sarvajñatvaṃ prapūraye{4 yet ##A.## yat ##C.##} ||40|| samādhiśatasāhasrairdhāraṇībhiracintitai:{5 ye: ##A.## tai: ##C.## yai: ##Ky ed.##} | indriyabalabodhyaṅgairbhave daśabalottama: ||41|| vyavalokaya māṃ buddha{6 buddha; ##A.T.##}samanvāhrtacetasā | atyayaṃ pratigrhṇātu vimocayatu māṃ bhayāt{7 mocayaṃ māṃ bhayātata ##A.## vimocayaṃtu ##C.## mocayatu māṇā bhayāt ##T.##} ||42|| yattu pāpaṃ krtaṃ pūrvaṃ mayā kalpaśateṡu ca | tasyārthe śokacitto'haṃ krpaṇastrṡṇayārdita:{8 krpaṇyesphaṡṭayādita: ##A.## krpaṇaṡnayārhita: ##C.##} ||43|| vibhemi pāpakarmoíhaṃ{9 karmanā ##A.## karmaṇā ##T.##} satataṃ hīnamānasa:{10 dinamana: ##A.##} | yatra yatra cariṡyāmi na cāsti maṅgalaṃ kvacit{11 valo kvacit ##A.## balo kvacit ##C. T.##} ||44|| sarve kāruṇikā buddhā: sattvabhayaharā: jinā: | atyayaṃ pratigrhṇantu mocayantu ca māṃ bhayāt ||45|| kleśakarmaphalaṃ mahyaṃ pravāhantu{12 pravāhantu ##C.## pravāheyantu ##Ky ed.##} tathāgatā: | snāpayantu ca māṃ{13 pāpayaṃtuśca mo ##A.##} buddhā: kāruṇyavimalodakai: ||46|| sarvapāpaṃ deśayāmi{14 deśayāmi ##A. C.## didikṡāmi ##Ky ed.##} yattu pūrvaṃ krtaṃ mayā | yacca hyetarhi me pāpaṃ tatsarvaṃ deśayāmyaham ||47|| āyatyā{15 tya ##A.##} sarvamāpadyansarvaduṡkrta{16 paryaṃ sarvaduskr ##A.## parya sarva du:kr ##C.## padyaṃ sarvaduskr ##T.##}karmaṇā | na cchādayāmi tatpāpaṃ yadbhavenmama{17 mucchāyāyāmitaṃ pāpa: jatmave ##A.##} duṡkrtam{18 du:kr ##C.##} ||48|| trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham{19 karma cikaṃ tu vidha ##A.##} | mānasaṃ triprakāraṃ{20 trikālaṃ ##A.##} ca tatsarvaṃ deśayāmyaham ||49|| kāyakrtaṃ ca vākkrtaṃ manasā ca vicintitam | krtaṃ daśavidhaṃ karma tatsarvaṃ deśayāmyaham{21 ##This verse is left out in A.##} ||50|| daśākuśala varjitvā{22 lānyajanyā ##A.##} sevitvā{23 vī ##A.## saṃcitvā ##I:##} kuśalāndaśa | sthāsyāmi daśabhūmau ca paśye daśabalottamam{24 ma ##A.## ma: ##C.##} ||51|| @016 yacca me pāpakaṃ{1 yaṃ ca me pāpāśca ##A.## yacca mama pāpa ##C.##} karma aniṡṭaphalavāhakam | tatsarvaṃ deśayiṡyāmi buddhānāṃ purata: sthita:{2 tatsarvaṃ sayame haṃ deśayiṡyāmi buddhā purata: ##A.##} ||52|| ye cāpi jambudvīpeísminye cānya{3 ye cānyava ##A.## yacānya ##T.##}lokadhātuṡu | kurvanti kuśalaṃ{4 la ##A. C.## laṃ ##T.##} karma tatsarvamanumodaye{5 tatsarva anutsa saṃkatā ##A.##} ||53|| yacca{6 ##From## yacca ##till## saṃkaṭa ##left out in A.##} puṇyārjitaṃ mahyaṃ kāyavāṅmanasāpi ca | tena kuśalamūlena sprśeyaṃ bodhimuttamām ||54|| bhavagati{7 bhagavati ##C.##}saṃkaṭabālabuddhinā pāpaṃ hyapi yacca krtaṃ sudāruṇam {8 pāpamapi yatkrtaṃ ca sudaruṇam ##A. C.##} | daśabalasaṃmukha{9 kaṭa ##A. C.## asama ##Tib.##} magrata: sthita- statsarvapāpaṃ pratideśayāmi{10 mī ##C.##} ca ||55|| tatpāpaṃ samuccitaṃ janmasaṃkaṭe vividhakāmapracārasaṃkaṭe | lokasaṃkaṭe bhavasaṃkaṭe ca sarvamūrkhakrtakleśasaṃkaṭe ||56|| cāpalyamadanacittasaṃkaṭe pāpamitrāgamasaṃkaṭairapi | saṃsārasaṃkaṭa{11 na ca rātrisaṃkaṭe ##A.## na ca lobha ##C.## na ca lābha ##T.##}rāgasaṃkaṭe dveṡamohatamasaṃkaṭairapi{12 dveṡasaṃkate māgāsaṃkaterapi ##A.##} ||57|| akṡaya{13 kṡaya ##A.## kṡaṇa ##Ky ed.##}saṃkaṭakālasaṃkaṭe puṇyamapārjanasaṃkaṭairapi | atuliya{14 ##Left out in all Mss.##}jinasaṃmukhasthita: tatsarvapāpaṃ pratideśayāmi ca ||58|| vandāmi buddhān guṇasāgaropamān suvarṇavarṇānavabhāsitadigantān | teṡāṃ jinānāṃ śaraṇaṃ vrajāmi{15 prayāmi ##A.##} mūrdhnā ca tānsarvajinānnamāmi ||59|| suvarṇavarṇa---kanakā{16 calā ##A.## malā ##Ky ed.##}calābham vaiḍūryanirmalaviśuddhasulocanāṅgam | śrītejakīrtijvalanākarabuddhasūryaṃ{17 śrītejakīrtitojvalanākulabuddhasūrya ##I.##} karuṇā{18 kara ##is inserted before## prabha ##in T.##}prabhaṃ vidha{19 vidharmakaṃ ##T.## vidhvaṃsakaṃ ?}makaṃ tamasāndha{20 tamasāndhakānām ##A.## tamasāmandhakānām ##Ky ed.##}kānām ||60|| @017 sunirmalaṃ suruciraṃ suvirājitāṅgaṃ saṃbuddhasūryakanakāmalani:srtāṅgam | kleśāgnitaptamanasāṃ{1 manamāṃ ##A.##} jvalanāgnikalpaṃ prahlādanaṃ muniniśākararaśmijālam ||61|| dvātriṃ{2 la ##A. C.## lla ##T.##}śalakṡaṇadharaṃ lalitendriyāṅgam anuvyañjana: suruciraṃ suvirājitāṅgam | śrī{3 pūrṇa ##in all Mss.## puṇya ##Tib.##}puṇyatejajvalanākularaśmijālaṃ saṃtiṡṭhase{4 se ##C.## te ##Ky ed.##} tamasi sūrya iva triloke ||62|| vaiḍūryanirmalaviśālavicitravarṇa- stāmrāruṇai rajata{5 sphaṭika ##in all Mss.## phāṭika ##Ky ed.##}sphaṭikalohitāṅgam | nānāvicitrasamalaṅkrtaraśmijālaṃ tvaṃ saṃvirocasi mahāmuni sūryakalpa:{6 sūryake ##A.## sūyakala: ##C.## sūryakalpa: ##T.##} ||63|| saṃsāra{7 dya ##left out in A.##}nadyapatitavya{8 vyā ##A.##}sanaughamadhye{9 maughayuddho ##T.##} śokā{10 la ##A.## leṇa ##C.##}kule maraṇatoyajarā{11 raṃga ##A.## raṃgo ##C.##}taraṅge | du:kha[#]rṇave paramakampita{12 candra ##A.##}caṇḍavege saṃtāraya{13 saṃtoravaya ##I. A.## saṃstāraya ##T.## saṃtāraye ##Ky ed.##} sugatabhāskararaśmijālai: ||64|| vandāmi buddhān kanakojvalāṅgān suvarṇavarṇavyavabhāsitāṅgān | jñānākarān sarvatrilokasārān vicitrarūpān śubhalakṡaṇāṅgān ||65|| yathā samudre jalamaprameyaṃ yathā mahī cāṇurajairanantā | yathopalairmerurananta{14 lyā: ##A.## lyā ##C. T.##}tulyo yathaiva cākāśamanantapāram{15 śamanapālaṃ ##T.##} ||66|| tathaiva buddhasya guṇā anantā:{16 vya ##A.## a ##C.## hya. ##Ky ed.##} na śakya jñātuṃ khalu sarvasattvai: | @018 anekakalpāni tu{1 tuletu ##K.##} cinta{2 cittayaṃte ##A.## cintayena ##C.## cintayet ##k. T.##}yante na śakya paryantaguṇāni jñātum{3 jātuṃ ##A.## jā:nituṃ ##C.## janituṃ ##K. T.##} ||67|| mahī saśailā sagiri:{4 ri: śca ##A.##} sasāgarā gaṇaṃ tu {5 gaṇe tu kai ##A.## ṇaitvaka ##C.##}kalpairapi śakya jānitum | jalaṃ ca {6 bāla ##K. T.## kāla ##I.##}vālāgramapi pramāṇaṃ {7 nā ##A.##}na śakya buddhasya guṇāgra{8 gra ##K.## gura ##Ky ed. ##}pāram ||68|| etādrśī sattva bhavantu sarve guṇena varṇena yaśena{9 guṇyana varṇa ##A.## gurṇena yaśena ##C.##} koṭyā | {10 go ##A.## grā ##K.##}gātreṇa te śobhitalakṡaṇena aśītyanuvyañjanamaṇḍitena ||69|| anena cāhaṃ{11 anekanāhaṃ ##A.## anenāhaṃ ##T.##} kuśalena karmaṇā bhaveya{12 yā ##K.##} buddho na cireṇa loke{13 kā ##A.##} | deśeya{14 deśayi ##A.##} dharmaṃ jagato hitāya moceya sattvā{15 mocaya sattvā ##A.##}nbahudu:khapīḍitān ||70|| jayeya māraṃ {16 va ##A. C.## rva ##T.##}sabalaṃ sasainyaṃ pravartayeyaṃ{17 pravatteya yaṃ ##A.##} śubhadharmacakram | tiṡṭheya kalpāni acintiyāni{18 antiyāni ##A.##} tarpeya{19 tarya ##A.## tayo ##T.##} sattvānamrtena pāṇinā{20 sattvenāmrtena pānināṃ ##A.## pāṇitā ##T.##} ||71|| pūreya{21 re ##left out in A.##} ṡaṭpāramitā anuttarā yathaiva pūrvaṃ jina{22 pūrvaṃ jina ##left out in A. I.##}pūrvakānām | haneya kleśā{23 kleśā vidharmoya ##A.##}nvidhameya du:khān{24 du:khān ##A. C.## du:khā ##Ky ed.##} śameya rāgāṃstatha dveṡamohān ||72|| jātismaro nitya bhaveya cāhaṃ jātiśatā jātisahasrakoṭya: | anusmareyaṃ satataṃ munīndraṃ {25 śuvīya ##A.## śrśvīya ##C.## śrnvīya ##T.##}śrṇvīya teṡāṃ vacanaṃ hyudāram ||73|| @019 anena cāhaṃ kuśalena karmaṇā labheya buddhehi{1 sti ##A.##} sadā{2 sadā ##left out in T.##} samāgamam | vivarjayeyaṃ{3 vijayaṃ ##A.##} khalu pāpakarma careya puṇyāni śubhākarāṇi{4 subhākatāni ##A.## śubhākaroṇi ##C.##} ||74|| sarvatra kṡetreṡu ca {5 rva ##C.## tra kṡetreṡu ca sarva ##left out in A.##}sarvaprāṇināṃ sarve{6 rva ##A.##} ca pāpā:{7 lokā: ##K.##} praśamantu loke | ye sattvā{8 sattvā ##A.## tva ##K.## sarva ##T.##} vikalendriya aṅgahīnā:{9 bhā: te ##A. T.## nāste ##C.## nī: te ##K.##} te sarvi kuśalendriya bhontu sāṃpratam{10 sāpratāṃ ##A.##} ||75|| ye{11 ##left out in A.##} vyādhinā durbalakṡīṇagātrā niśrāṇa{12 ṇi śrāna ##A.## niśroṇa ##C.## niśrāna ##T.##}bhūtāśca daśodiśāsu | te sarvi mucyantu ca vyādhito laghu labhantu cārogyabalendriyāni ||76|| {13 ku ##left out in C.##}kurājacaurasamārjitabadhyaprāptā{14 caucamatājitāvadhyaprāpta ##A.## caurasamārjitabadhyaprāpta ##T.##} {15nā: ##A.##}nānāvidhairbhaya{16 bha ##A. T.##}śatairvya{17 dhya ##A. T.##}sanopapannā:{18 nnā ##A.##} | te sarvi {19 sarvasattvā ##A.## sarvi sattvā ##Ky.##}sattvā vyasanāgatadu:khitā hi mucyantu te bhayaśatai: paramai: sughorai: ||77|| ye pīḍitā bandhana{20 baṃdhabaṃdha ##A.## baṃdhanaddha ##C.## baṃdhanabaddha ##T.##}baddhapīḍitā vividheṡu vyasaneṡu saṃsthitā hi{21 ca daṇḍasthitā: ?}| anekaāyāsasahasravyākulā vicitrabhayadāruṇaśokaprāptā: ||78|| te sarvi mucyantu ca bandhanebhya: saṃtāḍitā mucyantu ca tāḍanebhya: | vadhyāśca mucyantu{22 muktāśca ##in all Mss.## ghātakebhya:} jīvitebhyo vyasanāgatā nirbhayā bhontu sarve ||79|| ye sattva kṡuttarṡanipīḍitāśca labhantu te bhojana{23 pāna ##left out in A.##}pānacitram | @020 andhāśca{1 andhāśca ##A.## andhyāśca ##Ky.##} paśyantu vicitrarūpān vadhirāśca śrṇvantu manojñaghoṡān ||80|| nagnāśca vastrāṇi labhantu citrā{2 citrā: ##A.## citrān ##C.## citrāṃ ##K.##} daridrasattvāśca dhanāṃ^llabhantu | prabhūta{3 te ##A.##}dhanadhānya{4 dharnya ##K.## dhanya ##T.##}vicitraratnā: sarve ca sattvā: sukhino{5 no ##A.## to ##C.## nī ##T.##} bhavantu ||81|| mā kasyaciddhāvatu du:khavedanā{6 nā: ##C.##} {7 saukhyānvitā śik}sudarśanā: sattva bhavantu sarve | abhirūpaprāsādikasaumyarūpā{8 manamāntapurā ##A.## manaśāntaporā ##T.##} anekasukhasaṃcita nitya bhontu ||82|| mana:śāntapaurā:{9 ##After this## sahacittamātreṇa bhavantu teṡām ##in all Mss.##} susamrddhapuṇyā: vīṇā mrdaṅgā paṭahā sughoṡā{10 ghoṡā ##A.## ghoṡākānsā puṡkariṇī taḍāgā: ##C.## ghoṡakānsā: puṡkariṇī ##K. T.##} | utsā: sarā: puṡkariṇī taḍāgā: suvarṇapadmotpalapadminībhi:{11 bhī; ##A. Accd. to I-tsingís tran. we have `when water is thought of there will appear a cool pond with golden flowers floating on it.í##} ||83|| sahacittamātreṇa{12 cittamātreṇa ##A.## sahasracitreṇa ##C.##} tu teṡa bhontu{13 te saṃlabhontu ##A.## teru ##C. K. T.##} annaṃ ca pānaṃ{14 aneka pātaṃ ##A.##} ca tathaiva vastram | dhanaṃ hiraṇyaṃ maṇimukti{15 ktā ##T.##}bhūṡaṇaṃ suvarṇavaiḍūryavicitraratnam ||84|| {16 sa ##A.##}mā du:khaśabdā: kvaci loki{17 ka ##T.##} bhontu bhā caikasattva: pratikūladarśī | sarve ca te bhontu udāravarṇā: prabhākarā{18 prabhaṃkarā ##A. C. K.## prabhākaro ##T.##} bhontu paraspareṇa ||85|| yā kāci saṃpatti{19 cisaṃpati ##A.## cisasyanti ##C.## visaṃpatti ##K.## visaṃcatti ##T.##} manuṡyaloke sā teṡu bhotū manasopapatti: | @021 sarvābhiprāyā sahaci{1 sahasracitra ##A.## tra ##C. T.##}ttamātrai: puṇyena{2 puṇya ##A.##} phalena paripūrayantu{3 nti ##K.##} ||86|| gandhaṃ ca mālyaṃ ca vilepanaṃ ca{4 vā ##A.##} dhūpaṃ ca cūrṇaṃ kusumaṃ ca pūrṇam{5 pūrṇa kusumaṃ ca pūrṇam ##A. C.## cūrṇaṃ kusumaṃ ca pūrṇṇa ##K.## vāsaśca cūrṇaṃ kusumaṃ vicitram śik.} | trikāle vrkṡehi{6 kāre vikṡabhi ##A.##} pravarṡayantu grhṇantu te sattva bhavantu{7 satvavetu ##C.##} tuṡṭā: ||87|| kurvantu {8 teṡāṃ ##A.##}pūjāṃ daśasū diśāsu acintiyāṃ{9 ya ##A.##} sarvatathāgatānām | sabodhisattvāna {10 pi ##in all Mss.##}saśrāvakāṇāṃ dharmasya bodhipratisaṃsthi{11 susthi ##A. T.## saṃṡṭhi ##C.## srṡṭi ##I.##}tasya ||88|| nīcāṃ gatiṃ {12 gatī sa: ##A.## tato savī ##C.## gatisaṃvi ##T.##}sarvi vivarjayantu tarantu{13 ##Left out in A.##} aṡṭāṅgikavīci{14 yi ##A. C.##}vrttā: | āsādayantu{15 n tuṃ ##K.##} jinarāja{16 rti: ##C.##}mūrti labhantu buddhehi{17 bhi ##A.##} sadā samāgamam{18 taṃ ##K.##} ||89|| uccai: kulīnā{19 lā ##K.## li ##T.##} hi bhavantu nityaṃ prabhūtadhanadhānyasamrddhakośā: | rūpeṇa śauryeṇa {20 varṇarayaṇena ##A.## vīryeṇa yaśena ##C.## varṇena yaśena ##K. T.##} yaśena kīrtyā samalaṅkrtā bhontu anekakalpān{21 lyāṃ ##A. K. T.## lyān ##C.##} ||90|| sarvā striyo nitya narā{22 ratā ##Mss.##} bhavantu śūrāśca vīrāśca{23 pārā ##A. K.## pānā ##C.##} vijñapaṇḍitāśca | te sarvi bodhāya carantu nityaṃ carantu te pāramitāsu ṡaṭsu ||91|| paśyantu buddhān daśasū diśāsu ratnottamavrkṡasukhopaviṡṭān | @022 vaiḍūryasiṃhāsani{1 ratnāsana ##A. K. T.##} saṃniṡaṇṇān{2 sannikharnna ##A.## sanniṡaṇṇān ##C. K. T.##} śrṇvantu {3 rmā ##A. C.##}dharmāṃśca prakāśyamānān ||92|| pāpāni{4 yāni ca ##I.##} karmāṇi mayā jitāni pūrvārjitā yadbhavasaṃkaṭeṡu | ye pāpakarmābhiratā vahante te sarvi{5 rva ##A.##} kṡīyantu ca nirviśeṡā:{6 ca nīcavāji: śekhā: ##A.## niravātiśeṡā: ##I. K.## ra cābhiśeṡā: ##T.##} ||93|| te sarvasattvā bhavabandhanasthā: saṃsārapāśairdrḍhabandhabaddhā: | prajñākarairbhāsita bhontu bandhanā- nmucyantu du:khairupajā {7 du:khairulapāya ##A.## du:khāvarjitā ?} bhavantu ||94|| ye cāpi satvā iha{8 ha ##left out in T.##} {9 jā ##left out in C.##}jāmbudvīpe ye cāpi anyaṡu ca lokadhātuṡu | kurvantu gambhīravicitrapuṇyaṃ tatsarva{10 rva ##C. K.##}puṇyaṃ hyanumodayāmi ||95|| tenaiva puṇyābhyanumodanena{11 tenaiva me puṇyā tena modayāmi ##A.##} kāyena vācā manasārjitena | praṇidhānasiddhi: saphalā mayāstu sprśeya{12 vrṡṭāya ##A.##} bodhiṃ virajāmanuttarām ||96|| yo vandate{13 dre ##A.##} toṡyati daśabalān sadā ca prasannaśuddhāmalamānasena | imāya{14 iya ##A.## ime ye ##K. T.##} pariṇāmanadeśanāya{15 manavaśitāya ##A.## bhavaśitā: ##C.## maravaśitāya ##T.##} ṡaṡṭiṃ{16 ṡaṡṭī ##C.## ṡaṡṭiśca ##T.##} ca {17 kalpā ##A.## kalpān ##C.## kalpāṃ ##K. T.##}kalpān jahate apāyān ||97|| etebhi ślokebhi{18 ##Left out in C.## śro kebhi ##A.##} ca varṇitebhi: puruṡā: striyo brahmaṇakṡatriyā ca{19 yo ca ##A. T.## yā vā ##C.##} | @023 yastoṡyate {1 munikrtāṃ ##A.## muniṃ sa krtāṃ ##C.## samyaṃ krtāṃ ##K.##}muniṃ sa krtāñjalibhi: sthihitva sarvatra jātismaru śatajātiṡu{2 smaruṇate jātiṡu ##A.## smaraṇajātiṡu ##C.##} ||98|| sarvāṅga sarvendriya śobhitāṅgo{3 tāṅgā ##A.## tāṅga: ##C.##} vicitra{4 varṇṇa ##A.##}pūrṇebhirguṇairupeta: | narendrarājaiśca su{5 saṃ ##K.##}pūjita: sadā etādrśo bheṡyati{6 bhaviṡyati ##A.##} tatra tatra ||99|| na tairekasya buddhasya cāntike kuśalaṃ krtam | na dvayorapi trayeṡu na{7 ca ##A.##} pañcasu na daśasu ||100|| tathā buddhasahasrāṇāmāntike kuśalaṃ krtam | yeṡāmidaṃ karṇapuṭe deśanaṃ praviṡyatīti{8 praviṡyati ##A.## praveśyeti ##C.##} ||101|| iti {9 śrī ##left out in A.##}śrīsuvarṇaprabhāsottamasūtrendrarāje{10 sūtra ##C.##} deśanāparivarto {11 rājendradeśe nāma ##A.##}nāma caturtha: || @024 || kamalākarasarvatathāgatastavaparivarta: || atha khalu bhagavāṃstāṃ{1vān bo ##A.## vāṃ^ sto ##C.##} bodhisattvasamuccayāṃ{2 samucayā ##A.## muccayaṃ ##C.##} kuladevatā{3 de ##left out in A.##}metadavocat | tena khalu puna: kuladevate{4 vatāni ##A.## vate ##C.## vato ##K.## vatena ##T.##} kālena tena samayena rājā suvarṇa bhujendro{5 suvarṇabhujagendra ##or## bhujaṅgendro.?} nāmāsīt | etena kamalākareṇa sarvatathā- gata{6 ##from## stavena ##till## gata ##left out in C.##}stavenātītānāgatapratyutpannān buddhān bhagavatoíbhyastāvīt || ye jina pūrvaka ye ca bhavanti{7 tī ##T.##} ye ca dhriyanti daśodiśi loke | teṡa{8 ṡu ##A. C.##} jināna karomi praṇāmaṃ taṃ jinasaṃghamahaṃ praśayiṡye{9 te jina sarva ahaṃ bhaviṡya ##A.## prabhajiṡya ##C.## prabhajiṡyaṃ ##K.##} ||1|| śāntapraśāntaviśuddhamunīndraṃ suvarṇavarṇaprabhāsita{10 nāmayagrātra ##K.##}gātram | sarvasurāsura{11 rā ##K.##}susvarabuddhaṃ{12 tvaṃ ##is inserted here in A.##} brahmarute{13 dre ##A.## te ##C.## ta ##K. T.##} svaragarjitaghoṡam ||2|| ṡaṭpadamaulamahīruhakeśaṃ nīla{14 saṃkru ##A. C.##}sukuñcitakāśanikāśam | śaṅkhatuṡārasupāṇḍaladantaṃ hemavirājitabhāsita{15 mā ?}nābham{16 haṃ ##C.##} ||3|| nīlaviśālaviśuddhasunetraṃ nīlamivo{17 nīlavimo ##A.##}tpalapracyu{18 prabhallitasannibhaṃ ##T.##}tibhāsam | padmasuvarṇaviśālasujihvaṃ{19 hve: ##A.##} padmaprabhāsitapadmamukhābham{20 padmaruhābhaṃ ##A.##} ||4|| śaṅkhamrṇālanibhāmukhatorṇaṃ dakṡiṇavartitaverulivarṇam | sūkṡmaniśākarakṡīṇaśaśīva gātra {21 samagra ##A. C.## sunarbha ##K.##}munermramarā{22 rajo ##T.##}jvalanābham ||5|| @025 kāñcana{1 koti ##A.## koni ##C.## koṭi ##T.##}koṭi suvarṇamr{2 ni: ##A.##}duraṃ nāsamukhonnata pīvaraghrāṇam{3 patapati nityaṃ ##A.## pīvaraghrāṇaṃ ##C.## yātatatījñaṃ ##K.## pātapatī ##T.##} | agradharā{4 agravalā ##A.##}graviśiṡṭa{5 ṡṭanasogrā ##A.## ṡṭasunāsaṃ ##C.## ṡṭanasagraṃ ##K. T.##}sunāsaṃ mrduka{6 kaṃ ##C.##} sarvajināṃśa{7 jinānāṃ satataṃ ##A.## jināṃśasadaṃtaṃ ##C.##} satatam ||6|| ekasame cita{8 kara ##A.## cita ##C.## kata ##T.##}romamukhāgraṃ vālasuromapradakṡiṇavartam | nīlanibhā{9 bho ##C. K.##} jvalakuṇḍa{10 jvalanīlakuṇḍa ##K.##}lajātaṃ nīlavirājitamaulisugrīvam ||7|| jātasamānaprabhāsitagātraṃ pūjitasarvi{11 rvā ##A.## rva ##C.## rvi ##T.##} daśodiśi loke | du:khamanantapraśāntatriloke{12 loka ##A.## loke ##C.## lokaṃ ##T.##} sarvasukhena ca tarpitasattvam{13 svatvāt ##A.##} ||8|| narakagatiṡvatha{14 ṡu ca ##A.##} tiryaggatīṡu{15 gāti ##A.##} pretasurāsuramanuṡyagatīṡu{16 gati ##A.##} | teṡu{17 preteṡu ##C.##} ca sarvasukhā{18 su ##left out in T.##}rpita{19 te ##A.##}sattvaṃ sarvapraśānta apāyagatīṡu ||9|| varṇa{20 varṇa ##left out in A.##}suvarṇakanākanibhāsaṃ kāñcanataptaprabhāsitagātram | saumyaśaśāṅka{21 sugatasamāṃka ##A.##}suvimalavaktraṃ vikāsita{22 vikasita ##A. C.##}rājitasuvimalavadanam ||10|| taruṇa{23 tanū ##left out in A. I.T.##}tanūruha{24 ruhāgataṃ ##A.## ruhāṅga ##I.## ruhāgra ##T.##}komalagātraṃ siṃhamivā{25 siṃha ivā ##A.## siṃhavivā ##T.##}kramavikramanāgam{26 tramaṇā gatigamyaṃ ##C.##} | lambitahasta{27 lalita ##K. T.##} prala{28 prā ##K. T.##}mbitabāhuṃ māruta{29 vārūsutaṃ ##C.##}preritaśālalateva ||11|| @101 {1 rbhātabha gnidā ##A.##}rdāsīdāsakarmakarasya{2 dāsakramasya ##A.##} krtaśa: sarvamekatra{3 ka tatra ##A.##} piṇḍīkrtvā{4 piṃḍa ##A.##} jalā{5 rā ##A.##}mbarasya{6 la ##K.##} hastiprṡṭha{7 meva lopya ##A.## mave ropya ##T.##}mavaropya jalavāhanāya śīghraṃ śīghraṃ visa{8 viśarjita ##A.##}rjaya || atha khalu jalāmbaro dā{9 ka: ##A.## ke ##T.##}rako hastinamabhiruhya {10 śīghra śīghra ##T.##}śīghraṃ śīghraṃ dhāvati sma | yena svakaṃ niveśanaṃ tenopasaṃkrāmadupasaṃmyaitāṃ{11 mya ##A.##} prakrtaṃ pitāmahasyāgra{12 ti pītamahasyā ālo ##A.##} ārocayāmāsa vistareṇa yathā pūrvoktam | {13 tatsarva ##A.## tatsarve ##T.##}tatsarvaṃ pitāmahena{14 hana ##A.##} jalāmbarā{15 leya ##T.##}ya visa{16 sa ##left out in T.##}rjitam | atha khalu jalāmbaro dārakastadbhojanaṃ hastiprṡṭhamupa{17 mupanāmyastaṃ ##A.## mupanāmanāmyantaṃ ##Mss.##}nāmya hastinamabhiruhya yenāṭavīsaṃbhavā puṡka{18 ra ##A.##}riṇī tenopasaṃkrāmat{19 maṃta ##A.##} || atha khalu jalavāhana: svakaṃ putraṃ{20 svakaputra ##A.##} jalāmbara{21 la ##A.##}māgataṃ drṡṭvā{22 ṡṭā ##A.##} hrṡṭastuṡṭa{23 hrṡṭampuṡṭa ##T.##} udagra: putrasyānti- kādbhoja{24 bho ##A.##}naṃ pratigrhya cchittvā{25 tvā ##A. T.##} tatra puṡkariṇyāṃ{26 ṇyā ##A.##} prakṡipati{27 pracchipaṃti ##A.##} sma | tenāhāreṇa tāni daśamatsyasa- hasrāṇi saṃtarpitāni | punasta{28 ta ##A.##}syaitadabhavat | śru{29 ta ##A.##}taṃ me pareṇa kāla{30 ra ##A.##}samayenāraṇyāyatane bhikṡu{31 ma ##A. K.##}rmahāyā- nadhāraya{32 ye ##A.##}māna ityā{33 tyāha ##left out in A.##}ha | yo ratnaśikhinasta{34 sikhi ta ##A.## śikhista ##T.##}thāgasyārhata: samyaksaṃbuddhasya maraṇakālasamaye{35 ##left out in A.## sa (##of## samaye) ##left out in K.##}nāmadheyaṃ śrṇuyāt | sa{36 ##From## sa sugatau ##till## śrāvayeyaṃ ##left out in A.##} sva{37 sugato ##Mss.##}rgaloka upapatsyatīti{38 te ##K.##} | yannūnamahameṡāṃ matsyā{39 naṃ ##T.##}nāṃ gambhīraṃ pratītyasamutpādaṃ dharmaṃ deśayeyam | ratnaśikhinastathāgatasyārhata: samyaksaṃbuddhasya nāmadheyaṃ śrāvayeyam | tena ca sa{40 naca ##are inserted in A.##}mayena tasmiñjambudvīpe dvidhā{41 dvi ##left out in A.##}drṡṭi: sattvānā{42 nā ##id.##}mabhūt | kecinmahāyā{43 ne ##T.##}nama{44 stasya bhagavama ##is added in K.##}bhiśraddhayanti kecitkle- śayanti{45 keci sanhu kuśalāyaṃti ##A.##} || atha khalu punarjalavāhana: śreṡṭhipu{46 putra tasyā ##A.##}trastasyāṃ velāyāmubhau pādau jānu{47 yāmabhi pāvau ajān ##A.##}mātraṃ tatra puṡkariṇyāṃ praveśyaivaṃ{48 praveśau va ##A.## pravaśyaivaśco ##T.##} codānamudānayāmāsa | namastasya bhagavato ratnaśikhinastathāgatasyārhata: samyaksaṃbu- ddhasya{49 syā ##A.##} pūrvabodhisattvacaryāṃ caramāṇasya evaṃ praṇidhānamabhūt | ye keciddaśasu dikṡu maraṇakāla- samaye mama nāmadheyaṃ śrṇuyuste tataścyutvā devānāṃ trāyastriṃśā{50 trāyatriṃ ##A.## yatri ##T.##}nāṃ sabhāgatāyāmupapadyeyu:{51 dyaṡu ##A.##} || @102 atha khalu jalavāhana: śreṡṭhidārakasteṡāṃ tiryagyonigatānāmimaṃ dharmaṃ deśayati sma | yadutāsmā{1 syāt idaṃ ##A.## syāt I ##T.##}didaṃ bhavatya{2 so ##A.##}syotpādādida{3 da ##left out in A.##}mutpadyate | yadutāvidyāpratyayā{4 yara ##A.##} saṃskārā{4 yara ##A.##} | saṃskārapratya{5 sa ya ##A.##}yaṃ vijñānam{6 na ##T. left out in A.##} | vijñānapratyayaṃ{7 ##Left out in A.##} nāmarūpam{8 pa ##A.##} | nāmarūpapratyayaṃ ṡaḍāyatanam{9 yā svadāyatana ##A.##} | ṡaḍāyatanapratyaya sparśa:{10 pratyaya || parśa (##leaving## saḍāyatanam) ##A.##} | spa{11 sparśa ##left out in A.##}rśapratyayā vedanā | vedanāpratyayā trṡṇā{12 trṡṭā ##A.##} | trṡṇāpratya{13 tya ##left out in A.##}yamupādānam | upādāna- pratyayo bhava:{14 yā bhavo ##A. K. T.##} | bhavapratyayā jā{15 ti ##A.##}ti: | jātipratyayā ja{16 lā ##A.##}rāmaraṇaśokaparidevadu:kha{17 kha ##left out in A.##}daurmanasyo{18 so ##A.##}pāyāsā{19 śo ##K.##} bhavatyevamasya{20 bhavatevamatya ##A.##} kevalasya mahato du:khaskandhasya samudayo bhavati | yadutāvidyānirodhātsaṃrakāra- nirodha:{21 dhā: ##Mss.##} | saṃskāranirodhādvijñā{22 saṃskāranirodhāda ##left out in A. where## ata ##is added to## vijñā.}nanirodha: | vijñānanirodhānnā{23 vijñānanirodhān ##left out in A.##}marūpanirodha: | nāma{24 ##The following two paragraphs are left out in A.##}rūpanirodhātṡaḍā- yatananirodha: | ṡaḍāyatananirodhātsparśanirodha: | sparśanirodhādvedanānirodha: | vedanānirodhā- ttrṡṇānirodha: | trṡṇānirodhādupādānanirodha: | upādānanirodhādbhavanirodha: | bhavanirodhājjāti- nirodha: | jātinirodhājjarāmaraṇaśokaparidevadu:khadaurmanasyo{25 doma ##A.##}pāyāsā nirudhyate | kevalamasya mahato du:khaskandhasya nirodho bha{26 tī ##A.##}vati | iti hi ku{27 va ##left out in T.##}ladevate tena kālena tena sa{28 ya ##A.##}mayena jalavāhana: śreṡṭhiputrasteṡāṃ tiryagyonigatānāmimāṃ dhārmikakathāṃ kathayati sma | sārdhaṃ pu{29 putrasya ##A.##}trābhyāṃ ja{30 śe ##T.##}lāmbareṇa ja{31 ##Left out in T.##}lagarbheṇa ca punarapi svagrhamanuprāpta: || athāpareṇa kālena{32 re ##A.##} samayena jalavāhana: śreṡṭhiputro mahotsavaṃ{33 mahāsavaṃ ##Mss.##} paribhujya mahot{33 mahāsavaṃ ##Mss.##}savamatto śayane śayita:{34 matosayane sayīta: ##A.##} | tena ca kālena tena{35 reṇa tena ##left out in K. T.##} samayena mahānimitta: prādurbhūta: | yattasyā rātryāmatya- yena tāni daśamatsyasahasrāṇi kālagatāni deveṡu trā{36 trāyatriṃ ##A.## tayatriṃ ##T.##}yastriṃśatsu sabhāga{37 sa ##left out in T.##}tāyāmupapannāni | saho- papannānāṃ caiṡāmevaṃrūpa{38 pa ##id.##}ścetasa: parivitarka utpanna: | kena vayaṃ kuśalakarmahetuneha{39 nā iha ##K. T.##} deveṡu trāya- striṃśeṡūpapannā:{40 nnā ##A.##} | teṡāmetadabhūt{41 teṡāmeva tadbhūt ##T.##} | vayamasmiñjambudvīpe daśamatsyasahasrāṇyabhūvan | te vayaṃ tirya- gyoniga{42 gyoni ##left out in A.##}tā jalavāhanena śreṡṭhidā{43 śu ##A.##}rakeṇa prabhūtenoda{44 nā ##A.##}kena saṃtarpitā{45 samaṃta ##A.##} bhojanavareṇa ca | gambhīraścāsmākaṃ pratītyasamu{46 pratisamu ##A.##}tpādadharmo deśita: | ratnaśikhinasta{47 nata ##A.##}thāgatasyā{48 rhata: ##A.##}rhata: samyaksaṃbuddhasya nāma{49 dhyayaṃ ##A.##}dheyaṃ śrāvitā: | @103 tena kuśaladharmahetunā tena pratyayeneha vayaṃ{1 vaya ##A.##} deveṡūpapannā:{2 nna: ##A.##} | ya{3 tnū ##A.##}nnūnaṃ vayaṃ yena jalavāhana: śreṡṭhi- dārakastenopasaṃkra{4 krāṃta: ##A.##}mema: | upasaṃkramya tasya pūjāṃ kariṡyā{5 mi ##A.##}ma: | atha{6 thā ##A.##} tāni daśadevaputrasahasrāṇi deveṡu trāyastriṃśatsvantarhitāni jalavāhanasya śreṡṭhino grhe tasthu: | tena khalu puna: samayena {7 ##Left out in A.## ca ##read## na ##in T. but evidently it is scribeís blunder.##} ca{7 ##Left out in A.## ca ##read## na ##in T. but evidently it is scribeís blunder.##} jalavāhana: {7 ##Left out in A.## ca ##read## na ##in T. but evidently it is scribeís blunder.##} śreṡṭhyu{8 ṡṭhi upaśayene ##A.## ṡṭhī upaśane ##T.##}paśayane śayita: | tasyaitairdevapu{9 vaputrairda ##left out in A.##}trai- rdaśamuktāhārasahasrāṇi śīrṡānte{10 śīrkhāntare ##A.##} sthāpitāni | daśamuktāhārasahasrāṇi pādata{11 ṇi sīrṡāntare padatare ##A.##}le sthāpitā{12 ni ##left out in A. T.##}ni | daśamuktāhārasahasrāṇi dakṡiṇa{13 ṇe ##T.##}pārśve sthāpitā{14 sthatā ri ##T.##}ni | daśamuktāhārasaha{15 ha ##left out in ##T.##}srāṇi vāmapārsve sthāpitāni | grhāntare jānumātraṃ māndārava{16 puṡpavarkhaprāpta: ##A.## ^rṡata ##T.##}puṡpavarṡaṃ prāvarṡat | divyā{17 divyāni ca ##A.##}śca dundubhaya: parāha{18 da ##T.##}tā: | yena {19 rva ##T.##}sarve jambu{20 dvipe ##T.## dvīpe ##Mss.##}dvīpā: prativibuddhā: | atha{21 thā ##T.##} jalavāhana: śreṡṭhī{22 ṡṭhi ##A.##} prativibuddha: || atha tāni daśadevaputrasahasrāṇi khagapathenopakrāntāni | te ca devaputrā rājña:{23 jñā: ##A.##} sureśvara- prabhasya viṡaye sthānasthā{24 tare ##T.##}nāntare māndāravapuṡpa{25 varṡa ##K.## varṡaṃ ##left out in T.##}varṡaṃ pravarṡayanto yenāṭavīsaṃbhavā{26 yenāpi aṭavīsaṃ ##K.## ^sa ##T.##} pu{27 ṇi ##A.##}ṡkariṇī teno- pasaṃkrāntā: te tatra puṡkariṇyāṃ māndāravapuṡpaṃ pravarṡayanta{28 nta ##left out in A.##}stata evāntarhitā: puna{29 ra ##left out in A.##}rapi devālayaṃ gatā: | tatra pañcabhi: kāmaguṇai ramanti sma | krīḍanti sma | paricāla{30 ra ##A.##}yanti sma | mahatīṃ śrīsau- bhāgyatā{31 mahaśrīsau bhāge ##A.##}manubhava{32 ti ##A.##}nti sma | jambudvīpe ca rā{33 ca tri ##A.##}trīprabhātābhūt {34 prabhātoíbhūt ##Mss.##} || atha khalu rājā sureśvaraprabho gaṇakamahāmātyānpr{35 pr ##A.##}cchati | kimarthamadya rā{36 matya rātro ##A.##}trāvetāni nimittā{37 tā ##A.##}ni prādurbhūtāni | teívocan{38 cat ##A. T.##} | yatkhalu devo{39 vā ##A.##} jānīyāt{40 yāni ##A.##}| jalavāhanasya śreṡṭhidāra{41 ṡṭhi ##left out in T.##}- kasya catvāriṃśanmuktāhārasahasrāṇi pravarṡitāni divyāni ca māndāra{42 la ##A.## khapuṡpavarṡāṇi ##K.##}vapuṡpāṇi nirgaccha{43 gacchati ##A.##}nti | rājāha | bha{44 bhavate ##A.##}vanto jalavā{45 na: ##A.## }hanaṃ śreṡṭhinaṃ{46 na ##A left out in T.##} dā{47 ##From## dārakaṃ ##till## śreṡṭhina (##before## etadavocan) ##left out in A.##}rakaṃ priyavaca{48 pra ##K.##}nena śabdāpayan || atha te gaṇakamahāmātyā yena jalavāhanasya grhaṃ tenopasaṃkrāntā: | upasaṃkramya jalavāhanasya śreṡṭhina etadavocan{49 t ##A.##} | rājā sureśvaraprabhastvāmāmantra{50 sma ##is added in A.##}yate | atha jalavāhana: śreṡṭhī{51 ṡṭhi ##A. T.##} mahāmātyai: sārdhaṃ yena rājā sureśvaraprabhastenopajagāma{52 ma: ##A.##} | upasaṃkramyaikānte niṡaṇṇa: | rājā @104 prcchati | jalavāhana kiṃ nimittaṃ{1 mi ##left out in T.##} jānīyā yadadya rātrāvīdrśāni śubha{2 śubha ##left out in T.##}nimittāni prādu- rbhūtāni | atha jalavāhana: śreṡṭhī sureśvaraprabhasyaitadavocat | jānāmi deva niya{3 niyate ##A.## niyantaṃ ##C.##}taṃ daśamatsya- sahasrāṇi kālagatāni | rājāha | kathaṃ jānā{4 mi ##A.##}si | jalavāhana āha | gacchatu deva{5 deva ##left out in A.##} jalāmba- ra{6 la ##A.##}stāṃ mahāpuṡka{7 ṇī ##A.##}riṇīṃ praviśa{8 visa ##A.## tiśa ##T.##}tu | kiṃ tāni daśamatsyasahasrāṇi jīvanti{9 ntu ##A.##} atha kālagatāni | rājāha | evamastu || atha jalavāhana: śreṡṭhidā{10 śreṡṭī ##A. C. T.## śreṡṭi ##K.##}rako jalām{11 ra ##A.##}baraṃ dārakametadavocat | gaccha kulaputrāṭavī- saṃbhavāyāṃ puṡkariṇyāṃ{12 ṇyā ##A.##} paśya | kiṃ tā{13 kantā ##T.##}ni daśamatsyasahasrāṇi jīvanti atha kālagatāni | atha jalāmbaro dā{14 vabho dārakā: ##T.##}raka: śīghraṃ śīghraṃ{15 sighraṃ sighraṃ ##A.##} yenāṭavīsaṃbhavā{16 nāma ##is added in K.##} puṡkariṇī tenopajagā{17 tenāpaja ##K.## je ##T.##}ma| u{18 mo ##K.##}pasaṃkramya dada{19 mya darsamāni ##A.##}rśa | tāni daśamatsyasahasrāṇi kālagatāni ma{20 nta ##A.##}hāntaṃ ca māndārava{21 la ##A.##}puṡpavarṡaṃ drṡṭvā{22 rṡa drṡṭā ##A.##} punarapi nivrtta: pituretadavocat | kālagatānīti | a{23 nitpartha ##A## nitpatha ##K. T.##}tha jalavāhana: śreṡṭhī dā{24 la ##A.##}rako jalāmba{25 sya dāraka ##left out in A.##}rasya dāraka{25 sya dāraka ##left out in A.##}syāntikādidaṃ vacanaṃ śrutvā yena rājā sureśvaraprabhastenopasaṃkramyaitāṃ{26 tā ##A.##} prakrtimāro ca{27 ro ##left out in A.##}yati sma | yatkhalu devo jā{28 devā jāni ##A.##}nīyāttā{29 tā ##A.##}ni daśamatsyasahasrāṇi sa{30 ##Left out in A.##}rvāṇi kālagatāni deveṡu trāyastriṃśatsvu{31 śat upa ##A.## śatsupa ##K. T.##}- papannāni | teṡāṃ devaputrāṇāmanubhāvenādya rātrāvīdrśāni śubhanimittā{32 rttā ##T.##}ni prādurbhūtāni | yadasmā{33 ya: asmākaṃ ##A.##}kaṃ grhe catvāriṃśanmuktāhārasaha{34 hā ##left out in T.##}srāṇi divyāni ca māndārava{35 la ##A.##}puṡpāṇi pravarṡitāni | atha sa rājā hrṡṭastuṡṭa u{36 rta ##A.##}dagrāttamanā babhūva{37 va: ##A.##} || atha khalu bhagavānpunastāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat || syātkhalu punaryu- ṡmākaṃ kuladevateínya:{38 ënya ##A.##} sa tena kālena tena samayena sureśvara{39 prabhā ##A. Left out in T.##}prabho nāma rājā babhūva | na{40 tena ##A.##} khalu punarevaṃ draṡṭavyam{41 puna ca va draṡṭavya: ##A.## khe ##T.##} | tatkasya heto: | da{42 daṃdapāṇī ##A.##}ṇḍapāṇi: śā{43 te ##A.##}kyastena kālena tena samayena sureśvaraprabho nāma rājā babhūva | syātkhalu puna: kuladevateínya:{44 dunya ##A.##} sa tena kālena tena samayena jaṭiṃdharo nāma śreṡṭhī{45 ṡṭhi ##A.##} babhūva | na khalu pu{46 va ##A.##}narevaṃ draṡṭavyam | tatkasya heto: | rājā śuddhodana: sa tena{47 kena ##A.##} kālena tena samayena jaṭiṃdharo nāma śreṡṭhyabhūt{48 ṡṭhi bhūta ##A.##} || @105 syātkhalu punaste kuladevateínya:{1 anya ##A.##} sa tena kālena tena samayena jalavāhana: śreṡṭhidāra- koíbhūt | na{2 bhūtena ##A.## bhūnna ##T.##} khalu punarevaṃ draṡṭavyam | tatkasya heto: | ahaṃ sa tena kālena tena samayena jalavāhana: śreṡṭhidārakoíbhūt || syātkhalu punaste{3 ste ##left out in A.##} kuladevateínyā sā tena kālena tena samayena jalavāhanasya{4 ##Left out in A.##} jalāmbujagarbhā{5 jalāmbugarbhā ##in all Mss. but Tib.##} nāma bhāryābhūt | na khalu punarevaṃ{6 va ##A. T.##} draṡṭavyam | tatkasya heto: | gopā{7 gvapāyā ##A.##} nāma śākyakanyā{8 nyāyā ##A.##} tena kālena tena samayena jalavāhanasya jalāmbujaga{9 garbhā ##left in A.##}rbhā nāma bhāryābhūt | rāhula{10 ra ##T.##}bhadrastena kālena tena samayena jalāmbaro nāma{11 vakonyama ##A.##} dārakoíbhūt | ānanda:{12 nda ##A.##} sa tena kālena tena{13 tena ##left out in A.##} samayena jalagarbho nāma dārakoíbhūt | syātkhalu punaste{14 na ##is added in T.##} kuladevateínyāni tāni tena kālena tena samayena daśamatsyasahasrāṇi babhūvu:{15 va: ##A.## vu ##T.##} | na punarevaṃ draṡṭavyam | tatkasya heto: | amūni tāni{16 ni ##left out in T.##} jvalanāntaratejorājapramukhāni daśadevaputrasahasrāṇi tena kālena tena samayena daśamatsyasahasrāṇi babhūvu:{17 va: ##A.##} | yāni mayodakena saṃtarpitāni | {18 bhe ##A.##}bhojanavareṇa ca gambhīraśca pra{19 prati ##A.##}tītyasamutpā{20 de ##A.##}do dharmo deśita:{21 darsitā: ##A.##} | ratnaśikhinastathāgatasyārhata: samyaksaṃbuddhasya nāmadheyaṃ śrāvita:{22 śro ##A.##} | tena kuśaladharmahetunā mamā{23 masa ##A.##}ntika ihāgatā{24 kena santarpitāri bhojanavareṇa ca gambhīraśca pratītā pitā ihāgatāni 11 ##is inserted in K.##}ni yenaitarhyanuttarāyāṃ samyaksaṃbodhau vyākrtāni | atīva prītiprāsādaprāmodyena dharmaśrutigauraveṇa{25 gaurvena ##A.## gauraveravena ##T.##} sarvavyākaraṇanāmadheyāni{26 dhye ##K. T.##} pratilabdhā{27 pratilaṃbāni ##A.##}nīti || syātkhalu punaste kuladevateínyā sā tena kālena tena samayena vrkṡadevatābhūt | naivaṃ draṡṭavyam | tatkasya heto: | tvamabhū: kuladevate tena kālena tena samayena vrkṡadevatā | anena kuladevate paryāyeṇaivaṃ veditavyam | yathā mayā saṃsāre saṃsaratā{28 saṃ ##left out in A.##} bahava:{29 na: ##A.##} sattvā: paripācitā bodhau | ye te sarve vyākaraṇabhūmiṃ {30 mi ##A. K. T.##} pratilapsyanteínuttarāyāṃ{31 yā ##A. T.##} samyaksaṃbodhāviti || iti śrīsuvarṇaprabhāsotta{32 me ##T.##}masūtrendrarāje jalavāhanasya matsyavaineyaparivartoíṡṭādaśa:{33 ṡṭadaśa: ##A.##} | @106 || vyāghrīparivarta: || punaraparaṃ kuladevate parahitārthāyātmaparityāgamapi bodhisattva{1 ye ##A.## rtta ##T.##}bhūtena bhavitavyam | tatkatha- midam | divi bhuvi ca visr{2 mr ##A.##}tavipu{3 ra ##A.##}lavimala{4 ra ##A.##}vividhaguṇaśatakiraṇoípratihatajñānadarśanabalapa{5 pra ##K. T.##}rākramo bhagavānbhikṡuśatasahasraparivrta: pañcavidhacakṡu{6 kṡu: ##K.##}prāpta: pañcāleṡu janapadeṡu janapadacārikāṃ caramā- ṇoínyatameva vanakhaṇḍamanuprāpto babhūva | sa tatra dadarśa haritamrdunīlaśādvalatalavividha{7 śādvalevivi ##A.## śadvalatalavividha ##T.##}kusumapra- timaṇḍitaṃ prthivīpradeśaṃ drṡṭvā{8 ṡṭā ##A.##} ca bhagavānāyuṡma{9 ṡmā ##A.##}ntamānandamāmantrayati sma | ruciroíyamānanda ! prthivīpradeśa: | asmiṃścāsmikasthānaniṡṭhā{10 niṡṭhā: ##K. Left out in T.##} saṃjñāya{11 nte ##in all Mss.##}te | etarhi tathāgatasyāsanaṃ prajñāpaya | tatastena bhagavata ājñayāsanaṃ prajñaptam | prajñapya ca bhagavantametadavocat | prajñaptamāsanaṃ bhagavanniṡīda jṡṭheṡṭha śreṡṭha nrṇāṃ varada variṡṭha mokṡavaha paramāmrtakathāṃ visrja nrṇāṃ hitāya bhagavannidha{12 ni ##K.##}naviprayukta: | atha bhagavāṃstasminnāsa{13 na ##K.##}ne niṡadya bhikṡūnāmantrayate sma | icchatha yūyaṃ bhikṡavo duṡkarakārikāṇāṃ bodhisattvānāṃ śarīrāṇi draṡṭum{14 ṡṭu: ##A.## ṡṭra: ##T.##} || evamukte bhikṡavo bhagavantametadavocan{15 t ##is all Mss.##} | ayamrṡivarakālaprāpta{16 pta: ##in all Mss.##} sattvā{17 rthaṃ sārasama ##A. C. T.## rthasarasama ##K.##}rthasāramadvaya{18 ni ##in all Mss.##}nīratasya draṡṭum | asmābhirasthīṇyaparimita guṇaśritasya tatsā{19 tasmā ##A. K.## tatsyā ##T.##}dhu ghāṭaya ||1|| atha bhagavānsahasrāracakracaraṇa{20 ṇa ##left out in A.##}vilikhitatalena sthūlitanavakamalakomalena pāṇinā dhara- ṇītalaṃ jaghāna{21 ta ##A. C. T.##} vyāhatamātreṇa ṡaḍvikā{22 laṃ ##A.##}raṃ prthivī cacāla{23 ra ##A.##} | maṇikena karajātavikr{24 krṃ ##A.##}taṃ ca stūpaṃ {25 tekṡo ##A.##}tatoíbhyujjagāma | atha bhagavānāyuṡmantamā{26 ṡmānaṃda ##A.##}nandamā{27 ntraye sma ##11 K. left out in A. C. T.##}mantrayate sma | vighaṭayānandemaṃ stūpam | athāyu- ṡmānānando bhaga{28 ta ##A.##}vate pratiśrutya stūpaṃ vighaṭayāmāsa | sa tatra dadarśa kanakavisrtamuktāsaṃchāditaṃ hiraṇyamayaṃ samudrakam | drṡṭvā ca bhagavantametadavocat | hiraṇyamayaṃ bhagava{29 samudgata: ##A. C. T.## samudgata ##K.##}nsamudraka: samuddhrta: | bhagavānuvāca | saptaite{30 saptau ##A. C. T.##} sa{31 samudbhavā: ##in all Mss.##}mudrakānsa{32 sarve ##A. T.## }rva uddhāṭanīyā: | tadoddhā{33 tadā udvā ##A. T.##}ṭayāmāsa | sa tatra dadarśa{34 dārśa ##A.##} himakumuda{35 kusudasa ##A.## saṃ ##C.##}sadrśānyasthīni | drṡṭvā ca{36 cā ##A.##} bhagavantametadavocat{37 ta ##T.##} | bhagavannasthīnyupala{38 ra ##A.##}kṡyante | bhagavānāha | ā{39 ni ##A. C. T.##}nīyatāmānanda mahāpuruṡasyāsthīni || @107 athāyuṡ{1 yu ##left out in T.##}mānānandastā{2 nva ##A.##}nyasthīnyādā{3 nā ##A.##}ya bha{4 to. ##A.##}gavate buddhāyopanāmayāmāsa | bha{5 ni ##left out in T.##}gavāṃścāsthīni grhītvā saṃghasya purata: saṃsthāpyovāca{6 ca: ##A. T.##} | imānyasthīni mahā{7 la: ##C. K. T. left out in A.##}pravaraguṇāmuktasya{8 sya ##left out in A.##} samantadamadhyāna- kṡāntipravaradrḍhot{9 pravi caladrumo ##Mss.##}sāhayaśa:saṃs{10 sa ##A. T.##}krto bhūya:{11 bhūyo ##is repeated in K. T.##} satatasamitaṃ bodhau matimato drḍhotsāhino dhrtimata:{12 te: ##in all Mss.##} sadādānaniratasya | tato bhagavānbhikṡūnāmantrayāmāsa | vandata bhikṡavo bodhisattvaśarīrāṇi śīlaguṇavāsitāni pa{13 pu ##T.##}ramadurlabhadarśanāni pu{14 ṇye ##A. T.##}ṇyakṡetrabhūtāni | tataste bhikṡava: krtakarapuṭā{15 pa ##T.##} āvarjitamanasa{16 sa: tā ##A. T.##}stāni śarīrāṇi mū{17 muddhā ##A.##}rdhnā vandante sma || athāyuṡmānānanda: krtakarapu{18 puto ##A.## ra ##left out in A. T.##}ṭo bhagavan{19 babha ##is inserted in T.##}tametadavocat | bhagavānatītānāgata{20 tānāmapra ##A. T.##}pratyutpanna- sarvalokābhyudgata: sarvasattvairnamaskrta:{21 tya: ##K.##} tatkathaṃ tathāgata evaitānyasthīni{22 nī ##T.##} namasyate | atha bhaga- vānāyuṡmantamānandametadavocat | vandanīyānīmā{23 mīmā ##left out in T.##}nyasthīnyānanda | tatkasya heto: | ebhirānandā- sthibhirmayaivaṃ{24 vaṃ ##K.##} kṡipramanuttarā samyak{25 saṃmyaksaṃbodhīrabhi ##A. Left out in T.##}saṃbodhirabhisaṃbu{26 dvo ##K.##}ddheti | bhūtapūrvamānandātīteídhvanya{27 nya ##is repeated in T.##}nekadhanadhānya- vāhanabalopapannoípratihatabalaparākramo mahāratho nāma rājābhū{28 babhūva ##K.##}t | tasya devakumārasadrśāstraya: putrā babhūvu: | mahāpraṇādo mahādevo mahāsatt{29 sattvavāṃśceti ##Mss.##}vāśceti | atha rājā krīḍanārthamudyānamabhiniṡ{30 ni ##left out in A.##}kramate sma | te ca kumārāsta{31 ste ##A.##}syodyānasya guṇānurādhitayā ku{32 tayā ##is added in K.##}sumalolayā ceta{33 ca iti ##A. T.## ca ##A.## ita ##K.##}statoínuvicaramānā mahā- dvādaśavanagulmaṃ{34 lmaṃ ##A. T.##} praviviśu: | teṡu prasrteṡu kumāropasthāyakā anyonyaprasrtā babhūvu: | rāja- kumārotsrṡṭā udyānamahatyāmalakṡitāyāṃ taṃ dvādaśavanagulmaṃ praviviśu: | atha mahāpraṇādo bhrā{35 bhā ##A. K. T.##}trdvaya- muvāca | bhīrme hrdayamāviśate | āgacchata mā vayaṃ śvāpade vinā{36 rvi ##A.## daurvi ##K.## rvi ##T.##}śamāpadyema | mahādeva uvāca | na me bhayamastya{37 yasyapi ##A.##}pi tviṡṭa{38 tu iṡṭa ##A. K. T.##}janaviyogāddhi me hrdaye pravartate{39 rtat ##A.##} | mahāsattva uvāca || na ca mama{40 naṃ me ##K.##}bhayamihāsti nāpi śoko vana{41 bu ##A.##}vare munijanasaṃstute vivikte | paramasuvipu{42 ra ##T.##}lamahā{43 hā ##left out in A.##}rthatā lābhā hrdaya{44 ya ##id. in T.##}midaṃ{45 maṃ ##A. C. T.##} mama{46 ma ##left out in A.##} saṃprapuṡ{47 drśyati ##K.##}pati ca ||2|| @108 atha te rājakumārāstad dvādaśavanagulmavivaraṃ cañcūryamāṇā{1 raiva curyamānā ##Mss.##} ekāṃ vyāghrīṃ dadrśu: saptāha- prasutāṃ pañcasuta{2 śata (##for## suta)##A.##}parivrtāṃ kṡu{3 tta ##A.##. tr ##T.##}ttrṡaparikarṡitāṃ{4 tā ##T.##} paramadurbala{5 ra ##A.##}śarīrāṃ drṡṭvā mahāpraṇādo'bravīt | bho kaṡṭamiyaṃ tapasvinī{6 nī ##left out in T.##} ṡaḍahaprasutā vā saptāhaprasutā{7 ##Left out in A.##} vā{7 ##Left out in A.##} bhaviṡyati | idānīṃ bhojanamalabha- mānā svasutāni{8 napi ##K.##} bha{9 bhr ##A.##}kṡayiṡyati jigha{10 nsa ##T.##}tsayā vā kālaṃ kariṡya{11 li ##A.##}ti | mahāsattva uvāca | kimasyāsta{12 masyasta ##A.## sta ##left out in T.##}pasvinyā{13 nyāṃ ##A.##} bhojanam | mahāpraṇāda uvāca | māṃsoṡ{14 māṃsātuṡṇā ##A.## māṃsātuṡṭā ##C.## matsā uṡṇā ##K.## mātsā tuṡṭhā ##T.##}ṇāni rudhirāṇi rasasaṃkā{15 sakāśaṃ ##Mss.##}śaṃ bhavedyadiha | etadbhojanamuktaṃ vyāghratarakṡvrkṡasiṃhānām ||3|| mahādeva uvāca | ihaiṡā tapasvinī kṡuttrṡaparītaśarīrā{16 kṡubhr#paritaśarīrā ##T.##} alaṃ prā{17 pra ##A.##}ṇāvaśeṡā parama{18 ma ##left out in T.##}durbalā na śakyamanya{19 nayā ##in all Mss.##}sthāne bhojanamanveṡṭum | koísyā: prāṇaparirakṡaṇārthamātmaparityāgaṃ kuryāditi | mahāpraṇāda uvāca | {20 vibho ##Mss.##}bho duṡkara ātmaparityāga:{21 ga ##left out in A.##} | mahāsattva uvāca | asmadvidhāna{22 nāṃ ##Mss.##} duṡkara{23 raṃ ##Mss.##} śarīra{24 rā ##Mss.##}- abhiyuktā{25 nāmalpabuddhīnāmeṡa ##Mss.##}nāṃ eṡa naya: | anyeṡāṃ{26 punarātmaparityagābhirūḍhānāṃ ##inserted in all Mss.##} parahitābhiyuktānāṃ satpuruṡāṇa{27 ṇāṃ ##Mss.##} na duṡkara: ||4|| api ca | krpākaruṇamamava{28 tārya ##Mss.##}tāriya sattvo divi ceha labhyate sa:{29 sa: ##left out in all Mss.##} | sva{30 haṃ ##Mss.##}deha śataśa iha krtva{31 karoti ##Mss., and## nirvikāraṃ ##added in all Mss.##} muditamanā: parajīva{32 jīvita ##Mss.##}śarīre ||5|| atha te rājakumārā: parama{33 di ##A.##}saṃdīptā eṡā {34 ghrī iti ##A. T.##}vyāghrīti drutamanimiṡamanunirīkṡanta: pracaṅkramustato mahāsattvasyaitadabhūt | {35 ayāma ##A.##}ayamidānīmātmaparityāgasya kāla: | kuta:- suciramapi rtoíyaṃ pūtikāyo mahāhai: śayanavasanānnairbhojanairvāhanaiśca{36 rvāhanai ##left out in A. C. T.##} | @109 śatanayakrta{1 na ##A. T.##}dharmābhaidanā{2 bhedavā ##K.##}ntairanantaṃ na vijahati anupūrvaṃ svasvabhāvaṃ krtaghnu: ||6|| api ca | nāstī{3 sti ##Mss.##} tasyopajīvyaṃ{4 vya ##A.##} sarvatu{5 to ##Mss.##} madhye bhūtatvā{6 tvāt | tamahamidānīṃ saṃniyojya ##Mss.##}ttaṃ niyojya | tasmai jarāmaraṇasya{7 sya ##left out in all Mss.##} samudra- utta{8 drātta ##Mss.##}raṇapota{9 snāta ##A. C. T.## plīta ##K. Gru. bo. che.##}bhūtu{10 to ##Mss.##} bhavissam{11 bhaviṡyāmi ##Mss.##} ||7|| api ca | tyaktvāhaṃ pu{12 daṇḍa ##Mss.##}ṇḍrabhūtaṃ bhavaśatabha{13 kalitaṃ ##Mss.##}ritaṃ viṡṭānta:{14 viṡṭamūtrānta ##Mss.##} pūrṇam | ni:sāraphenakalpaṃ{15 ni:sāraṃ phalakalpaṃ ##Mss.##} krmiśata- bharitaṃ kāryakrtyaṃ tanu{16 tanu ##Mss.##} hi ||8|| ni:śoka nirvikāraṃ nirupadhimamalaṃ dhyānaprajñā{17 prajñādibhirguṇai: ##Mss.##}diguṇai: | saṃpūrṇaṃ dharmakāya{18 yaṃ ##Mss.##} guṇaśata- bharitaṃ prāpsyeva{19 prāpya evaṃ ##Mss.## eva ##K.##} suśuddham ||9|| sa khalvevaṃ krtavyavasāya: paramakaru{20 gunāparigahrdaya: tayo ##A.##}ṇoparigatahrdaya: tayorvikṡepaṃ cakāra | gacchetāṃ tāvadbhavantau svakāryeṇāhaṃ dvādaśavanagulmaṃ pravekṡyāmīti || atha sa{21 sa ##left out in A.##} mahāsattvo rājakumāra: tasmādupavanātpratinivrtya vyāghryā ālayamupagamya vanalatāyāṃ prāvaraṇamutsrjya praṇidhā{22 dha ##T.##}naṃ cakāraṃ | eṡoíhaṃ jagato hitārthama{23 ttamanurāṃ ##A.##}nuttarāṃ bodhiṃ vibudhya śivāṃ kāruṇyātpra{24 ṇyāṃ pra ##in all Mss. but K.##}dadāmi niścalamatirdehaṃ parairdustya{25 ssva ##A. C.## ssya ##K. T.##}jam | tanme bodhiranā{26 ṇā ##A.##}mayā yā jinasutairabhya- rcitā nirjvalā trailokya{27 tainlā ##A. T.## trailā ##Mss.##}ṃ bhavasāgarātpratibhayāduttārayeyā{28 yamaham ##Mss.##}nmām | itya{29 tye ##T.##}tha vyāghryā abhimukhaṃ mahāsattva: prapatita: | tato vyāghrī maitrīvato bodhisattvasya na kiñciccakre{30 cīcakre ##A.##} | tato bodhisattvo durbalāvarto- ëyamathetyutthā{31 tthaya ##T.##,}ya śastraṃ paryeṡate sma | krpāmatirna kvacichastra{32 ttu ##Mss.##}malabhat | soítibalāṃ varṡaśatikāṃ @110 vaṃśa{1 salatāṃ ##A. C.## śalatāṃ ##left out in T.##}latāṃ gr{2 hi ##A.##}hītvā tayā svabāla{3 svrgjala ##A.## svagavāla ##K.##}mutkṡepya vyāghrīsa{4 sarmāpe ##A.## samīye ##T.##}mīpe papāta | prapatitamātre ca bodhisattva bhūmi- riyaṃ pracaravihīneva{5 ca ##Mss.##} nau: salilama{6 la ##left out in A.##}dhye gatā ṡaḍvikāraṃ pracacāla | rāhugrasta iva dinakarakiraṇo na babhrāje | divyagandhacūrṇasaṃniśritaṃ ca ku{7 rṡa ##T.##}sumavarṡaṃ papāta{8 ta: ##T.##} | athānyatarā vismayā varjitamanasā devatā bodhisattvaṃ tuṡṭāva || yathā kāruṇyaṃ te{9 tava ##Mss.##} visrtamiha sattveṡu summate yathā vai taddehaṃ tyajasi naravīra{10 re ##A. C.##} pramudita: | śivaṃ śreṡṭhaṃ sthānaṃ jananamaraṇā{11 ra ##left out in T.##}rthe virahitaṃ nirāyāsaṃ śā{12 śāṃtaṃ ##A.##}ntaṃ tvamiha na cirātprā{13 vi ##A.##}psyasi śubham ||10|| atha khalu sā vyāghrī rudhiramrakṡitaśarīraṃ bodhisattvamavekṡya{14 kṡye ##A.##} mu{15 muhūrte ##A.##}hūrtamātreṇa nirmāsarudhira- masthyavaśeṡaṃ cakāra{16 ra: ##T.##} || atha mahāpraṇādastaṃ bhūmikampamanuniśa{17 niśaṃmya ##A.## śamya ##T.##}mya ma{18 ma ##left out in T.##}hādevametadavocat || pracalita sasamudrā{19 pracarita samudrā ##Mss.## dā ##T.##} sāgarā{20 nta yatheyaṃ ##added in all Mss.##} vasumatidaśadikṡū suptaraśmiśca sūrya: | patati ku{21 ##Before## ku suma ##is added## kasala ##in A## kuśala ##C.## sakala ##K.## saptala ##T.##}sumavarṡaṃ vyākulaṃ vā mano me svatanuriha visrṡṭa: sāṃprataṃ bhrātrṇā{22 bhāvanā ##A.##} me ||11|| mahādeva uvāca{23 ca: ##A.##} | yathā ca so karuṇava{24 sa kāruṇya ##Mss.##}co hyavocata{25 t ##Mss.##} samīkṡya{26 kṡa ##Mss.##} tāṃ svatanāya{27 na ##A.##}bhakṡaṇodyatāṃ{28 tā ##Mss.##} | kṡudhānvitāṃ vyaśanaśatai: sama{29 samaṃvi ##A.##}nvitā{29 samaṃvi ##A.##}ṃ sudurbalā matiriha saṃśayā tu me ||12|| atha tau rājakumārau paramaśokābhibhūtau vāṡpapariplutākṡau tamenaṃ pan{30 tthā ##Mss.##}thānaṃ pratinivrtya ga{31 tau ##A.##}cchantau vyā{32 ghrā ##T.##}ghrīsamīpamevābhijagmatu: | taṃ{33 bhātrdvayaṃ taṃ ##K.## ta ##T.##} dadrśatu: śataṃ vaṃśa{34 śamrtaṃ va vaṃpatavāraśa ##K.##}latāsamāyuktaṃ prāvaraṇaṃ krṡṇa- @111 vikr{1 kr ##left out in T.##}ṡṇāni cās{2 sthi ##A.## sthā ##Mss.##}thīni rudhirakardamāni{3 raka ##A.## radaka ##T.##} | nānādigvidikṡu{4 di ##left out in K. T.##} keśānvistīrṇāndrṡṭvā{5 ṡṭā ##A.##} ca samūrcchannau{6 samucchantau ##Mss.##} bhūmau nipetatu:{7 ta ##left out in T.##} | sucirā{8 dīrghakārā ##inserted in K.##}tsaṃjñāmupa{9 pā ##A.##}labhyotthāyocceyabāhū ā{10 yo uccavāhu ārta ##A.## yocceyāhu ātta ##C.## yo ucceyāhu ārtta ##T.##}rtasvaraṃ mumucatu: | aho{11 āho ##A.##} priya{12 bhā ##A. T.##}bhrātrka pārthivā{13 thiva ##T.##}yaṃ tathā ja{14 jarantī ##Mss.##}nanī sutavatsalā{15 tsu ##A.##} yā prcchiṡyate sā{16 sya ##K.##} jananī trtīya: kva vā yuvābhyāṃ kamalāyatekṡṇa:{17 yatekṡaṇa: ##in all Mss.##} ||13|| aho hi asmākamihaiva śobhitaṃ nanū pradeśe maraṇaṃ na jīvitam | kathaṃ mahāsattvavivarjitā{18 taṃ ##A.## tā ##C.##} vayaṃ{19 cayaṃ ##C. T.##} dāsyāmahe darśanamamba{20 darśaṇaṃmba ##A.##}tātayo: ||14|| atha tau rājakumārau bahuvividhakaruṇaṃ{21 ruṡaṃṇaṃ ##K.##} vilā{22 lpa ##A.## la ##K.##}pya pracakramatu: | tatra kumārasyopasthāyakā diśI vidiśI pradhāvanta: kumārānveṡaṇā: parasparaṃ drṡṭvā{23 ṡṭā ##A.##} ca {24 prapa ##A.##}papracchu: kva kumāra: kva kumāra iti | tasmiṃśca sa{25 tasmiṃ ca saye ##A.## tasmiñca samaye ##K.## tasmiśca samaye ##T.##}maye devī śayanatalagatā priyaviprayogasūcakaṃ svapnaṃ dadarśa | tadyathā stanau chidyamānau da{26 tto ##K.##}ntotpā{27 taraṃ ##A.##}tanaṃ ca kriyamāṇaṃ traya: kapotaśāvakā: pratilambhamānāste bhītā{28 bhi ##A.##} eva śyene-{29 śce ##A. C. T.##} nācchidyamā{30 nā ##T.## nā: ##Mss.##}nā: | atha devī bhūmikampādu{31 tta ##Mss.##}ttrastahr{32 devi bhūmi (mī ##T.##) kaṃpādututtahrdayo ##A.##}dayā sahasā prativibudhya cintāparā babhūva || kimeṡā bhūtadhātrī jalanidhivasanā kampati bhr{33 bha ##A.##}śaṃ sūrya: śū{34 su ##A. K. T.##}lī na {35 lakṡmi: ##A.## raśmi: ##A. K. T.##}raśmirmama ca kuca bhūbhujaṃ{36 kucaṃ bhūbhujāṃ ##K.## kaca bhūbhūjāṃ ##T. unintelligible;## kuca bhujaṃ vepati thavā ?} vayati vā | du:khaṃ kurvati me gātraṃ calati ca nayanaṃ svastanaṃ chidyatī ca svasti me syātsutānāṃ vanavivaramidaṃ krīḍanārthaṃ gatānām ||15|| athaivaṃ cintayantyāśceṭī ca saṃtrasta{37 saṃtrāta ##A.## satrānta ##K. T.##}hrdayā praviśya devyā nivedayāmāsa | devi{38 vī ##Mss.##} kumārapa-{39 mā ##left out in T.##} ricārakā: kumāramanveṡante naṡṭa: śrūyate | tatra putrahataśravaṇācca{40 ṇā ca ##A.##} devī saṃkampitā{41 sa ##A. But see below.##}hrdayā vāṡpākula- @112 nayanavadanā{1 vavadanā ##A.##} rājānamabhigamyovāca | deva naṡṭo me priyasuta: śrūyate | rājā{2 jo ##K.##}pi saṃkampitahrdaya: paramasaṃtrāsamāpede | hā kaṡṭaṃ viyuktoísmi priyasutena | atha rājā devīmāśvāsayāmāsa | mā bhīrdevi putrārthaṃ vayaṃ kumārānveṡaṇopalabha{3 rambha ##A.## lambha ##Mss.##}nta: | tatra pravrtte kumārānveṡaṇābhidrute janakā{4 ye ##A. T.##}ya athā{5 bha ##Mss.##}ci- rādeva rājā{6 ja ##A. T.##} dadarśa dūrata evāgacchantau rājakumārau | drṡṭvā{7 ṡṭā ##A.##} rājābra{8 pravī ##A.##}vīt | etāvā{9 etauāla ##A. T.## etau ālaṃ ##K.##}labhantau{10 tau ##K.##} kumārau na tu sarve | hā kaṡṭaṃ sutaviyogo nāma | na bhavati niru{11 ra ##A.##}palambhe na prītirevaṃ narāṇāṃ bhavati su{12 śutaṃ ##A.##}taviyogādyādrśaṃ {13 tau ##A. C. T.##}daurmanasyam | nanu varasu{14 ra ##K. T.##}khinaste yena puṃsābhiyogā{15 gā: ##A. K. T.##} maraṇamupagatā vā ye na jīvanti putrā: ||16|| atha devī paramaśokābhibhūtā ma{16 ma ##left out in A.##}rmahanteva kalabhī ā{17 ārtta ##A. T.##}rtasvaramuvāca || yadi tanayāstraya{18 stapa ##A. C. T.##}sya bhrtyavargā vanavare{19 vanare ##T.##} kusumākule praviṡṭā: | kva sa hrdayasamo samastr{20 sta ##T.##}tīya: sutamanayāpadavaiti kanīyasametat{21 ta ##A. unintelligible; according to Tibe, it may be## suta mama nāgata: kaniṡṭhaśobha: ##A.##} ||17|| tayorāgatayo rājā putrā{22 putrā ##left out in all Mss.##}vetatparyaprcchatotsuka: kumārau pariprcchati sma | kva dāraka: kanīyasa iti | tata: śokārtāvaśrudrutanaya{23 durdanāya ##A.## durdi (di ##K.##) nanaya ##C. T.##}nau pariśuṡkatālvoṡṭhadaśanavadanau na kiñcidūcatu: || devyuvāca || kathayatāṃ laghu vimuhyati smr{24 sma ##A.##}tiśca paramabhr{25 bha ##A.##}śaṃ paripīḍyate ca deha:{26 deha ##A.##} | kva sa mama{27 kasama ##A.## kva sa ma ##T.##} putrastrtīya hrdayaṃ idaṃ sphuṭitaṃ tu saṃmūrcchati{28 samurcchati ##A. T.##} vā ||18|| atha tau kumārau vistareṇa taṃ vrttāntaṃ{29 nta ##A. T.##} nivedayāmāsa | sahaśravaṇena rājā devī parija{30 ri ##left out in A.##}nāśca mohamupagatā: | mohapratyāgatāśca ka{31 rta ##A.## rtta ##T.##}ruṇārtasvaraṃ rodamānāstaṃ deśamabhijagmu: | atha rājā devī ca tānyasthīnyapagataru{32 ruddhi ##A.##}dhiramāṃsā{33 sannāyuti ##T.##}ni vāyunā diśo{34 śā ##A.##} vidiśaśca keśavikīrṇā{35 rṇa ##A.## rṇā drṡṭvā ##C.##} drṡṭvā @113 cāhata iva drumo{1 mudru ##A.##} bhūmau nipatitau | tata: purohita: suciraṃ tā{2 nto ##A. T.##}mavasthāṃ drṡṭvā salila{3 śarīra ##Mss.##}malayacanda{4 ndra ##A.##}- napaṅkai rājño devyāśca śarīraṃ prahlādayāmāsa | atha sucirātsaṃjñāmupalabhya rājotthāya karuṇakaruṇaṃ vilalāpa || hā kaṡṭaṃ putra kva manorama darśanīya mrtyorvaśaṃ{5 vāsaṃ ##A.## rvaśaṃ ##C. T.##} śīghra{6 śrī Mss.##}mupagatāsi | mrtyo: praśamameva hi cā{7 ta: ##A. K.##}gato vinā te pa{8 paramaṃ ##A.##}raṃ mama bhaviṡyati du:khamanyat ||19|| devī ca mohātyāgatā{9 mohātpatyā ##A. T.## mohanpratyā ##K.##} prakīrṇakeśī bāhubhyāmurastāḍayantī sthālyāṃ pluta iva matsyā{10 tsyo ##K.##} dharaṇyāstale parivartamānā mahiṡīva naṡṭavatsā kalabhīva naṡṭaśāvakā karuṇakaruṇaṃ roditi || hā kānta priyasuta kena vrajase bha{11 gnā ##T.##}gno ëyaṃ padmo dharaṇīta{12 lo ##K.##}le hi vikīrṇa: | śatruṇā{13 śakra ##in Ms.##} mama bhuvi kena nā{14 nāgato ##in Ms.##}śaṃ gatoídya{15 dya: ##A. K.##} putro me nayanamanoharacandra: hā kiṃ śarīramiha adya na {16 yenābhibhagnaṃ ##in Ms.##}yāti bhagnaṃ paśyāmi haṃ{17 yaṃ ##in all Mss. but P.##} sutavaraṃ nihataṃ prthivyām ||20|| savya{18 savaktaṃ ##in Ms.##}ktaṃ hrdayamayo mamaitaṃ dhigvyasanaṃ avekṡya no cedbheda{19 vibhedaṃ ##in Ms.##}yate | hā caitatpāpakaṃ svapnaphalaṃ yacchinnā{20 yacchabdedayamaścakaściddarśita: ##in Ms.##}vimāvadya kenacidasinā | svapnāntare dvau stanau daṃṡṭrotpā{21 draṡṭoṃ ##A.## draṃṡṭo ##K. T.##}ṭya me priyasuto nāśaṃ gata: śīghramata: ||21|| sa śyenenā{22 ścena ##A. C. T.##}pahrto yathaiva iha me labdhai: kapotaistribhi: | so meídya tribhirā{23 stri ##A. K. T.##}tmajai: parivrta{24 tā ##in Ms.##} eko hato mrtyunā ||22|| @114 atha rājā devī ca bahuvidhaṃ karuṇakaruṇaṃ paridevatastayo: sarvābharaṇānyavamucya mahatā janakāyena sārdhaṃ putrasya śa{1 rī ##left out in A.##}rīrapūjāṃ krtvā tasminprthivīpradeśe su{2 ye ##A. K.## ya ##T.##}varṇamayacaityeṡu nyastāni tā{3 tāni ##left out in A.##}ni śarīrāṇi || syā{4 te ##A.##}tte khalu punarānandānya:{5 ndonya: ##Mss.##} sa tena kālena tena samayena mahāsattvo nāma rā{6 ja ##left out in A.##}jakumāro- ëbhūt | naivaṃ draṡṭavyam | tatkasya heto: | ahaṃ sa tena kālena tena{7 tena ##left out in T.##}samayena ma{8 ttva ##T.##}hāsattvo nāma rājakumāroíbhūt | tadāpi mayānanda rāgadveṡamohāparimuktena narakādibhyaśca du:khebhya: krpayā jagadanugrhītam | kiṃ khalu punaridānīṃ sarvadoṡāpa{9 ṡāpasatena ##A.##}gatena samyaksaṃbuddheneti | evaṃ hyekaikasya sattvasyārthe kalpaṃ samudeyaṃ narakeṡu jātiṃ saṃsārādvimocayeyam | khalu sa{10 raśca ##A.##}ttvasāraiśca ja{11 janaga ##T.##}gatpari- {12 ri ##left out in A.##}grhītaṃ duṡkaramanekavidhavicitramiti || atha bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata || bahūni kalpāni mayātmā tyakta: paryeṡayetā{13 ##The correct form is## paryeṡayetā ##but metri cause.##} ima{14 ##for## imāma.}magrabodhim | yathāsi rājā yatha{15 thā ##in all Mss. but K.##} rājaputras tathaiva tyaktā maya ātmabhāvā: ||23|| anusmarāmi purimāsu jātiṡu{16 tiṡu ##Scan-##} mahāratho nāma babhūva rājā | tasyāpi putrau mahātyāga{17 tsyā ##A. C. T.## tyā ##K.##}vanto nāmnā mahāsattva varo babhūva ||24|| dvau tasya āsīdatha bhrā{18 bhā ##A. K. T.##}tarau ca nāmnā mahādeva mahāpraṇāda:{19 mahāṇāde: ##T.##} | vanakhaṇḍa gatvā ca sa{20 ta: ##K.## te ##T.## na sama prabhāte ##is unintelligible; suggests us thus.##}mānagotrai- stairdrṡṭa vyāghrī kṡudhayābhibhūtā ||25|| tasyāgrasattvasya kr{21 pa ##A. C. T.## pe ##K.##}pābhijātā yannūna haṃ{22 yaṃ nūnahaṃ ##in all Mss.##} ātma tyajeya māṃsam | @115 eṡā hi vyāghrī kṡudhatarṡapīḍitā{1 tī ##T.##} khādīya etāni svakā{2 svamā ##K.##}tmajāni ||26|| patitaścāsīttadā sa mahārathasuto mahāsattva: | drṡṭvā ca vyāghrīṃ kṡudhā{3 rtā ##A. T.## ttīṃ ##K.##}rtāṃ vyāghrasutamokṡā{4 kṡaṇārtham ##in all Mss.##}rtham ||27|| karuṇāmaye patiteítra{5 ##Supplied for metre.##} kampita saśaila dharaṇī vidruta pakṡisaṃgha vividhā{6 ##This line contains some surplus syllables.##}ni | saṃtrasto mrgasaṃghastadākula- saṃsthitoíbhūllokoíyam{7 ##We have in all Mss.## bhavet lolīpaṃ ##but## bhūt ##in P.##} ||28|| dvau tasya bhrātarau ca mahāpraṇādastathā ma{8 mahā ##left out in all Mss. but P.##}hādeva: | na labhete{9 rabhati ##in all Mss.##} ma{10 mahā ##scan.--,##}hāsattvaṃ drṡṭvā tatra mahāvanakha{11 vare ##in all Mss.##}ṇḍeísmin ||29|| atiśoka{12 lpa ##in all Mss.##}śalyahrdayā vicaranti vanāntare visaṃjñāśca | paryeṡanti bhrātaramaśrumukhāni vicaranti vanamadhye ||30|| u{13 ubhau ##scan--.##}bhau tau rājakumārau mahāpraṇādastathā mahādeva: | ta{14 to ##in all Mss.##}tropasaṃkramitva{15 tvā ##in all Mss.##} yatra vyāghrī sudurbalā śayitā vyāghrīsutā{16 ##Two syllables surplus.##} ||31|| drṡṭvā rudhiraliptā{17 re ##A. C. T.##}ṅgāni keśāsthicarmamātraṃ dharaṇyām | avakīrṇa patitā{18 drṡṭvā ca ##in serted here.##}ni yatkiñcinmātraṃ tasya patitaṃ dharaṇīyaṃ paśyanti{19 ##This verse seems to be composed in the## āryā, ##but the style is much confused.##} ||32|| @116 ubhau tau nrpasutau saṃmūrcchitau hi tatra patanti dharaṇīyam | naṡṭamanā: sarvapāṇḍu{1 muccayāṃśu ##A. C. T.## succayāṃśu ##K.##} ra{2 raja ##A. C. T.##}joliptagātrā:{3 gātraṃ ##P.##} smrtīndriyavihīna{4 vidīna ##A. C. T.##}mūḍhacittāśca ||33|| teṡāṃ co pārṡadyā:{5 teṡāṃ ca yā yadyā ##A. C. K. T.## teṡāṃ caryyāparipādyā ##P.##} karuṇasvararodamānaśokārttā: | siñcanti te jalenotthito- rdhvabahavaśca{6 ^rdhvabāhavaśca ##in all Mss.##} krandanta: ||34|| tasminpatitamātreṇa sāntarjane vipriyāgramahiṡī ca | paśyati pañca{7 pañca ##left out in all Mss.##}strīśatebhī{8 mi: ##A. K.##} rājakulāntargatā sukhapraviṡṭakāyā{9 kāyā: ##P.##} ||35|| tābhyāṃ stanābhyāṃ kṡīrapramuktaṃ{10 kṡīrapranunnapranuttaṃ ##P.##} prasra{11 jra ##A. C. K. T.## śa ##P.##}vantya vegai: | sarvāṅgamasyā hi sūcībhiriva bhidyamānāpi ||36|| atiśokaghū{12 pūrṇa ##Tibe.##}rṇahrdayā putraviyogārttaśokaśaraviddhā | upasaṃkramitva{13 tvā ##in all Mss.##} nrpatiṃ sudīnamanasā atiśokasaṃtaptā | karuṇasvaraṃ rodamāna rājñoítha{14 ërtha ##in all Mss.##} mahārathasyaivāvocat ||37|| śrṇu mama nrpate narendra śokāgninā mama dahyate śarīram | ubhābhyāṃ stanamukhābhyāṃ kṡīrapramuktamacireṇa{15 acireṇa ##left out in Tibe.##} ||38|| sūcībhirivāṅgamaṅgaṃ pīḍyanti sma tā{16 śyā ṭāni ##K. P.##}ni mama hrdayaṃ ca | @117 yathā nimittaṃ yādrśa na bhūya paśyāmi darśanaṃ priyasu{1 sutā ##A. C. P. T.## sutānāṃ ##K.##}tāna ||39|| putrāṇāṃ me vijāna{2 vijane ##in all Mss.##} dadāhi mama jīvitaṃ kṡemaṃ{3 kṡayaṃ ##A. C. P. T.##} kuruṡva{4 karuṡṭha: ##A. C. T.## kuruṡṭha ##P.##} | svapno mayā drṡṭa{5 drṡṭaṃ tu ##A. C. T.## drṡṭastra ##K.##}strayo mama kapotasutāni | yoísya{6 syā ##P.##} trtīyamahaṃ kapotasutaṃ priyamanā ||40|| {7 pañca ##adde in all Mss.##}śyenastatra praviṡṭa: śyenenāpahrtaṃ kapotakaṃ ca svapnāntare ca{8 va ##A. C. T.##} | mama īdrśa śokaṃ praviṡṭaṃ hrdayeísmin ||41|| atidāhaśokacintā maraṇaṃ mama bhaviṡyati na cireṇa | putrāṇa me vijāna{9 vijane ##in all Mss.##} dadasva mama jīvitaṃ bhavānsvakāruṇyam ||42|| evamuktvāgramahiṡī saṃmūrcchati patati tatra dharaṇīye{10 ya ##A. C. T.##} smrtīya parihīnā{11hīya vā ##A. C. T.##} vinaṡṭacittā visaṃjñamanā | sarvānta:puragaṇāśca karuṇa{12 ṇaṃ ##A. C. T.##}svaraṃ rodamānā: krandanta: ||43|| drṡṭvā tāmagramahiṡīṃ saṃmūrcchitapatitāṃ ca tatra dharaṇīye | samanantaraśokārtta: putraviyoga:{13 vi ##left out in A. C. T.##} sāmā{14 sā tasyā ##in all Mss.##}tyo rājendra:{15 rājyaṃdramā ##A.##} | amātyāśca prayuktā jijñāsārthaṃ gatā: kumārāṇām ||44|| @118 sarvanagarāntarjanā nānāśastragrhītotthitā: | tathā āgatāścāśrumukhā rodamānā: prcchanti patheṡu{1 yathaiṡu ##in all Mss.##} taṃ mahāsattvam ||45|| kiṃ jīvito vāṃ kva gata:{2 vāhyagata: ##A. C. K. T.## vā mrta kva gata: ##Tib.##} sāṃprataṃ mahāsattva: kiṃ drakṡyāmyahamadya | manāpaṃ sattvadarśana priyamanāpaṃ{3 yaṃ ##K.##} na cireṇa vinaṡṭaśramam ||46|| saśokavadana: prayāti viṡaye 'smindāruṇanirdanākara: | a{4 anaṃtamāyā ##in all Mss.##}nantāyāsasaṃka{5 sa ##K. P. T.##}ṭāni ghoṡa: rājā mahārathotthāya rodamāna: ||47|| śokārtta: siñcati saliladhārai: agramahiṡīṃ ca dharaṇīye patantīṃ | siñcati udakena yāvatsmrtiṃ la{6 na labhyate ##in all Mss.##}bhyate utthāya prcchiraṃ dīnamānasā{7 na ##in K. only.##} ||48|| kiṃ mama putrā hi mrtā jīvanti rājā mahārathaścāgramahiṡīṃ ca | evamevāvoca{8 evameṃ ca ##A.## evamevaṃ ca ##C. K. T.##} diśi vidiśāsu amātyā pārṡadyā jijñāsārthaṃ gatā: ||49|| kumārāṇāṃ mā tvamatidīnamānasā bhavā hīnāyāsa{9 hīnebhyasi ##in all Mss.##} śokahrdayā | evaṃ mahārathaśca kṡamāpayitvā tadāgramahiṡīṃ ca kampo niṡkrame ||50|| rājakulatoíthāśrumukho rodamāna: śokā{10 śokātura: ##in all Mss.##}rtta: amātyagaṇaparivrtta: | sudīnamanasātha dīnacakṡuśca niṡkramya nagarapurato jijñāsārthāya ||51|| @119 rājā putrāṇāṃ bahuprāṇina:{1 pramāṇai ##in all Mss.##} aśrumukho rodamāno dhāvati | nirgataṃ{2 nirgjanaṃ ##A. C. T.##} drṡṭvā rā{3 rājñoísya ##added in all Mss.##}jānaṃ prṡṭhata: samanubaddhoítha samanantaraniṡkrānta: ||52|| rājā sa mahāratha: samanantarā- tpriyaputra{4 karatra ##added in all Mss.##}darśanārthaṃ prekṡati | diśatāṃ su{5 sugaulanayamo ##A.## suśolanayano ##K. T.##}gaulanayano drṡṭvānyataraṃ puruṡaṃ muṇḍitaśīrṡaṃ ca ||53|| rudhirāliptāṅga pāṃśula{6 lipta ##added in all Mss.##}śarīraṃ aśrumukhaṃ roda{7 nā ##in all Mss.##}mānaṃ gacchantam | dāruṇaśokārtta: {8 sa rājño ##added in all Mss.##} mahārathasya hrdayasthoíśrumukho rodamāna: ||54|| sthita ūrdhvabāhuśca krandanta: athānyatamoímātyastvarāgatya | śīghrabhārādupasaṃkramya nrpate rājño mahārathasya āvaciṃsu ||55|| mā śokacittastvaṃ bhava nrpate tiṡṭhanti te putrā: priyamanāpā: | na cireṇāgamya iha tavāntike{9 tava acintike ##T.##} drakṡyasi tvaṃ putravaraṃ manāpam ||56|| muhūrtamātramabhigamya - - rājño dvitīyoímātya āgatastata: {10 ātaṡṭava: ##A.##} | rajoívakīrṇo malavastraprāvrta:{11 ta ##A.##} sāśrumukho rājānamidamabravīd{12 iti ##added in all Mss.##} ||57|| dvau ca te putrau mahānrpendra tiṡṭhata: śokānalasaṃpradīptau | ekastavo putravaro na drśyeta nrpa grasto mahāsattva anityatayā ||58|| @120 drṡṭvā{1 ṡṭā ##A.##} ca vyāghrīmacira{2 ci.#}prasu{3.. ..}tāṃ svīyāñca putrānupabhoktukāmā{4 nā ##A. C.##}m | teṡāṃ mahāsattva varakumāro mahānta kāruṇya balaṃ janetvā{5 ṇe ##A.##} ||59|| bodhau ca krtvā praṇidhimudārāṃ {6 rbā ##A. T.##}sarvāṃśca sattvāniha bodhayiṡye | taṃ{7 ta ##T.##} bodhiṃ gambhīramudāramiṡṭvā anāgateídhvani ahaṃ sprśeyam ||60|| patito mahāsattvo giri ta{8}ṭatu soígre{9} sthito vyāghrya: kṡudhābhibhūtāyā: | muhūrta nirmāṃsakrta:{10 rmā ##T.##} sa aṅgaṃ ca asthāvaśeṡaṃ krta: rājaputra: ||61|| evaṃ ca śrutvā sa vaca: sudhāreṃ saṃmūrcchito rāja mahārathaśca | patitaśca dharaṇīya vinaṡṭacitta: śokāgninā{11 ṇā ##K. T.##} prajvalita: sudāruṇā ||62|| ā{12 a ##A. C. T.##}mātyapārṡadya{13 dyā ##K.##} karuṇāsvararoda{14 roda ##K.##}mānā{15 mā: ##A.##} śokā{16 rta ##A.## rjha ##K.## rtta ##T.##}rta siñcantite{17 nmi ##A.##} jalena | sarve{18 sarve ##A.##} sthitā ū{19 ërdhavā ##A. C. T.## rddhavā ##K.##}rdhvabāhuśca sa kandamānā: trtīyoímātyo nrpamabravīt ||63|| drṡṭau{20 drṡṭa ##A.##} mayādya ubhau kumārau samucchatau tatra mahāvaneísmin | patitau dharaṇyāṃ ca vinaṡṭacittau asmābhirudakena ca siñcitāni ||64|| yāvatsmrtiṃ la{21 te ##left out in T.##}bhyate puna: sthitau hi ādīpta paśyanti diśaścatasra: | muhūrta tiṡṭhanti patanti bhūmau kāruṇasvareṇa paridevayanti ||65|| @121 tā ūrdhvabāhu satataṃ sthihanti varṇamudīranta{1 ca ##K.##}yorbhrātarasya{2 bhāvatrātarasya ##T.##} sa caiva rājā hrdi dīnacitta: putraviyogātsuvikṡiptacitta:{3 tta ##A.##} ||66|| śokapraviddha: paridevayitvā e{4 eva ##A.##}vaṃ hi rājā paridevayanti{5 paricintayanti ##Tib.##} | ekaśca me putra pri{6 viyogamāma: ##A.## piyomanāpa: ##T.##}yamanāpa: grasta: kaniṡṭho vanarākṡasena ||67|| mā me{7 ma ##K.##} imau anya ca dvau hi putra{8 trau ##K.##} śokāgninā jīvitasaṃkṡayaṃ vrajet | yannūna{9 yaṃ nū ##A.##} haṃ śīghra vrajeya tatra paśyeya{10 śo ##A.##} putrau priyadarśanau tau{11 to ##A.##} ||68|| śīghreṇa yānena ca rājadhānīṃ praveśayedrā{12 ya ##A.##}jakulānta śīghrama | mā eṡa mātu{13 tri ##A. C. T.##}rhi janetu kāmaṃ śokāgninā taddhrdaya sphaṭe tat ||69|| putrau ca drṡṭvā labhate praśāntiṃ na jīvitenāla{14 la ##left out in T.##}bhate viyogam | rājāpi cāmātyagaṇena sārdhaṃ dvipābhirūḍho gata{15 ṭo tata tatra ##A.## ḍhoga tatra ##T.##} tatra darśitu{16 rśī ##A.##} ||70|| drṡṭvā ca putrau{17 putau ##A.##} bhrātrnāmāhvānau karuṇāsvaraṃ krandatau āttamā{18 rtta ##A. K.##}nā | rājā hi{19 pi ##K.##} tatputra{20 dvo ##A.##}dvayaṃ {21 hi ##A.##}grhītvā prarodamānopi puraṃ{22 rā ##K.##} {23 bi ##A.##}vrajitvā | sā śīghraśīghraṃ tvaramāna svaputrāṃ devīṃ adarśetsutaputrakāmām ||71|| @122 ahaṃ ca sa{1 sa ##left out in A.##} śākyamunistathāgata: pūrvaṃ mahāsattvavaro babhūva | putraśca rājño hi mahārathasya yenaiva vyāghrī sukhitā krtāsīt ||72|| śuddhoda{2 na ##A. C. T.##}no hi va{3.la ##A.##}rapārthivendro mahāratho nāma babhūva rājā | mahiṡī ca āsīdvaramāyadevī mahāpraṇādastatha maitriyoíbhūt ||73|| mahādeva āsīdatha rājaputro mañjuśrīrabhūdvīrakumārabhū{4 bhūt ##A.##}ta: | vyāghrī abhūtta{5 tra ##is inserted in T.##}tra mahāprajāpa{6 ti ##A.##}tī vyāghrīsutā pañcaka amī hi bhikṡava:{7 dvayo suto bhaviṡyanti āsīt ##added in Mss.##} ||74|| atha mahārājā ma{8 de ##left out in A.##}hādevī ca bahuvidhakaruṇāparidevanaṃ krtvā{9 sarvā added in K.##} bharaṇānyevamucya{10 nya ##A. K.##} ma{11 bahato ##A.##}hato ja{12 kānena ##A.## jāyena ##T.##}nakāyena sārdhaṃ putrasya śa{13 ja ##A. C. T.##}rīrapūjāṃ krtvāsmin{14 tvā asmiṃ pra ##A.##}pradeśe tasya mahāsattva{15 sya ime ##A. K. T.##}syeme śarīrā pratiṡṭhāpitā ayaṃ saptaratnayama{16 yaṃ ##A.##}stūpa: | tatra devena{17 va ##T.##} ca mahāsattve{18 na asya ##A. K.## nasya ##T.##}nāsyai vyāghryā ātmabhāvaṃ parityaktam | evaṃ{19 eva ##A.##} rūpaṃ ca praṇidhānaṃ karuṇayā krtam | ime mayā śarīrasya parideśanāínā{20 nā ##A.##}gateídhvani gaṇanāsamati- krā{21 krāntau: ##A.##}ntai: ka{22 lpai ##A.##}lpai: sarvasattvānāṃ buddhakāyaṃ ca kāritā | asmindeśane nirdiśyamāna{23 ne ##A. T.##} aprameyāṇāṃ sattvānāṃ sadevamānuṡikāyā:{24 yā ##T.##} prajāyā anuttarāyāṃ{25 yā ##A.##} samyaksaṃbodhau cittamutpāditam | ayaṃ ca heturayaṃ ca pratyaya: | asya stūpasyeha nida{26 ni ##left out in A.##}rśanatāyā: | sa ca stū{27 pā ##T.##}po buddhādhiṡṭhānena tatraivā{28 tatre ##A.##}nta- rdhānamanuprāpta iti || iti śrīsuvarṇaprabhāsotta{29me ##A. K. T.##}masūtrendrarāje vyāghrīparivarto nāmonaviṃśatita{30 nāmānavaviṃśatitama: ##A.##}ma: || @123 || sarvatathāgatastavaparivarta: || atha khalu tānyanekāni bodhisattvaśatasahasrāṇi yena suvarṇaratnākaracchatrakūṭastathāgata- stenopasaṃkrāntā: | upasaṃkramya tasya suvarṇaratnākaracchatrakūṭasya tathāgatasya pādau śi{1 sila ##A.##}rasā vanditvaikā{2 tvā e ##A. T. K.##}nte sthitāni krtāñjalibhūtāni taṃ suvarṇaratnākaracchatrakūṭaṃ tathāgatamabhiṡṭavitsu: || suvarṇavarṇo jinatyaktakāya suvarṇavarṇo vyavabhāsitāṅga | suvarṇavarṇo girivā{3 ṭa ##is added in K.##} munīndra suvarṇava{4 rṇā ##A. K.##}rṇo munipuṇḍarīka ||1|| sulakṡaṇairlakṡaṇa bhūṡitāṅgaṃ suvicitrivyañjanavicitritāṅga | suvirājitaṃ{5 ji ##left out in A.## taṃ ##in K. only.##} kāñcanasuprabhāsaṃ sunirmalaṃ {6 so ##A. C. T.##}saumyamivācalendra{7 re ##in all Mss.##}ma ||2|| brahmeśvaraṃ{8 brahmasvara ##Tib.##} susva{9 śva ##A.##}rabrahmaghoṡaṃ siṃheśvaraṃ{10 siṃhasvara ##Tib.##} garji{11 ji ##A.##}tameghaghoṡam | ṡa{12 spa ##K.##}ṡṭayaṅgavaccātasvaranirmaleśva{13 svara ##A.##}raṃ mayūraka{14 kā ##A.##}laviṅka{15 ka ##A.##}rutasvarājita{16 na ##Tib.##}m ||3|| sunirmalaṃ suvimalatejasuprabhaṃ puṇyaṃ śatalakṡaṇa{17 tat lakṡaṇa ##K.##}samalaṃkrtaṃ jinam | suvimalasunirmalasāgaraṃ{18 la ##A.##} jinaṃ{19 na ##A.##} sumerusarvasugaṇācitaṃ{20 vi ##A.## nvi ##K.##} jina{21 ##There is one more verse hereafter in the Chinese versions. So there are many verses in the same versions in this chapter.##}m ||4|| paramasattvahitānukampanaṃ paramaṃ lokeṡu sukhasya dāyakam | paramārthasya sudeśa{22 da ##K.##}kaṃ jinaṃ parinirvāṇasukha{23 kha ##left out in A.##}pradeśakam ||5|| amrtasya sukhasya dāyakaṃ maÓtrībalavīrya{24 vīrya ##is put in after## upāya ##in K. T.##} upāyavantam | @124 na śakyaṃ satagura{1 saṃtartuṃ stavaguṇa ##K.##}vasamudrasāgara{2 la ##A.## raṃ | ##K.##}bahukalpa- sahasrakoṭibhirekaikaṃ{3 guṇavindra ##is inserted in K.##} tava parkāśitu{4 ṡi ##A.##}m ||6|| etatsaṃkṡiptaṃ mayā prakāśitaṃ kiṃ{5 ki ##A. T.##} cidguṇabinduguṇārṇavodbhavam | ya{6 ye ##K.##}cca samupa{7 ya ##A. C. T.##}citapuṇyasaṃcayaṃ tena sattva: prāpnyatu bodhimuttamām ||7|| atha khalu ruciraketubodhisattva utthāyāsanādekāṃsa{8 kāsa ##A. T.## kāśa ##K.##}muttarāsa{9 ga ##A. K. T.##}ṅgaṃ prāvaritvā dakṡiṇaṃ{10 rava ##A.##} jānu maṇḍalaṃ prthivyāṃ{11 vyā ##A. T.##} pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamayitvā tasyāṃ{12 syā ##A. K.##} velāyāmimābhirgāthā{13 mimāṃ gā ##A.##}bhi- rabhya{14 mistavitsu ##in Ms.##}stāvīt || sa tvaṃ munīndra śatapuṇyalakṡaṇa sahasraśrīcāruguṇairalaṃkrtam | udāravarṇavarasaumyadarśana sahasraraśmiriva prasūyate ||8|| anekaraśmijvalanākulaprabhaṃ vicitraratnākularatnasaṃnibha | nīlāvadātāpyavakāñcanābhaṃ vaiḍūryatāmrāraṇa{15 ru ##A. K.##}sphaṭikā{16 sphuti ##A.##}bham ||9|| na bhāsa{17 nirbhā ##A. K.##}te vajramivendraparvatān prabhāvilāsābhirananta{18 rataṃtra ##A.##}koṭibhi: | prasīda me sendrapracaṇḍabhānunā{19 seṃdūpracaṃḍabhā ##A.##} pratapyase sattvasukhācarairiti ||10|| prasannavarṇendri{20 nā ##A.## co ##C. T.##}yacārudarśana{21 ṇa ##A.##} ātaptarūpajanakāntarūpa | apūrvavarṇo virajo virāja{22 virāse ##A. K.##}se yathaiva mu{23 nannaṃ ##K.##}ktaṃ bhramarākula{24 lā ##A. K.##}prabham ||11|| viśuddhakāruṇyaguṇairalaṃkrtaṃ samānamaitrībalapuṇyasaṃcitam | @125 vicitrapūrṇairanuvyañjanārcitaṃ samādhibodh{1 dayeṃ ##A.##}yaṅgaguṇairalaṃkr{2 ṇairaṃkrtaṃ ##A.## ṇaivalaṃkrtaṃ ##T.##}tam ||12|| tvayā hi prahlādakarī sukhaṃkarī śubhākaraṃ sarvasukhāka{3 kulāgamaṃ ##A.##}rāgamam | vicitragambhīraguṇairalaṃkrtaṃ virocase kṡetrasahasrakoṭiṡu ||13|| virājase tvaṃ dyumaṇīrivāṃ{4 vā ##A. C.##}śubhi: yathojjvalaṃ tvaṃ{5 la tvaṃ ##A.## lastvaṃ ##C. K. T.##} gagaṇeírkamaṇḍalam | meruryathā sarvaguṇairupeta: saṃdrśyase sarvatrilokadhātuṡu ||14|| gokṡīra{6 ge ##A.##}śaṅkhakumudendusaṃnibha: tuṡārapadmābhasupāṇḍura{7 la ##A.##} prabha:{8 bhā ##K. T.##} da{9 ri ##A.##}ntāvaliste mu{10 mukhetā ##A.##}khato virājate sa{11 syai ##A.##}drājahaṃsairiva cāntarīkṡam ||15|| tvatsaumyavakrendumukhāntare sthitaṃ pradakṡiṇāvarta sukuṇḍalīnam | vaiḍūryavarṇairmaṇitorṇaraśmibhi- rvirocate sūrya ivāntarīkṡe ||16|| iti{12 ##From## iti ##till## ^rāje ##left out in T.##} śrīsuvarṇaprabhāsottamasū{13 me ##A.##}trendrarāje sarvatathāgatastavaparivarto nāma viṃśatitama: || @126 || nigamanaparivarta: || {1 ##The last chapter has no name in the Sanskrit Text. There is however in the Tibetan Translation the Title word: hiug Sdud that is## nigamana}atha khalu bodhisattvasaṃmuccayā{2 saṃbuddhayā ##A. C. T.##} nāma kuladevatā hrṡṭatuṡṭā tasyāṃ velāyāmimābhirgāthā- bhirbhagavantaṃ tuṡṭāva || namoístu buddhāya suviśuddha{3 suviśuvisaddha ##A.##}bodha{4 ya ##A. K.##}ye viśuddhadharmā prātabhānubuddhaye | sa{5 dha ##A.##}ddharmapuṇ{6 nyā ##A.##}yopagatānubuddhaye bha{7 magaba ##A.##}vāgraśūnyāya viśu{8 tavi ##K.##}ddhabuddhaye ||1|| aho aho bu{9 nta ##K.##}ddhamanakṡatejasaṃ aho aho sā{10 la ##A.##}garamerutulyam | aho aho buddhamanantagocaraṃ audu{11 udūṃbalaṃ ##A.##}mbaraṃ puṡpamivātidu{12 dūla ##A. C. T.##}rlabham ||2|| aho aho kāruṇikastathāgata: śā{13 pu ##A.##}kyakulaketunarendrasū{14 ryyo ##T.##}rya: | yena drśaṃ bhāṡita sū{15 yena drsaṃ bhāṡita suta ##A.## yena drśaṃ bhāṡita sūtra ##T.##}tramuttamaṃ sarveṡu sa{16 na a ##K.##}ttvāmanugrahārtham ||3|| śānteśva{17 sāṃta ##A.##}ra: śākyamunistathāgata: sa{18 sato ##A.## satyo ##K.## satva ##T.##}ttvottama: śāntapure praviṡṭa: | gambhīraśāstā{19 ntā ##K.##} virajā samādhi: yadanupra{20 tvayu ##A.## nvaru ##K.##}viṡṭo jinabuddha{21 rai ##K.##}gocare ||4|| śūnyāśca kāyāstatha śrāvakāṇāṃ vihāraśūnyā dvipadottamānām | te sarvadharmā: prakrtyā ca śūnyā: sa{22 satva ##T.##}ttvāpi śūnyātma na jātu vidyate ||5|| @127 nityaṃ ca ni{1 ##Left out in A.##}tyaṃ ca{1 ##Left out in A.##} jinaṃ smarāmi nityaṃ ca śocāmi jinasya darśanam | satataṃ ca nityaṃ praṇidhiṃ karomi saṃbuddha sū{2 pūjya ##K.## puhyaṃ ##T.##}ryasya ca darśanārtham ||6|| sthāpyeha{3 pe ##A. C. T.##} nityaṃ dharaṇīṡu jānu atiśokataptoísmi jinasya darśane | rodimi kāruṇyavināyakatvaṃ abhisaṃtrṡṇāsmi sugatasya darśane ||7|| śokāgninā prajvalitoísmi samanta nit{4 satāṃ varo badvi jahāra nityaṃ ##in Mss.##}tyaṃ dadāhi me darśanatoya śītalam | sattvā: satr{5 tya ##T.##}ṡṇāstava rūpadarśane prahlādayenmāṃ karuṇodakena{6 ##Left out in Mss.##} ||8|| kāruṇyabhāvaṃ kuru{7 la ##A.##} mahya nāyaka dadāhi me da{8 deśa ##K.## daśa ##T.##}rśana saumyarūpaṃ | tvayā hi{9 hi tā ##left out in T.##} trātā{9 hi tā ##left out in T.##} jagadeva deśita: śūnyāśca kāyastatha śrāvakāṇām ||9|| ākāśatulyā gagaṇasvabhāvā māyāmarīcyu{10 ci ##K.##}dakacandrakalpā | sarve ca sattvā: supina{11 sa ##K.##} svabhāvā mahāntaśūnyā: svaya nāyakasya ||10|| atha bhagavānāsanā{12 vānāha u ##A.##}dutthāya brahmasvareṇāvocat | sādhu sādhu te kuladevate śāstā dadāti sādhu te kuladevate pu{13 ṇa ##A.##}naśca sā{14 dhvī ##K.## dhi ##T.##}dhviti || @128 idama{1 daṃ ##K.##}vocadbha{2 t ma ##A. T.##}gavānā{3 nnā ##A.##}ttamanā{4 ca ##inserted in K.##}ste bodhisatt{5 ##Left out in T.##}vā bodhisa{6 mahāsattva ##K.##}ttvasamuccayākuladevatāsa{7 ra ##left out in T.##}rasvatīma{7 ra ##left out in T.##}hādevī- pramukhā sā{8 mā ##T.##} ca sarvāvatī parṡatsadevamānuṡāsu{9 parṡadasu ##K. T.##}ragaruḍakiṃnaramahoragādipramukhā bhagavato bhāṡitama- bhyanandanniti || iti śrīsuvarṇaprabhāsottamasūtrendrarāje nigamanaparivarto nāmaikaviṃśatitama:{10 iti^ ^ptama: ##left out in all Mss.##} || ityāryaśrīsuvarṇaprabhāsottamasūtrendrarāja: parisa{11 hye ##A.##}māpta || ye dharmā hetuprabhāvā hetuṃ teṡāṃ tathāgato hya{11 hye ##A.##}vadat | teṡāṃ ca yo nirodho evaṃ vādī mahāśra{12 śravaṇaṃ ##A.## śramaṇaṃ ##K.##}maṇa: || @i bauddha-saṃskrta-granthāvalī- 8 suvarṇaprabhāsasūtram sarvatantrasvatantraśrīsātakaḍimukhopādhyāyaśrīcaraṇāntevāsinā śrīśītāṃśuśekharavāgaciśarmaṇā sampāditam mithilāvidyāpīṭhapradhānena prakāśitam śakābda: 1923 vikramābda: 2058 khriṡṭābda: 2002 ī. @ii bauddha-saṃskrta-granthāvalī-8 ##Buddhist Sanskrit Texts-No. 8## @iii ##Buddhist Sanskrt Texts- No. 8 SUVARNAPRABHASASUTRA EDITED BY DR. S. BAGCHI DIRECTOR, MITHILA INSTITUTE OF POST-GRADUATE STUDIES AND RESEARCH IN SANSKRITLEARNING, DARBHANGA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga 2002 @iv Copies of this Volume, postage paid, can be had of the Direc- tor, Mithila Institute, Darbhanga on receipt of Rs. 120.00 by M. O. or Postal order or Cash. First Edition: 1967 Second Edition: 2002 The entire cost of preparation and production of this volume has been met out of a subvention kindly placed at the disposal of the Institute jointly by the government of India (Ministry of Scientific Research and Cultural Affairs) and the State Government of Bihar. Printed by Sri Nand Kishor Dwivedi at the Kishor Vidya Niketan, B2/236-A, Bhadaini, Varanasi, UP and Published by Dr. K. K. Trivedi, Director, Mithila Research Institute, Darbhanga (Bihar)## @v ##(Hindi Texts)## @vi anukramaṇikā ##Introduction## 1-18 prākkathana I-XVI ##Errata and Variae lectiones## 1-15 1. nidānaparivarta: 1-3 2. tathāgatāyu:pramāṇanirdeśaparivarta: 4-9 3. svapnaparivarta: 10 4. deśanāparivarta: 11-23 5. kamalākarasarvatathāgatastavaparivarta: 24-29 6. śūnyatāparivarta: 30-35 7. caturmahārājaparivarta: 36-54 8. sarasvatīdevīparivarta: 55-59 9. śrīmahādevīparivarta: 60-62 10. sarvabuddhabodhisattvanāmasaṃdhāraṇiparivarta: 63 11. drḍhāprthivīdevatāparivarta: 64-67 12. saṃjñeyamahāyakṡasenāpatiparivarta: 68-69 13. devendrasamayarājaśāstraparivarta: 70-76 14. susaṃbhavaparivarta: 77-82 15. yakṡāśrayarakṡāparivarta: 83-89 16. daśadevaputrasahasravyākaraṇaparivarta: 90-92 17. vyādhipraśamanaparivata: 93-97 18. jalavāhanasya matsyavaineyaparivarta: 98-105 19. vyāghrīparivarta: 106-122 20. sarvatathāgatastavaparivarta: 123-125 21. nigamanaparivarta: 126-128 ślokasūcī 1-7 @001 ##Introduction There are nine accredited canonical texts which are held in deep veneration by the Buddhists of Nepal and for the matter of that by the Buddhists of## mahāyāna ##persuasion all over the world. They individually bear the name of## vaipulya-sūtra, ##signifying immensity both of content and form of each one of them. The## suvarṇaprabhāsa ##is included in the list of the nine authoritative canonical works and has been accorded an elevated rank in the realm of## mahāyānasūtra ##literature. It is worthy of note that in Nepal, these texts are adored with profound religious fervour. And this is not inconsiderably due to the eulogy of merits accruing to the devout devotee from the study and blind worship of the texts. We may find in it the germ of bibliolatry which equates the book with the Divinity extolled in it. The lack of unanimity regarding the real title of the present work deserves a mere passing reference. The Nepalese manuscripts have adopted the title as## suvarṇaprabhāsottama ##or## svarṇaprabhā- sottama{1. svarṇaprabhāsottamasūtraratnaṃ. sūtrendrarājaṃ satataṃ prakāśayet. ##Suv, XIV. 10. Cf. also## tatsūtraṃ svarṇaprabhānigaditaṃ. ##Ibid, I.1.## nidānaṃ sūtrarājendraṃ svarṇaprabhāsottamam idam. ##Ibid, 1. 2.} and have occasionally read## sUvarṇaprabhāsottamā ##in order to conform it to## deśanā. ##Dr. Nobel is, however, inclined to put his seal of approval on the name of## suvarṇabhāsottama ##in lieu of## suvarṇaprabhāsottama. ##The## suvarṇaprabhāsa ##was held in high esteem in China and Japan. The Chinese and Japanese emperors evinced keen interest in the matter of its faithful rendering into Chinese and Japanese respectively. And as a result of the royal solicitude, it was translated into Chinese by## dharmarakṡa ##in 412-426 A. D.; by## paramārtha ##in 548; by## yaśogupta ##in 561-577; by Pao Kuei in 597; and by I-tsing in 703.{2. ##Dr. Hokei Idzumi, Introduction, XI.} Similarly three or four renderings of it into Japanese by Jinamitra,## śilendrabodhi ##and others have survived the ravages of time. It is extremely difficult to furnish an exhaustive account of all the translations that were prevalent in China, Japan and Tibet during the regime of different imperial dynasties of those countries. Besides the Uigurian and Khotanese translations of it on the basis of the I-tsingís version afford unimpeachable testimony of its wide-spread popularity. Pao Kueiís preface to his synthetic edition @002 of it abounds in valuable historical information regarding the dates and authenticity of the different translations that were available to him {1. Ibid, XIII.} It is undeniable that the first Chinese translation of it by## dharmarakṡa ##has a unique importance of its own. The original text of the## suvarṇaprabhāsa ##has undergone successive modifications and its bulk has swelled with the passing away of time. There came about the different versions of it and Pao Kueiís observations bear ample testimony to it. The present edition of the## suvarṇaprabhāsa-sūtra ##is based on the text that has been edited by Professor Hokei Idzumi and published by the Eastern Buddhist Society, Kyoto. We gratefully acknowledge our debt to both of them. We request the serious student of## mahāyāna ##Buddhism to study the present text together with the emendations and leave the corrupt and incongruent readings out of account. Abbreviations A.-MS. belonging to the Royal Asiatic Society, London. C.-MS. belonging to the Cambridge University Library. I.-An incomplete edition by Sarat Chandra Das and Satis Chandrā# ācārya vidyābhuṡaṇa ##at Darjeeling, 1900. K.-MS. belonging to the Kyoto University. MS. MSS. The copy-book prepared by Bunyiu Nanjio. P.-Photographic copy of the Ms. belonging to the Bibliotheque Nationale, Paris, taken by Professor D. T.Suzuki, in 1910. T.-MS. belonging to the Tokyo University. Tib:-Tibetan translations belonging to the Otani University Library, Kyoto. The## suvarṇaprabhāsa ##has dealt with diverse themes. Its mosaic texture can be easily discerned from the fact that the subject-matters of philosophy, ethics, Tantras and legends have been interwoven in it. The lack of its organic unity cannot escape the notice of a modern student of## mahāyāna ##literature. There is not even an iota of doubt that the earliest form of this## sūtra ##has served as the nucleus round which other incongruous topics @003 gathered with the passage of time. The second and the four succeeding chapters are devoted to an exposition of the cardinal doctrines of## mahāyāna ##Buddhism. The subsequent chapters are concerned with those topics that have no essential link with the preceding ones. Consequently they deserve to be treated as pure interpolations. A chapter expatiating upon the Buddhaís triple body## (trikāya) ##has been introduced after the second one in the later Chinese versions, And it furnishes another unmistakable instance of addendum at a later time. The second chapter that immediately precedes it does not contain any allusion to the dogma of## trikāya. ##It has only referred to the spiritual and transfor- mation bodies##{1. dharmakāyo hi sambuddho dharmadhātus tathāgata: ##Suv. II 23 P. 9 ÖÖÖ nimitakāyadarśaka: Ivid, 26 P. 9} ##of the Buddha{2. ##"I-tsingís Chinese translation of the## suvarṇaprabhāsa ##has a chapter on the doctrine of## trikāya ##which does not appear in the Sanskrit text, and which, in the opinion of Anesaki (1. c.) was probably interpolated by an adherent of Vasubandhuî-Winternitz, A History of Indian Literature, Vol, II, P. 340 nî##} ##The## suvarṇaprabhāsa ##bears marked affinity to other authoritative and deeply venerated## mahāyānā sūtras. ##The cardinal dogma of Buddhaís refraining from entering into complete## nirvāṇa ##that has been set forth in the second chapter of it can be clearly traced in the fifteenth chapter of the## saddharma- puṇḍarīka. ##The issue of lender and borrower, however, cannot be conclusively clinched with the present stock of our information. Besides there is concurrence of thought in the## suvarṇaprabhāsa ##and the## prajñāpāramitā ##regarding the doctrine of voidness. The## suvarṇaprabhāsa ##as available in Sanskrit contains twentyone chapters. The first introductory chapter is devoted to the glorification of listening to this sacred text and its efficacy to lead to the attainment of different desired objects and the ultimate aims of human life and to the pacification of the baneful influence of evil spirits, unfavourable planets, celestial beings and the like. The second chapter begins with an account of the Bodhisattva Ruciraketu who felt perplexed because of the short life span of eighty years of the great## śākyamuni. ##Inasmuch as it was he who unequivocally declared that there were two conditions for prolonging human life, viz. abstinence from slaying of animals and offering of food to others. And it is worthy of mention that he## (śākyamuni) @004 fulfilled them in letter and in spirit. He satiated the creatures even with his own flesh and blood. When Ruciraketu was under the sway of doubt regarding the short span of life of the Blessed One, the four Buddhas, viz.## akṡobhya, ratnaketu, amitāyu ##and Dundubhisvara appeared before him. They were accompanied by the assembly of celestial beings of the different orders. They told him that there was not a single soul in the different regions of the universe who was capable of measuring the ultimate limit of the life time of him## (śākyamuni). ##Even the ocean can be computed by means of its drops and mount Sumeru by reducing it to atoms. But there is no way to reckon the span of life of him. Now, at that time, a Brahman## kauḍḍinya ##by name, who has attained perfection in the matter of elucidating religious theme, approached the Blessed One and solicitated for a boon. But he made no response. Now it came to pass that the Litsavi (Licchavi) prince named## sarvasattvapriyadarśana ##became inspired by the supernatural influence of the Lord and addressed## kauṇ- ḍinya ##as follows: ìAre you praying for a boon of the Blessed One ? Donít worry. I shall grant itî.## kauṇḍinya ##replied, "I want a relic of the Buddha, measuring only a mustard-seed. Inasmuch as the offering of religious service to it is conducive to the attainment of sovereignty over the divine beings.î The Licchavi prince exhorted him to listen to the## suvarṇa- prabhāsa ##with rapt attention for the realization of his desired end. But the Brahman expressed his inability to comply with it owing to the unintelligibility of this sacred text. Thereupon the Licchavi prince recited a few## gāthās ##in order to bring home to his mind the absurdity of his solicitation. The gist of them may be stated as follows: "When lotuses will grow in the waves of the Ganges, when crows will turn red, when cuckoos bear the colour of the conch, when the Jambu tree offers palm-fruits and the date-tree puts forth blossoms of mango,-then will become manifest the relic measuring a mustard-seedî. He cited one instance after another, with a view to emphasizing the impossibility{1. It is a pleasant surprise to find that the numerous instances of impossi- bilities enumerated in the present context parallel those portrayed in the## aṭṭhāna-jātaka.} of a Buddha- relic as adverted to above. The Brahman heard these sermons and himself set forth the grounds that account for its non-availability. He observed that @005 the body of the Buddha is bereft of bone and blood. The En- lightened One has no material body. He has only a spiritual body.{1. Cf. "A solution of those questions was attempted in the## suvarṇaprabhā, ##which took the question of the duration of the## tathāgataís ##life## (tathāgata-āyuṡ- pramāṇa ##as its text. In order to answer this question raised by an inquirer, the Buddha manifests himself in heavenly brilliancy, sorrounded by the## tathāgatas akṡobhya, ratnaketu, amitābha, ##and Dundubhisvara on four sides; the questioner utters verses in praise and admiration of the Buddhaís infinite life. Further, it is explained that his appearance in this world is with a view to the education of common mortals## (sattvanāṃ paripākāya), ##in a way adapted to their capacities. Thus what is essential in ā# tathāgata ##is not his temporary appearance## (nirmita-kāya), ##but the eternal and universal life, in full possession of the Truths, i. e. the## dharmakāya (or dharma-dhātu), ##of which any particular Buddha partakes, and on account of which he becomes a Buddha. "All the Buddhas are identical in their substance## (sama-varṇa); ##therein lies the essence## (dharmatā) ##of the Buddhas. The Revered One is not a marker, nor the## tathāgata ##a born oneí. Thus the universal predominates over the particular, and a cocetic tendency is manifest in this idealistic speculation in connexion with the mythologizing processesî- M. Anesaki, ERE, Vol IV, p.839.##}. He abides in the sphere of religion. He expressed his deep solicitude for the aforementioned boon only to provide an occasion for elucidating the ultimate truth.{2} Furthermore, it has been brought into special prominence that he does not enter into absolute or complete## nirvāṇā. ##His Doctrine is immune from decay or decline. He brings the goal of complete## nirvāṇa ##to vision with a view to bringing about spiritual perfection and maturity of all beings. Thereafter the Bodhisattva Ruciraketu was delighted to hear about the apan of## śākyamuniís life from the four Buddhas and the two uprighteous persons, viz.## kauṇḍinya ##and## sarvasattvapriyadarśana. ##The theme of the second chapter is pregnant with profound significance. The mind of the Bodhisattvā# rucirāketu ##was assailed with a grave doubt.## śākyamini ##himself practiced what he preached as means of extending the length of human life. Yet his life came to an end at the age of eighty. Consequently his teachings and sermons cannot lay claim to authenticity. He was not immune from the sphere of metempsychosis like an ordinary creature. It is with a view to eliminating this skeptical attitude of his mind that the## gāthās ##recited by the four Buddhas and the long dialogue between## kauṇḍinya ##and the Litsavi prince have been set forth in the chapter under review. The sum and substance of them is that the body of the Buddha is not composed of physical elements. @006 It is essentially a spiritual one and as such immutable and imperishable. So there is absolutely no warrant for the alleged doubt. It will not be wide of the mark to observe that the idea of an eternal spiritual body of the Buddha is parallel to that of supernatural and## cinmaya ##body of the Supreme as portrayed in the different## purāṇas. ##To be precise, the Buddhist theologians have borrowed the doctrine of## dharmakāya ##of the Buddha from the## paurāṇic, ##that is, the Brahmanical conception of supramundane and transcendental body of the Divinity. What is more remarkable in the present context is that the belief in the supernal manifestations## (vyūha{1 ÖÖ.it seems very close to Skt.## vibhūti ##as used e. g. in Bh. G. ch. 10. ÖÖ Edgerton, BHS., p. 520. Cf. also M. Williams, SED, p. 1041.}) of the Buddha bears close resemblance to the theory of quadruple manifestation of## puruṡottama ##as## vāsudeva, saṃkarṡaṇa, pradyumna, ##and## aniruddha{2ÖÖ. vyūhaścaturvidhi vāsudevasamkarṡaṇapradyamnāniruddhasaṃjñāka:- sarvadarśanasaṃgraha ( abhyankara) p.115.##} ##for bestowing different varieties of boon upon His devotees of different orders. We may quote the two relevant verses from the## suvarṇaprabhāsa{3. ##Suv. II, (VSS) 30-31.##} ##which will lend countenance to the conclusion adverted to above: na Buddha:## parinirvāti na dharma: parihīyate / sattvānāṃ paripākāya parinirvāṇaṃ nidarśayet // acintyo bhagavān buddho nityakāyas tathāgata: / deśeti vividhān vyūhān sattvānāṃ hitakāraṇāt // ##In the third chaoter has been narrated the following event. The Bodhisattva Ruciraketu in his state of dream got the vision of a golden drum and of the innumerable Buddhas sitting on the throne made of catís-eye gems and shining forth with dazzling splendour. He also beheld in dream that an individual appearing to be a Brahman was beating the drum from which were emanating## gāthās relative to instruction on the Doctrine. After his awakening, he called back to mind the memory of that dream, came near to the Blessed One, and recounted the whole incident. The fourth chapter provides an account of the recitation of those## gāthās ##which were heard by the Bodhisattva ruciraketu in his dream before the Blessed One. They are devoted to an exposition of the fundamental tenets of## mahāyāna ##Buddhism. They breathe forth infinite compassion for mankind. They @007 preserve a perennial value of their own due to their deep association and close concern with humanism. They have epito- mized that what is the best and most sublime in## mahāyānism. ##They have laid down exalted ethical principles and have revealed the way of deliverance from endless varieties of sins and sufferings. They have been compared with the drum which is loudly proclaiming the message of spiritual regeneration and universal emancipation. They have given a clarion call to all beings without any consi- deration of caste and colour to move ahead for the purpose of winning supreme enlightenment and the ideal state of## nirvāṇa. ##They have revealed the way that leads to the moral and spiritual elevation of all sentient beings from the dust and defilement of worldly existence. The fifth chapter contains hymns of all the Buddhas which pass under tha name of## kamalākara. ##A king named## suvarṇabhujendra ##extolled the spiritual majesty of all the Buddhas by reciting them. In the sixth chapter, the way of reflection on emptiness of all things has been set forth in brief. Besides the six sense-organs have been compared with the burglar of a village and their natural propensity to their relevant objects has been repeatedly stressed in it. The unsteadiness of citta has been brought to light. The four physical elements## (dhātu) ##have been metaphori- cally identified with a serpent. The twelve links of dependent origination have been enumerated in its accredited order, viz.## 1. avidyā, 2. saṃskāra, 3. vijñāna, 4. nāmarūpa, 5. ṡaḍāyataṇa, 6. sparśa, 7. vedanā, 8. trṡṇā, 9. upādāna, 10. bhava, 11. jāti, 12. jarāmaraṇa, śoka ##and the like. It has clearly exposed the nature of the wheel of rebirths or transmigrations. It has called upon all spiritual aspirants to sever the net of afflictions by means of the sword of enlightenment and to realize the abode of conglomerations as absolutely empty and void. It has proclaimed that the gate leading to the city of immortality has been opened; the drum of the best Doctrine has been beaten; the conch-shell of the best Doctrine has been blown; the torch of the best Doctrine has been lighted; and the flag of the best Doctrine has been unfurled. It has exhorted the laity for complete renunciation of all temporal concerns of life. It has conveyed the message that the enlightenment of## śākyamuni ##remains beyond computation. The seventh chapter is chiefly devoted to the glorification of the## suvarṇaprabhāsa-sūtra. ##The four kings named## vaiśravaṇa, @008 dhrtarāṡṭra, virūḍhaka ##and## virūpākṡa ##knelt down before the Blessed One and pledged their royal patronage to the matter of the propagation of the teachings of this sacred text. They also assured their constant support and encouragement to the expositor of the Doctrine revealed by it. They promised to defend it against the possible sacrilege of its sanctity by the rival kings who are adherents of different religious faiths and persuasions. They also committed themselves to the task of rendering it popular among the masses residing in the entire realm of## Jambudvīpa. ##The Lord himself extolled the extraordinary merits of it with special reference to its power of bestowing immense temporal and spiritual benefit upon the kings.{1. ##The exaggeration of number and the re-iteration of the self-same theme are the salient features of the present chapter. Besides this chapter has clearly stated that the kings are deeply committed to the cause of the propagation of the sacred## sūtra ##and this has provided the ground of the introduction of the thirteenth chapter on## rājaśāstra-##a chapter that presents an apparent paradox in a canonical text. In the preceding seventh chapter (P. 62) also occurs the following relevant observation:## ÖÖÖÖÖdevendrasamayena rājaśāstreṇa rājatvaṃ kārayetÖ..}. ##The eighth chapter narrates that the goddess## sarasvatī ##appeared before the Blessed One and promised to provide the preacher of the Doctrine with presence of mind conducive to the embellishment of his speech. She expressed her readiness to help the preservation of the syllables and words of the## suvarṇaprabhāsa ##from slips of memory or the tongue of him. She gave definite assurance that she would prevent his intellectual deterioration. She undertook to present## dhāraṇī to him as a safeguard against his loss of memory. She prescribed the ritual of holy bath together with the names of herbs and charm-words which are efficient to ward of the deleterious influence of plagues, evil spirits, and unfavourable planets. She proclaimed that the retainers of the## suvarṇaprabhāsa would be blessed with the highest enlightenment. Thereafter she took her seat, and## kauṇḍinya offered his adoration to her by chanting magic spells. Besides he recited several laudatory## gāthās exalting her divine form and intellectual majesty. The ninth chapter has related an account that## śrī mahādevī appeared before the Blessed One and solemnly declared that she would provide both material and spiritual welfare for the preacher of the Doctrine. She predicted total eradication of privation and @009 pestilence and the consequential attainment of a blessed state of existence, including supreme enlightenment through the benignant grace of the## suvarṇaprabhāsa. ##Besides the present chapter has fervently urged the devotees to worship the celebrated## tathāgata ##who bears the name of## ratnakusumaguṇasāgaravaiḍuryakanaka- girisuvarṇakāñacanaprabhāsaśrī. ##It has also proclaimed that the utterance of the name of śrī mahādevī ##and## suvarṇaprabhāsotta- masūtra ##is conducive to all kinds of temporal prosperity. It has stated that She resides in## alakāvati ##and has set forth the incantation intended for her invocation. To be brief, this chapter has been devoted to the glorification of the## suvarṇaprabhāsa, śrī mahādevī, ##and the## tathāgata ##of the name of## ratnakusuma. ##The tenth chapter has enumerated the holy names of the## tathāgatas ##and Bodhisattvas and has enjoined the devotee to recite them. Besides it has laid special emphasis on the physical holding of those names which are endowed with supernal sanctity of their own. It has revealed that the observance of this religious practice is conducive to the recollection of the previous births. The eleventh chapter has given an account of an interesting event. The earth-goddess, named## drḍhā told the Blessed One that she would render the seat of the expositor of the Doctrine comfortable to the highest possible degree. Besides she signified her intention of availing herself of the opportunity to be initiated into the nectar of the Doctrine. Furthermore she promised to moisten the soil by means of earth-grease in order to increase the production of the different varieties of crop for the sustenance of all creatures. She gave the Lord her word for providing food and drink in galore for them. She pledged her devoted service to the cause of the dissemination of the holy text of the## suvarṇaprabhāsa. ##She forecast superabundance of the most excellent things in the entire domain of## Jambudvīpa. ##The Lord himself dilated upon the immense of listening to the most sacred text of the## suvarṇaprabhāsa ##and held out the promise of the ultimate birth of its listeners in the midst of gods called## trāyastriṃśa(t). ##The twelfth chapter has related the episode that## saṃjñeya, the great commander of the military forces of yakṡas, accompanied by other twenty eight commanders came near to the Blessed One and assured their loyal cooperation in the matter of promulgation of the## suvarṇaprabhāsa. ##They expressed their firm determination @010 to protect the exponent of and listeners to the Doctrine from persecution. They also undertook the responsibility of delivering them from all troubles and turmoils. The thirteenth chapter is entitled Devendrasamaya and deals with the science of government and political affairs## (rājaśā- stra). ##The present theme has been expounded by King Baladaketu to his newly crowned son Ruciraketu{1. A few scholars of## mahāyāna ##Buddhism have expressed doubt regarding the authenticity of this portion of the## suvarṇaprabhāsa. ##Their conten- tion is that a secular theme cannot be treated of in a sacred text. We have already stated our opinion on this disputed point.}. The fourteenth chapter provides an account of the king named## susaṃbhava{2. ##Previous incarnation of## śākyamuni (BHS, 604). Cf. also parinirvrtasya sugatasya tasya susaṃbhavo nāma babhūva rājā ##Suv, XIV.3} whose dominion extended over the four islands. It came to pass that he heard the qualities of the Buddha in the state of his dream and visioned the great preacher Ratnoccaya engrossed in revealing the king of all## sūtras. ##He awoke from this dream and came to the assembly of the monks. He enquired about the place of residence of Ratnoccaya and ultimately succeeded to meet him in a cave. In compliance with his pressing solicitation, the great preacher of the Doctrine expounded the## suvarṇaprabhāsasūtra ##to him. Thereafter the gem called## cintāmaṇirāja ##showered wealth upon## Jambudvīpa in accordance with the ardent desire of the king who was intent on offering adoration to the holiest## sūtra by means of it. He disclosed his identity with## śākyamuni ##and that of the religious preacher Ratnoccaya with## akṡobhya-##the Buddha residing in the eastern quarter.{3.ahaṃ ca sa: śākyamunistathāgata: susaṃbhavo nāma babhūva rājā ##Suv, XIV. 26## akṡobhya āsīt sa tathāgataśca. ratnoccayo bhikṡu: sa dharmabhāṇaka: ##Ibid, XIV. 27##} ##The fifteenth chapter has been designated as## ārakṡā ##or protection extended to the listeners of the## suvarṇaprabhāsa ##by the## yakṡas ##and other Buddhist deities. It has laid down the injunction that an individual who intends to worship the Buddhas of all times and realize their spheres should hear this king of the## sūtra. ##The Blessed Lord himself has uttered the## gāthās for the elucidation of this point. After entrance into the sphere of religion## (dharma), ##one will get the vision of @011 the great## śākyamuni ##staying in the interior of a dharma-stupa and revealing this## sūtra ##with a mellifluous voice. The hearing of it results in the accumulation of heaps of merits and anni- halation of all sins and afflictions engendered by the influence of unfavourable planets and stars. It leads to the destruction of the enemies and victory in battles and acquisition of royal fortune. This dharma-stupa receives adoration from the lords of## yakṡas ##and other divine beings. Those devotees who have planted the root of merit throng round the dharma-stupa for listening to this sacred## sūtra. ##Those devotees who hear and honour it after entering into the sphere of religion are guarded by the kings of## yakṡas ##and demons. Besides the female deties## hārītī, caṇḍā, caṇḍālikā, caṇḍikā, dantī ##and## kuṭadanti ##will protect him from the four quarters. Furthermore## sarasvatī, śrī, ##and the goddess of earth and river will protect those individuals to whom this is dear. All the deities who are regaled by the flavor of the## suvarṇaprabhāsa ##convert the entire## jambudvīpa into a land of plenty and prosperity in all respects. The sixteenth chapter records the Blessed Oneís prediction that ten thousand gods## (devaputra) ##will attain perfect enlightenment and the state of Buddhahood. It has been narrated that the goddess## Bodhisattvasamuccayā ##requested the Lord to lay bare the nature of the meritorious deed-the performance of which enabled the ten thousand gods (devaputra) to descend from the abode of the class of gods called## trāyastriṃśa(t) ##and to approach him (the Blassed One) in order to listen to the Dharma. Besides by hearing the prediction that three uprighteous men## (satpuruṡa) will become Bodhisattvas, they produced a mental attitude or thought for attaining enlightenment. The predictions concerning those satpuruṡas are set down below: Ruciraketu will attain true and perfect enlightenment in the## lokadhātu ##called## suvarṇaprabhāsita. ##He will be born as the## tathāgata ##named## suvarṇaratnākaracchatrakūṭa. ##After his entrance into complete## nirvāṇa, ##his son## rūpyaketu{1 rūpyaketu ##and## rūpyaprabha-##names of two sons of Ruciraketu- F. Edgerton, BHS, 457.##} belonging to that## tathāgataís ##line will attain enlightenment in the## lokadhātu ##called## virajadhvaja and will be born as the## tathāgata bearing the name of## suvarṇajam- budhvajakāñcanābha. ##After his entrance into complete## nirvāṇa, @012 his son belonging to the preceding## tathāgataís ##line will attain true and the highest enlightenment in the self-same## lokadhātu and will be born as the## tathāgata ##under the name of## suvarṇa-śataraśmiprabhāsagarbha. ##They are endowed with the following dignified epithets, viz.## vidyācaraṇasampanna ##(possessed of spiritual knowledge and good behavior),## sugata, lokavidanuttara, puruṡadamyasārathi ##(disciplinarian of those persons who require to be spiritually disciplined),## śāstā, ##and the like. But the ten thousand devaputras headed by## jvalanānt- aratejogata ##have not observed the conduct of a Bodhisattva, have not achieved six## pāramitās, ##and have not renounced different varieties of wealth of worldly life. If so, what is the reason that they have approached the Blessed One for listening to Dharma ? What is the reason that the Blessed One has made the prophecy that they will attain the highest enlightenment in the## lokadhātu ##called## śālendradhvajāgravati ##and will be born as ten thousand Buddhas under the collective name of## prasanna- vadanotpalagandhakūṭa. ##The Blessed One in his reply revealed the fact of their paying reverence to the holiest## sūtra suvarṇa- prabhāsa ##which accounts for their elevation to the status of Buddhahood. The seventeenth chapter gives an account of providing remedy for malady. In the past there was ā# tathāgata of the name of## ratnaśikhin. ##After his enterance into complete## nirvāṇa, a decline of the Dharma set in. In that period, a virtuous king named## sureśvaraprabha reigned over the living beings of all countries. A merchant named## Jaṭiṃdhara resided in his kingdom. He was proficient in the eight branches of the## āyurveda ##and was blessed with a son named## jalavāhana ##who achieved mastery of the different branches of learning. He was married to## jalāmbujagarbha ## sho gave birth to two sons named## jalāmbara ##and## jalagarbha. ##Now it happened that in the dominion of that king## sureśvaraprabha ##many hundreds of thousands of living beings fell victim to different types of pestilence. This filled the mind of## jalavāhana ##with great compassion. He approached his father with a view to finding out a remedy and enquired about the function of the main constituent humours of the body, viz. wind (vāta), gall (pitta) ##and phlegm## (śleṡman) ##and the time of their disorder. He received an elaborate instruction on the cause of @013 their disturbance and upsetting in the six seasons. He gained perfect proficiency in all the eight departments of the## ayurveda. ##He delivered a message of hope and consolation to those afflicted beings and ultimately rendered them free from all diseases. The eighteenth chapter furnishes the legend of conversion of the fishes by## jalavāhana. ##The Blessed One recounted the tale of the previous chapter and referred to the fact that he (jalavāhana) restored the creatures suffering from innu- merable diseases to health by means of medical treatment. Now it came about that he found a pond of the name of## aṭavisaṃbhavā ##in which ten thousand fishes used to dwell. It appeared before his sight that hundreds of fishes were deprived of water and as a result of it a compassionate resolution was produced in him. Meanwhile he perceived a female deity## ardhakāyā ##by name who exhorted him to make arrangement for the supply of water to those ten thousand fishes.## jalavāhana was overwhelmed with this piteous spectacle and by means of the chopped off branches of the trees, he provided a cool shade for them. He began to search for water and discovered that the river named## jalāgamā ##which is the source of flow of water into that pond has been diverted to another great water-fall by an evil-minded person with a view to catching those fishes. He approached king## sureśvaraprabha ##and narrated the whole incident. He was permitted to take twenty elephants with him from the elephant-stable of that king. Thereupon he procured hundreds of leather bags, reached the river## jalāgamā, filled them with water and placed them upon the bach of those elephants. He hurriedly came to that pond and poured water into it till the four quarters of it were filled to the brim. He ordered his son to go to his house by mounting upon the most powerful elephant and to fetch food for those hungry fishes. His son carried out his command and he himself took those food- stuffs and threw them over that pond. The fishes were satiated to the full. In the end, he caused those fishes to listen to the holy name of the perfectly enlightened## tathāgata ratnaśikhin ##and delivered sermons on the nature of origination by dependence## (pratītyasamutpāda) ##and the way of getting rid of the mass of misery for the spiritual welfare of even those creatures of lower order. At last he returned home accompanied by his two sons. @014 In another time## jalavāhana took his meal in a great festival and fell into a deep sleep on his bed. Now there appeared several forebodings. It happened that those ten thousand fishes died on the passing away of that night and were born among the class of gods called## trāyastriṃśa(t). ##They began to speculate on the reason of their birth amongst gods and the whole episode of their previous birth became revealed to them. They resolved to show honour to## jalavāhana ##and placed forty thousand garlands of pearls on the different sides of him while he was fast asleep. They also showered## mandāra ##flowers and the beat of celestial drums broke the sleep of the inhabitants of## jambudvīpa. jalavāhana ##also awoke with them. Those ten thousand devaputras showered## mandārava ##flowers upon the kingdom of## sureśvara- prabha ##and the pond called## aṭavisaṃbhavā. ##Thereafter they returned to their heavenly abode. Then king## sureśvaraprabha ##asked his## gaṇakamahāmātyas ##to explain the significance of the appearance of these omens. They informed the king that forty thousand garlands of pearls had been showered upon## jalavāhana including## mandārava ##flowers. In compliance with the command of the king, they brought## jalavāhana before him. The king ordered him to furnish answer to his former query.## jalavāhana ##told him that the ten thousand fishes had met with death. It was after the verification of this fact through the testimony of his son, that he related to the king that they had taken their birth in the midst of the particular class of gods named## trāyastriṃśa(t). ##And it was due to the influence of those devaputras that those good omens became visible. The king was extremely delighted to learn this glad tidings. Then, again, the Blessed One revealed the inner signify- cance of the whole narrative to the female deity## Bodhisattvas- amuccayā ##and disclosed that## śākyamuni himself was born as## sureśvara; ##king## śuddhodana ##was born under the name of## śresthin jaṭiṃdhara ##at that time; the Blessed One himself was born as## jalvāhana. Gopā ##herself was born as## jalavāhanaís ##wife named## jalāmbujagarbhā: rāhulabhadra ##and## ānanda ##were born as## jalām- bara ##and## jalagarbha ##respectively; the ten thousand devaputras headed by## jvalanāntaratejorāja ##were born as the ten thousand fishes at that time; their thirst was quenched by water and they were made to hear the profound sermon on the## pratīty- @015 asamutpāda doctrine by the Blessed One himself. It is owing to the influence of that## kuśaladharma ##that they had approached the Lord whose prediction was uttered regarding the attainment of their enlightenment. And## kuladevatā bodhisattvasamuccayā ##herself was born as the Goddess of the tree. The Blessed One declared that he had brought innumerable beings to spiritual perfection. He made prediction of their arrival at the goal of Buddhahood in the shape of their attainment of the highest enlightenment by them. The nineteenth chapter narrates the story which the Blessed One told to## kuladevatā ##about the sacrifice of his life for the satisfaction of the hunger of a tigress. Once upon a time he was wandering over the country called## pāñcāla accompanied by his hundreds and thousands of monks. Ultimately he reached a forest abounding in beautiful natural scenery. At his behest,## ānanda ##provided a sitting-accomodation upon which he took his seat. The Blessed Lord exhorted the monks to make an inclination for getting a vision of the body of the Bothisattva who performed difficult exploits. Thereafter they earnestly entreated him to unravel the relics of the One possessed of immeasurable qualities. In compliance with their prayer, the Blessed Lord struck a blow upon the surface of the earth by means of his palm. As a sequel to it, the earth began to move and a stupa sprang forth before their vision.## ānanda, ##by receiving his command, rent it and found a golden casket within it. He reported this fact to the Blessed One and solicited instructions. The Lord told him that there were seven caskets and ordered him to open all of them. He carried out his direction into effect, discovered the bones, and gave information about them to the Blessed Lord. He was asked to bring them before him. He acted accordingly and the Lord exposed them to the view of the congregation. In obedience to the exhortation of the Lord, the monks bowed their heads to those sacred relics. Now## ānanda ##inquired of the Lord about the reason for holding those bones in high esteem and reverence. The Blessed One recounted the story of a king## mahāratha ##by name. He was blessed with three sons who bore the names of## mahāpraṇāda, mahādeva ##and## mahāsattva ##respectively. It came to pass that on @016 a certain occasion the three princes entered into a dense forest and came face to face with a tigress who had given birth to her whelps only a week before. She was overwhelmed with hunger and thirst. Now## mahāsattva ##became filled with compassion for this afflicted creature. The thought of transitoriness of the material body and immutableness of the spiritual one flashed into his mind. He prevailed upon his two brothers to leave that spot and took the vow for sacrificing his body-the vow that emanates from the attainment of the supreme enlightenment conducive to the deliverance of the triple world from the ocean of the state of existence. He offered himself as her prey and in an instant only his bones were there as the last remains of his body. Now his two brothers beheld several evil omens and came back to that place only to witness that tragic scene. They deeply mourned over the death of their brother and set off on a return journey towards their home. Meanwhile the queen dreamt a dream that presaged impending bereavement in her family. The event began to move towards the climax. And forthwith arrived the maid-servant to break the news to her that her sons had lost their lives. The queen with tears rolling down from her eyes appeared before the king and informed him about the reported death of her sons. The tragic event reached its climax when the two surviving princes reached home and gave a vivid account of that shocking incident. The king and queen rushed to the site of occurrence, lamented their dead son, and worshipped his relics together with the vast congregation of people that assembled there. They set up a golden shrine and placed his mortal remains within it. The Blessed One unfolded the significance of this story and disclosed his personal identity with prince## mahāsattva ##in his previous birth. Besides he revealed that## śuddhodana ##himself was born under the name of king## mahāratha, māyādevī ##as his queen, Maitreya as## mahāpraṇāda, mañjuśrī ##as## mahādeva, mahāprajāpatī ##as the tigress, and the five monks as her five whelps. Ultimately that## stūpa ##vanished due to the influence of the supernatural power of the Lord. @017 The twentieth chapter contains the hymns that were recited by the hundreds of thousands of Bodhisattvas in order to extol the spiritual glory of the## tathāgata ##named## suvarṇaratnākaracchatrakuṭa. ##Besides it records the## gāthās ##by means of which the Bodhisattva named Ruciraketu eulogized the splendour of the spiritual glory of the Blessed Lord. The final chapter (Chapter XXI) has laid down those## gāthās ##which were chanted by## kuladevatā ##named## Bodhisattvasa- muccayā ##in honour of the Blessed Lord with a special emphasis upon emptiness. The Lord himself congratulated her on her brilliant performance. We now propose to set out a tentative explanation of the extreme popularity of this sacred text. The## suvarṇaprabhāsasūtra is not noted for recondite philosophical discourses. It stands on the contrary in the class of religious treatises which dwell upon the merits of the hymns and adoration of the Buddhas and the Bodhisattvas of the past. The prosperity and progress of the world, the attainment of immense wealth, freedom from disease and the value of long life have been depicted with abundant gusto and verve. This proves the revival of interest in the welfare of the family, society and the State, on the part of Buddhist monks, and bridges the gulf between the world and the heaven. The necessity of virtuous kings, committed to the welfare of the people in his charge, has been stressed without reserve. The subjects are exhorted to be unwavering in their loyalty to the king and the latter to devote all his energies to the promotion of the well-being of the former. This ought to suffice to dispose of the prevailing belief that the Buddha was an advocate of democracy and popular government. The form of government that was admired by the Buddhists was constitutional monarchy which was also the ideal form of government with the Brahmanical thinkers. This fact accounts for the popularity of this sacred text with kings and emperors of Japan. The political theories of the Brahmanical works were always cognizant of the necessity of well-ordered, disciplined and powerful States. It is a matter of profound interest to the political theorists that good government was regarded by the wise men of the past as the scaffolding to the spiritual perfection of mankind. The tendency to despise the good things of the @018 world became manifest when India was misgoverned and exploited by foreign rulers for their personal and communal aggran- disement. It was an unhealthy symptom of degradation, political and moral. The grand moral of the## suvarṇaprabhāsa-sūtra stands out in bold relief that spiritual progress is bound up with material welfare and that the life of world-renouncing monk is not the recourse of the escapist motive. Spiritual life is rather the effloresence of abundance and not a concomitant of poverty and frustration. Mithila Research Institute, Darbhanga. 16-2-66 SITANSUSEKHAR BAGCHI @001 ślokasūcī akṡayasaṃkaṭakālasaṃkaṭe 16 akṡobhya āsīt sa tathāgataśca 81 akṡobhyarāja: pūrvasmin 2 acintiyamidaṃ sūtram 83 acintiyā kalpa babhūva cakra: 81 acintiyānanta sahasrakoṭiyo 79 acintyo bhagavānbuddho 9 acintyaṃ buddhaviṡayam 8 atidāhaśokacintā 117 atiśokaghūrṇahrdayā 116 atiśokaśalyahrdayā 115 adharmaśamanārthāya 71 adharmiko hyayaṃ rājā 72 adharmiko bhavedrājā 74 adhivāsayī so ratanoccayaśca 78 anavatapta nāgendra: 85 anavatapto hi nāgendra: 87 anasthi rudhire kāye 9 anāryajanasaṃsargāt 13 anusmarāmi purimāsu jātiṡu 114 anekaraśmijvalanākulaprabhaṃ 124 anena cāhaṃ kuśalena karmaṇā 18 anena cāhaṃ kuśalena karmaṇā 19 anena co dundubhighoṡanādinā 11 anena co dundubhighoṡanādinā 12 anena co dundubhiśabdanādinā 11 anyeṡu sūtreṡu acintipeṡu 30 anyairupāyairnayahetubhiśca 30 abhīruhitvā ca sa saṃniṡaṇo 79 amātyā: pariṡadyāśca 73 amrtasya sukhasya dāyakaṃ 123 ayamrṡivarakālaprāpta 106 ayaṃ ca kāyo yathaśūnyagrāma: 30 alakṡmyā pariviṡṭā hi 2 avatīryāsanādeva 84 avidyata: pratyayasaṃbhavāśca 33 aṡṭaṡaṡṭisahasrāṇi 88 asatyajanasaṃmānaṃ 73 asuraśara sahasrebhi: 87 asmādvidhānaduṡkaraśarīra- 108 ahaṃ ca sa śākyamunistathāgata: 122 ahaṃ ca sa: śākyamunistathāgata: 80 aho aho kāruṇikastathāgata: 126 aho priyabhrātrkapārthivāyaṃ 111 aho aho buddhamanakṡatejasaṃ 126 aho hi asmākamīhaiva śobhita: 111 ākāśacandrasadrśam 51 ākāśatulyāgagaṇasvabhāvā 127 ākāśaṃ yadi vā kaścit 6 ākramedyojanaśataṃ 84 ātmanoírthaṃ parārthāya 75 ādarśana paryantāśca 56 ādiṃ sūtrasya paśyāmi 83 āpūrito me varadharmaśaṅkha: 34 āmātyapārṡadya karuṇāsvara- 120 āyatyā sarvamāpadyan 15 ityuktāni ca kalpāni 6 ityeva māsakrama: ṡaḍrtūni 95 idaṃ sūtraṃ prakāśiṡye 3 imasya sūtrasya ca pūjanārthaṃ 80 īdrśI bheri mi paśyami svapne 27 uccai: kulīnā hi bhavantunityaṃ 21 ucchrepitaṃ me varadharmadhvajaṃ 34 upayānti jambudvīpe 89 upahatendriyā ye hi 2 uptakuśalamūlāste 3 ubhau tau nrpasutau saṃmūrcchitau hi 116 ubhau tau rājakumārau 115 ekakṡaṇapravrttaṃ tu 35 ekajinasya guṇā na hi śakyā 27 ekarātramatandreṇa 11 ekasame citaromamukhāgraṃ 25 ekaikaścaiva yakṡendra: 86 ekaikasya hi satvasya 14 etacchrutaṃ mayā jñātvā 8 etatsaṃkṡiptaṃ mayā prakāśitaṃ 124 etādrśī satva mavantu sarve 18 etāni samabhāgāni 56 @002 etān samāptākṡarapūrṇavākyān 59 etāpaśyatha sarvāṇi 85 etekāruṇikā loke 85 etebhiślokebhi ca varṇitebhi: 22 ete mahābhūta abhūta sarvāśca 33 ete sarva rddhimanto 87 evamuktvāgra mahiṡī saṃmūrcchati 117 evaṃ ca śrutvā sa vaca: sudhāreṃ 120 evaṃ stavitva narapatibuddhaṃ 127 eṡoítra ratnoccayaṃ dharmabhāṇako 78 aiśvarya madamattena 13 aiśvaryaṃ priyatā ca śrotavyastena 52 ojovantovarā bhonti 88 auṡadhayo mantrā yena 55 kathayatāṃ laghu vimuhyati smrtiśca 112 kathaṃ cikitsā kartavyā 94 kathaṃ devamanuṡyeṡu rājatvaṃ 71 kathaṃ manuṡya saṃbhūto 71 kaphādhika: kupyati bhuktamātre 95 karuṇāmaye patiteítra kampita-115 karoti pūjāṃ jina śrāvakāṇāṃ 77 kāñcanakoṭisuvarṇamrduraṃ 25 kāñcanagiriprakāśaṃ 51 kāntayā te janā 2 kāyakrtaṃ ca vākkrtaṃ 15 kāyaprabhāsa bhaviṡyati mahyaṃ 29 kāyavāṅmanasaṃ pāpaṃ 13 kāyaśca niśceṡṭa 31 kāyendriyaṃ sparśagatoíbhidhāvati 31 kāruṇyabhāvaṃ kuru mahyanāyaka 127 kimeṡā bhūtadhātrī jalanidhi 111 kiṃ kāle kupyate vāta: 94 kiṃ cāpi mānuṡe loke 71 kiṃ jīvito vāṃ kva gata: 118 kiṃ mama putrā hi mrtā jīvanti 118 kumārāṇāṃ mā tvamatidīnamānasā 118 kurāja caurasamārjitabadhyaprāptā 19 kurvantu pūjāṃ daśasū diśāsu 21 krtāñjalī bhūtvasthi hi tvarājā 80 krpākaruṇa mamavatāriya 108 krīḍārativaśāccaiva 13 kleśakarmaphalaṃ mahyaṃ 15 kvacit kevala mābhāsaṃ 84 kṡityabhbhatejoínilāni yathā 32 kṡityuragaśca saliloragaśca 32 gandhaṃ ca mālyaṃ ca vilepanaṃ ca 21 guggulaṃ dhūpayannityaṃ 56 gokṡīraśaṅkhakumudendusaṃnibha: 125 gomayamaṇḍalaṃ krtvā 56 grahanakṡatrapīḍ+ā ca 84 grahanakṡatrapīḍ+ā ca 87 graham: praviśate rāṡṭre 73 glānena bahulā: satvā 73 cakṡurindriyaṃ rūpameteṡu dhāvati 30 caṇḍā caṇḍālikā caiva 87 caturṡu dvīpeṡu pravarṡitāni 80 candraniśākara bhāskarajālaṃ 26 candrasūryau viśeṡeṇa 89 calacittavaśenaiva 13 cāpalyamadanacittasaṃkaṭe 16 cittaṃ ca māyopamacañcalaṃ ca 31 cittaṃ ca vijñānamadhyasthitaṃ ca 32 cittaṃ ca sarvatra ṡaḍindriyeṡu 31 cittaṃ yathā ṡaḍviṡayāśritaṃ ca 31 citrasenaśca gandharvo 86 cūrṇarāśiṃ karitvā tu 34 caukṡacīvaraprāvrtya 3 chinditvā trisāhasrāyāṃ 34 jambudvīpagatāni 53 jambudvīpamidaṃ sarvaṃ 85 jambustālaphalaṃ dadyāt 7 jambūnadasuvarṇasya 89 jambudvīpe tathāsmākaṃ 75 jayeya māraṃ sabalaṃ sasainyaṃ 18 jalārṇaveṡu sarveṡu śakyante 5 jāta samānaprabhāsitagātraṃ 25 jātismarā: satvabhavantu sarve 12 jātismaro nitya bhave cāhaṃ 18 jinaguṇasāgarakalpa 51 jinacandravimalavapuṡāṃ 51 @003 jinacaraṇacakracitraṃ 51 jihvaśatairapi buddhaguṇāni 26 jīvitaṃ ca parityajya 75 jñānākarāyai smrtisamagratāyai 58 jñānāsinā chindatha kleśa jālaṃ 33 jvalamānaṃ yathā sūrya 11 tato gambhīraśravaṇena 1 tatra ca stūpamadhyaísmin 84 tatrāsanopaviṡṭasya 84 tatraiva vaidyasya catu: prakāraṃ 95 tatpāpaṃ samuccitaṃ janmasaṃkaṭe 16 tathā pramāṇaṃ bahupuṇyaskandhaṃ 82 tathā buddhasahasrāṇām 23 tathaiva buddhasya guṇā anantā: 17 taruṇā tanūruhakomalagātraṃ 25 tasmāttyajyennarapati: 76 tasmāddoṡānurūpaṃ syāt 75 tasmānna saṃśayo bhohi 6 tasminpatitamātreṇa sāntarjane 116 tasyāgrasatvasya krpābhijātā 114 taṃ pravakṡyāmyadhiṡṭhānaṃ 2 tāūrdhva bāhusatataṃ sthihanti 121 tādrśamāsanaṃ tatra 84 tānīndriyāṇilakṡante 94 tābhyāṃ stanābhyāṃ 116 tāṃ niśreṇī yadāruhya 8 tiṡṭhantu kalpāni 12 te ca tatropasaṃkramya 3 teca tā nityaṃ pūjanti 85 te cāpi saṃvatsaraparvamantare 95 tejobalaṃ bīryabalaṃ ca labhante 54 tenāntareṇā ratanoccayo hi 78 tenaiva puṇyābhyanumodanena 22 te pūjitā bhaviṡyanti 3 teípyevaṃ cintayiṡyati 85 teṡa jināna karomi praṇāmaṃ 26 teṡāṃ co pārṡadyā: 116 teṡāṃ sattvānāṃ deśeyaṃ 14 teṡāṃ sarve tathā nityam 2 te sarvasattvā bhavabandhanasthā: 22 te sarve devatā saṃghā: 87 te sarve deva rājendrā: 86 tyaktvāhaṃ puṇḍrabhūtaṃ 109 tyajecca jīvitaṃ rājyaṃ 75 trayo bhāvā vinaśyanti 73 trāyatriṃśairdeva rājendrai: 71 trividhaṃ kāyikaṃ karma 15 trailokyamāpūrayate 75 tvatsaumyavaktrendumukhāntare sthitaṃ 125 tvayā hi prahlādakarī sukhaṃkarī 125 tvaṃ na: suragurubrahmā 70 daśākuśalavarjitvā 15 drṡṭā brāhmaṇarūpeṇa 11 drṡṭau mayādya ubhau kumārau 120 drṡṭvā ca taṃ rājasusaṃbhavaśca 80 drṡṭvā ca putrau bhrātrnā mā- 121 drṡṭvā ca vyāghrīmaciraprasutāṃ 120 drṡṭvā tāmagramahiṡīṃ 117 drṡṭvā rudhiraliptāṅgāni 115 du:khasamudbhavasaṃkṡayakartā 28 du:khasamudra uttārayitā 29 du:khasamudravimocayi sattvā 28 durvarṇā: sattvā bhaviṡyanti 74 duścintitaṃ duruktaṃ ca 13 duṡkrtānāṃ śamanārthāya 74 devagaṇaarcitoíyaṃ 53 devatānāṃ parikopād 72 devāśca nāgāsurakiṃnarāśca 79 devendra devāni ca devatāni 79 devendrāṇāmadhiṡṭhāne 71 deśayiṡye imāṃ dharmāṃ 14 deśe deśe haniṡyanti 73 deśenti rājasya tadanantareṇa 78 dvātriṃśalakṡaṇa dharaṃ lalitendriyāṅgam 17 dvauca te putrau mahānrpendra 119 dvau tasya āsīdatha bhrātarau ca 114 dvau tasya bhrātarau ca 115 dharmakāyo hi sambuddhau 9 dharmadhātupraveśena 83 dharmadhātupraveśena 85 @004 dharmabhāṇakarūpaṃca 84 dharmeṇa pālayedrāṡṭraṃ 76 dharmeṇa śāsyate rāṡṭraṃ 76 dhātūragāste ca caturvidhāni 32 dhānyānāṃ ca phalānāṃ ca 74 dhārmikānāṃ ca sattvānāṃ 73 dhārmikīṃ ca nayet sevāṃ 76 dhūmātra jālinī muktaṃ 88 na gaṅgārajasā caiva 83 nagnāśca vastrāṇi labhantu citrā 20 na ca mama bhayamihāsti nāpiśo 107 na cānyastādrśo nāśo 75 na cāsti tadvastu priyaṃmanāpaṃ 77 na tai rekasya buddhasya 23 na buddha: parinirvāti 9 na bhavati nirupalambhe 112 na bhāsate vajramivendra parvatān 124 namoístu buddhāya suviśuddhabodhaye 126 narakagatiṡvathatiryaggatīṡu 25 narāsurāṇāmapi sarvaprāṇināṃ 12 navottaraṃ notisahasrakoṭhyā 81 nāgaśatasahasremi: 87 nānāvicitrā samalaṃkrtāṅgā 58 nārāṇāṃ saṃbhavaṃ vakṡye 71 nāstī tasyopajīvyaṃ sarva tu 109 nityaṃ ca nityaṃ ca jinaṃ smarāmi 127 niṡaṇṇā ratnavrkṡeṡu 11 nistrāṇamaparitrāṇam 13 nihataśatru: sadā bhoti 85 ni:śokanirvikāraṃ 109 nīcāṃ gatiṃ sarvi vivarjayantu 21 nīlaviśālaviśuddhasunetraṃ 24 nīveṡṭakaṃ sarjarasaṃ 55 patitaścāsīttadā sa 115 patito mahāsattvo giritaṭatu 120 paracakrabhayaṃ vāpi 73 paramasattvahitānukampanaṃ 123 paśyantu buddhān daśasū diśāśu 21 paśyāhi tvaṃ devata ebhi evaṃ 32 pānārthaṃ bhojanārthaṃ vā 13 pāpakaṃ paśyati svapnaṃ 2 pāpāni karmāṇi mayā jitāni 22 puṇyasamudra prapūryatu mahyaṃ 29 puṇyasahasraśatāccitakāyaṃ 26 puṇyaskandhamaparyantam 3 putrāṇāṃ me vijāna dadāhi 117 putrau ca drṡṭvā labhate praśāntiṃ 121 pūjayitvā daśadiśi loke 14 pūreya ṡaṭpāramitā anuttarā 18 pūrṇaṃ ca śata yojanaṃ 88 pūrvāramyāṇi bhāvāni 73 prthivī devatā caiva 87 prthivī devatā caiva 88 prakupyanti ca devendrā 75 pragrhītā bhaviṡyanti 3 pracalitasasamudrā sāgarā 110 praṇālī mahāpālaśca 86 pralupyate ca tadrāṡṭraṃ 72 prasannavarṇendriyacārudarśana 124 priyā bhāryā viyogo vā 73 balaṃ ca sthāma vīryaṃ ca 74 bālabuddhipracāreṇa 13 buddhaguṇāni anantamatulyā 27 buddhadivākaralokapradīpaṃ 26 buddhā śatasahasrāṇi 86 buddhairhi daśadiśasthai: 53 bodhiguṇairguṇaratnaprapūrṇā 29 bodhau ca krtvā praṇidhimudārāṃ 120 brahmendrāstridaśendrāśca 85 brahmendraistridaśendraiśca 2 brahmeśvaraṃ susvarabrahmaghoṡaṃ 123 bhavagati saṃkaṭabālabuddhinā 16 bhūmitalopamarajasamatulyaṃ 26 bhūyo bhavanti śāṭhyāni 75 bheripradānavipākaphalena 28 bhojanaṃ ca kathaṃ muktvā 94 maṇibhadraśca yakṡendra: 86 mana: śāntapaurā: susamrddhapuṇyā: 20 manuṡyo vātha devo vā 71 manojñavākyāya mrdusvarāyai 59 @005 mama kumāra śrṇoti 8 mahāgrāso mahākāla: 86 mahādeva āsīdatha rājaputro 122 mahāpraṇālī nakula: 86 mahābalaiśca yakṡendrai: 86 mahī saśailā sagiri: sasāgarā 18 mā kasyaciddhāvatu du:khavedanā 20 mātā pitā vā nrpati: 71 mātāpitrnavajānantā 13 mā me imau anya ca dvau hi putrau 121 mā śoka cittastvaṃ bhava nrpate 119 māṃ du:khaśadvā: kvaciloki bhontu 20 māṃsoṡṇāni rudhirāṇi 108 muhūrtamātramabhigamya rājño 119 mūrkhatvenāpi bālatvān 14 mūlaṃ sarvajñatattvasya 2 ya icchetsarvabuddhānāṃ 83 ya imaṃ sūtragambhīraṃ 85 yakṡaśatasahasrāṇi rakṡanti 53 yakṡaśatasahasrebhi: 86 yakṡaśatasahasrebhi: 86 yacca puṇyārjitaṃ mahyaṃ 16 yacca buddhasamudraughaṃ 15 yacca me pāpakaṃ karma 13 yacca me pāpakaṃ karma 16 yattatpratyekabuddheṡu 14 yattadbuddheṡu dharmeṡu 14 yattu pāpaṃ krtaṃ pūrvaṃ 15 yatha pūrvakalpeṡu acintiyeṡu 77 yathā kāruṇyaṃ te visrtam 110 yathā ca so karuṇavaco hyavocata 110 yathā ratnabrkṡa: surucirastu 53 yathā śītalahimasalilaṃ dharmata: 53 yathā samudre jalamaprameyaṃ 17 yathaiva sarvāryaguṇopapanna: 11 yathaiva hi ratnakaraṇḍa: 53 yadā palāśapatrāṇāṃ 8 yadā kacchapalomānāṃ 7 yadā tīkṡṇā mahāntaśca 8 yadā pakṡasthito rājā 74 yadāpi naśyate kāryaṃ 74 yadā bimboṡṭhasampanno 8 yadā madyaghaṭaṃ pītvā 8 yadā maśakapādānām 7 yadā śaśaviṡāṇena 8 yadā sā evaṃ jānīyāt 84 yadā sāmudrikā nāva: 8 yadā srota:su gaṅgāyā 7 yadā hyupekṡate rājā 72 yadā hyupekṡate rājā 72 yadā hyupekṡate rājā 74 yadā hyupekṡate rājā 71 yadā hyulūka kākāśca 8 yadā hyulūka śakunā: 8 yadi tanayāstrayasya bhrtyavargā 112 yanme śrutaṃ sūtramidaṃ tadantare 81 yasmāttasya mahātmasya 6 yasmādve kāraṇe tasya 6 yasmāddhi pūrvamahamanekakalpāt 34 yasmin pāramitā daśottamaguṇā: 1 yā kācisaṃpatti manuṡyaloke 20 yādrśakṡetraviśiṡṭatriloke 29 yāvatsmrtiṃ laṃbhyate puna: 120 yāvanti kalpakoṭyo vai 84 yā: kāścit prthivī: 6 ye ima dāraka dvau mama putrau 28 ye ghoranarake upapannasattvā 12 ye ca tr sāhasramahā 52 ye cāpi jambudvīpeísmin 16 ye cāpi sattvā iha jāmbudvīpe 22 yeceha jambudvīpe gatā hi sarve 52 ye jina pūrvaka ye ca bhavanti 24 ye du:khasattvā: sudāruṇāśca 12 yena kalpasahasreṡu 14 yenāyaṃ sūtraratanagambhīra: 52 yeípi ca sattva arakṡa atrāṇā 28 ye pīḍitā bandhanabaddhapīḍitā 19 ye prasthitā nakṡatrā 56 ye vyādhinā durbalakṡīṇagātrā 19 ye sattvakṡuttarṡanipīḍitāśca 19 @006 ye sattva tiṡṭhanti 12 ye sarvimucyantu ca bandhanebhya: 19 yo jayanti ca te sattvā 87 yo vandate toṡyati 22 rājakulatoíthāśrumukho rodamāna: 118 rājaśāstraṃ pravakṡyāmi 70 rājā putrāṇāṃ bahuprāṇina: 119 rājā sa mahāratha: samanantarā 119 rudhirā liptāṅgapāṃśulaśarīraṃ 119 rohayanti vicitrāṇi 88 vajrapāṇiśca pakṡendra: 86 vajraprakāragirīndre'smin 70 vajra saṃhananakāpo 9 vandāmi buddhān kanakojvalāṅgān 17 vandāmi buddhān guṇasāgaropamān 16 vanditva pādau ratanoccayasya 78 varṇasuvarṇakanākanibhāsaṃ 25 varṇita saṃstuta me jinasarvaṃ 27 varmitāśca puruṡāste 56 varṡantu adyā iha jambudvīpe 80 varṡā cātra trayo māsā 94 valī rāhurnamuciśca 87 vasudhā pradeśe parame viśiṡṭe 78 vahūni kalpāni mayātmā tyakta: 114 vātādhikārā: prabhavanti varṡe 95 vātādhikaṃ paittikasannipāte 96 vicitrebhiśca puṡpebhi: 88 vinaśyati ca tadrāṡṭraṃ 72 vipulaṃ vimalaṃ cittam 3 vibhemi pāpakarmoíhaṃ 15 virājase tvaṃ dyumaṇīrivāṃśubhi: 125 vivardhata dharaṇī raso 60 vividhāni ca śāṭhyāni 72 viśuddhakāruṇyaguṇairalaṃkrtaṃ 124 viṡamā vāyavo vānti 72 vaiḍūryanirmalaviśālavicitra- 17 vyavalokaya māṃ buddha 15 vyasanāgamakāleísmin 13 vyomaprabhājvalamuñcitaraśmiṃ 26 śaṅkhamrṇālanibhāmukhatorṇa 24 śasyāni ca trṇānyeva 88 śāṭhyānāṃ kalahānāṃ ca 72 śāṭhyāni kalahāścaiva 72 śānta praśāntaviśuddhamunīndraṃ 24 śānteśvara: śākyamunistathāgatā 126 śikhare samāśritākāntā 57 śīghreṇa yānena ca rājadhanīṃ 121 śuddheṡu virajaskeṡu 1 śuddhodano hi varapārthivendro 122 śūnyāśca kāyāstatha śrāvakāṇāṃ 126 śrṇu mama nrpate narendra 116 śrṇvanti ya idaṃ sūtraṃ 2 śrṇvanti ya idaṃ sūtraṃ 3 śrṇvantu me bhūtagaṇā hi sarve 58 śokapraviddha: paridevayitvā 121 śokāgninā prajvalitoísmi 127 śokāyāseṡvanarthe ca 2 śokārtta: siñcati saliladhārai: 118 śyenastatra praviṡṭa: śyenenāpahrte 117 śrutaṃ mayaikasamaye 1 śleṡmānilapittakṡayāntaprāpta: 32 ṡaṭpadamaulamahīruhakeśaṃ 24 ṡaḍāyatanasparśa tathaiva vedanā 33 sa cakravartī catudvīpa īśvara: 77 sa tvaṃ munīndra śatapuṇyalakṡaṇa 124 sattvā bhaviṡyanti rogārtā 74 sattvolpabuddhiravijānamāno 30 saddharma: pratipta: syāt 14 samanantarapraviṡṭasya 84 samanta bhadrarūpāṇi 84 samanvāharantu māṃ buddhā: 13 samalaṃkrtaṃ rājña tadāsanaṃ ca 78 samādhiśatasāhasrai: 15 samocakaṃ turuskaṃ ca 56 samyagvahanti nakṡatrā 76 sarasvatī ca pramukhā 87 sarasvatī mahādevī 2 sarasvatī mahādevī 57 sarvatra kṡetreṡu ca sarvaprāṇināṃ 19 sarvatra jambudvīpeísmin 89 @007 sarvatra jambudvīpeísmin 88 sarvatra jambudvīpeísmin 88 sarvatra saṃsiddhikaraṃ 85 sarvadevā: samāgamya 57 sarvadeśopasaṃkramya 83 sarvanagarāntarjanā 118 sarvapāpaṃ deśayāmi 15 sarvabuddhā: samavaṇā 8 sarvasattvā aneke hi 35 sarva sadevakuloktasamūha: 27 sarvāsuraguru rbrahmā 71 sarvasaukhyapradātāraṃ 2 sarvāṇi phalavrkṡāṇi 88 sarvāśca devatāścāpi 88 sarvā: striyo nityanarābhavantu 21 sarve kāruṇikā buddhā: 15 sarve ta rddhimantaśca 87 sarveṡa sattvāna krpāṃja nitya 79 saśokavadana: prayāti viṡaye 118 sa śyetenāpahrto 113 sasāgarātyakta vasundharā 77 sasyaṃ puṡpaṃ phalaṃ vījaṃ 72 saha cittamātreṇa tu teṡa bhontu 20 saha bodhitamātreṇa 89 saṃdarśitaṃ amrtapurasya bhājanaṃ 33 saṃvrhaṇaṃ kurvatu nirātmakasya 96 saṃvyaktaṃ hrdayamayo mamaitaṃ 113 saṃsāracakre ca yathā sthitāni 33 saṃsāranadya patitavyasanaughamadhye 17 sādhu sādhu kumārāgra 8 sukrta duṡkrtānāṃ ca 75 sukrta duṡkrtānāṃ ca 71 sukrtena ca rājā taṃ 76 sukrtenopapadyante 74 suciramapi rtoíyaṃ pūtikāyo 108 sutābhīṡṭaṃ priyāśvāsaṃ 73 sunirmalaṃ suruciraṃ suvirājitāṅgaṃ 17 sunirmalaṃ suvimalatejasuprabhaṃ 123 subhikṡaṃ kurvate rāṡṭre 76 subhikṡaṃ bhavate rāṡṭre 76 subhikṡaṃ bhavate sarvaṃ 89 sumeruṃ paramāṇava: krtvā 5 sulakṡaṇairlakṡaṇabhūṡitāṅgaṃ 123 sulocanāyai nayanottamāyai 58 suvarṇaprabhāsottama dundubhena 11 suvarṇa varṇaÖkanakācalābham 16 suvarṇa varṇa śatapuṇyalakṡaṇaṃ 81 suvarṇa varṇo jinatyaktakāya 123 sūcimirivāṅgamaṅgaṃ pīḍyanti 116 sūtrendrarājapravara: suvarṇa- 52 subhikṡo ramaṇīya: sarve 52 sūrya: sahasrakiraṇai 89 so cāpi ratnoccayadharmabhāṇaka: 79 stoṡyāmi tāṃ vākyaguṇairviśiṡṭai: 58 sthāpayiṡye daśabhuvi 14 sthāpyeha nityaṃ dharaṇīṡu jānu 127 sthāsyāmi daśabhūmau 14 sthita ūrdhvabāhuśca krandanta: 119 snigdhoṡṇa lavaṇāmlarasāśca varṡe 95 svapnādvibuddhaśca babhūva rājā 77 svapnāntare buddhaguṇāñca śrutvā 77 svayaṃ te lokapālāśca 2 svarṇaprabhottamadeśa natāya 28 svāgataṃ ca manuṡyeṡu 3 hastau ca pādau ca parityajitvā 34 hā kaṡṭaṃ putra kva manorama darśanīya 113 hā kānta priya suta kena vrajase 113 hārītī bhūtamātā ca 87 hrṡṭacittā bhavitveha 70 heíhaṃ devi namasye 59 @001 ##ERRATA AND VARIAE LECTIONES Read For Page Line [Nobel suggests the title of the work]## suvarṇabhāsottama{1 ##Cf.## svarṇaprabhā^ 1 9 (##vs##) svarṇaprabhāsottama^- 1 18 (##vs##) suvarṇaprabhāsottama^ 7 11 3,4,5,10 (##Prose##) (##vs##) svarṇaprabhottamā^- 14 16 (##vs##) svarṇaprabhāsa^-...29 8 oṃ nama: śrībhagavatiyai āryaprajñāpāramitāyai oṃ namo bhagavatyā āryaśrīprajñāpāramitāyai 1 4 abhibhānaṃ bhāvanaṃ 1 16 ##or## (bhānaṃ) ^upadrutā: ^apadrutā: 2 9 (##vs##) ^acintiyam acintitam 3 9 (##vs##) śrṇuṡva śrṇudhvaṃ 3 16 (##vs##) nidāna-parivarta: prathama: nidānaparivartto {2 ##Cf. colophon pertaining to Chapter I.##} nāma prathama: 3 22 prāṇātipāta-prativairamaṇaṃ; prāṇātipātaviramaṇaṃ 4 7 ^prativiramaṇaṃ; ^vairamaṇaṃ prāṇātipātaprativirato prāṇātipātavirato 4 8 daśakuśalamūlakarmapathaṃ daśakusalakarmapathaṃ 4 8 bhojanena ca bhojanena 4 10 -ratnadūṡyapaṭai:;-^ dūṡ- ^puṡpapatrai: prajñaptāni 4 14 yapaṭa-prajñaptāni ityukta- prāvrtā pravrtā 5 1 añjaliṃ praṇamya ^praṇāmya 5 6 samyaksaṃbuddhai: sa^ 5 13 ettakā ityuktā 6 5,10 ^āyuparyantaṃ ^āyu:- 6 12 @002 [sarvasattvapriyadarśano^{1 ##Nobel adopts## sarvalokapriyadarśana ##in conformity to the subscquent reading (Cf. P.8, Line 19). It is notable that the two names are usually found in the dependable mss. of the## suvarṇaprabhāsa.} ^ ^ 6 19 Licchavi^ {##Cf.## Licchavi} Litsavi^ (##Tib##^.) 7 10] [pratibhānam ^ 6 19-20 pratibhāṇam protibhāṇakam 55] 4 pratilābhino pratilambhino 7 6-7 ... mayā ca bho Ö mayā ca 7 9 kauṇḍinyaṃ brāhmaṇaṃ kauṇḍinyabrāhmaṇaṃ 7 10 anyamanyānukūlena anyonyamanukūlena 8 12 (##vs##) samavarṇā samavaṇā 8 27 (##vs##) īdrśo idrśo (##misprint##) 9 6 (##vs##) nirvāṇaṃ parideśayet parinirvāṇaṃ nidarśayet 9 13 (##vs##) samantād avabhāsamānaṃ ^mānāṃ 10 3 (##The text is imperfect##) sarvāsu ca dikṡvÖ sarvāsuÖ 10 3 vaiḍūryāsaneṡu (^sane) siṃhāsane vaiḍūryamaye 10 4 [##Suv 20.1##] deśanāparivarta: (##Chapter III) ^(Chapter IV) 11 1 ff##. ākoṭyamānā tāḍyamānā 11 9 śrṇvantu te dundubhisaṃpravāditaṃ ^saṃpravāditāṃ 12 7 (##vs##) vistīrṇaśokāśca nistīrṇa^ 12 23 (##vs##) rāgadveṡeṇa mohena^ {3 ##Cf.## śikṡ 164.6 ##Cf. also-^## ^doṡamoham Suv 12.4 (##vs##). ^ 14 8 ^koṭiyā, ^koṭīya, ^koṭaya: 14 13 (##vs##) ^koṭaya sattvāna sattvānāṃ 14 15 (##vs##) acintiyai: acintitai: 15 3 (##vs##) vyavalokayantu māṃ {4 ##Cf.## śīkṡ 162 15,} vyavalokaya māṃ buddha^ 15 5 (##vs##) buddhā: samanvāhrtacetasā pravāheyantu pravāhantu 15 13 (##vs##) didikṡāmi deśayāmi 15 15 (##vs##) akṡaṇa- akṡaya- 16 15 @003 kanakāmalābham ^calābham 16 21 (##vs##) anuvyañjanasuruciraṃ anuvyañjana:^- 17 6 (##vs##) saṃtiṡṭhate saṃtiṡṭhase 17 8 saṃtāraye saṃtāraya 17 16 (##vs##) guṇā: hy anantā: guṇā anantā: 17 25 (##vs##) guṇāgurapāram guṇāgrapāram 18 6 (##vs##) amrtasya pāṇinā{1 ##water. Nobel suggests## vāriṇā.} ^amrtena pāṇinā 18 18 sattva (##m.c.##) sattvā 19 7 (##vs##) lahu laghu 19 11 (##vs##) mucyantu mucyantu ca 19 22 (##vs##) sughoṡakā (:-pl.){2 ##Cf.## śikṡ 218.12} sughoṡā 20 12 (##vs##) prabhaṃkarā prabhākarā 20 22 (##vs##) triṡkāla{3 ##Cf.## ṡikṡ 218.15.##Cf. also Nobelís interpretation.##} (tri-) trikāle 21 5 (##vs##) saṃbodhisattvā- sabodhisattvā- 21 9 (##vs##) bhavantu aṡṭākṡaṇavītivrttā:{4 ##Cf.## śikṡ. 219.2. ##The reading## aṡṭākṡaṇavyativrttā: ##infringes the rule of metre.##} tarantu aṡṭāṅgikavī#civrttā: āsādayantu kṡaṇarājam āsādayantu uttamaṃ jinarājamūrtiṃ 21 12,13,14 (##vs##) labhantu buddhehi samāgamaṃ sadā labhantu buddhehi sadā samāgamam vīryeṇa śauryeṇa 21 17 (##vs##) ratā narā 21 19 (##vs##) ye te 22 7 (##vs##) anyeṡu anyeṡu (##misprint##) 22 12 (##vs##) imāya pariṇāmana-varṇitāya ^^deśanāya 22 21 (##vs##) sarvāṅga-sarvendriyaśobhitāṅgo sarvāṅgaÖ 23 3 (##vs##) ^mantike ^māntike 23 9 (##vs##) praviśyatīíti ^ṡya- 23 10 (##vs##) @004 kamalākaraparivarta: {1 ##The printed text is not prefect.} (Chapter IV##) kamalākarasarvatathāgatastavaparivarta: (##Chapter V##) 24 1 ##ff.## suvarṇabhujendro-{2 ##Cf. Nobelís comment on it.##} ^ 24 3 prabhajiṡye praśayiṡye 24 8 sarvasvarāsvarasusvara- sarvasurāsurasusvara- 24 11-12 buddhaṃ brahmarutasva- buddhaṃ brahmarute (##vs##) ragarjitaghoṡaṃ svaragarjitaghoṡam dakṡiṇañvartita-veruli-{3 ##Pali veluriya; Skt.## vaidūrya} varṇaṃ ^ 24 22 (##vs##) ^bhramar^ ^mramara^ 24 24 (##vs##) vikasita^ vikāsita^ 25 20 (##vs##) vyāmaprabhojjvalamuñcitaraśmīṃ vyomaprabhājvalamuñcitaraśmiṃ 26 1 (##vs##) ^śatācitaÖ ^śatāccita^Ö26 13 (##vs##) ṡaḍbhirapi (##unmetrical##) ṡaḍbhi pi (##m.c.##) 28 4 (##vs##) paśca = paścāt (##m.c.##) ^ 28 5 (##vs##) kanakabhujendra- kanakendra- 28 12 (##vs##) kanakaprabha-{4 ##There is lack of unanimity regarding the correct form of the name of this prince. Cf. Nobelís short comment on it.##} kanakaprabhāsvara- 28 12 (##vs##) vyasana^ viyāsa 28 16 (##vs##) ca va: 30 5 (##vs##) cakṡvindriyaṃ rūpagateṡu dhāvati cakṡurindriyaṃ rūpameteṡu^- 30 19 (##vs##) manendriyaṃ dharmavicāraneṡu ^^dharmavicāraṇena 31 2 (##vs##) jñānam^ jānam^ 31 16 (##vs##) abhūta-parikalpa-samutthitaśca abhūta-vikalpa-samutthitaśca 31 19 (##vs##) nirābhiramya{5 ##Nobel suggests nira. But it does not conform to the requirement of metre.##} nirābhirāma: 32 19 (##vs##) @005 paśyāhi eta dharmān paśyāhi tvaṃ devata ebhi evaṃ 32 21 (##vs##) katiroítra sattvas{1 ##Nobel suggests katir atra. But-ro is found in most mss.##} tathā pudgalo vā katy atra^- 32 22 (##vs##) drṡṭi-gataṃ drṡṭi-gataṃ 33 18 (##vs##) saṃdarśitaṃ amrtarasasya saṃdarśitaṃ amrtapurasya 33 23 (##vs##) bhojanaṃ bhājanaṃ tarpiṡyeíhaṃ tarpiṡya ta 34 1 (##vs##) ātmanā ātmanāṃ 34 1 (##vs##) ^dharmabherī ^ri: 34 2 (##vs##) uccherepitaṃ dharmadhvajaṃ hy uttaraṃ Öme varadharma^Ö 34 7 (##vs##) pithitāniÖapāyapathāni pidhitāni^ 34 9 (##vs##) pariyeṡamāṇa: pariveṡamāṇa: 34 14 (##vs##) priyaputradhītarā priyadāraputraṃ 34 17 (##vs##) tri-sahasrāyāṃ tri-sāhasrāyāṃ 34 19 (##vs##) -du:kha-saṃśoṡaka:-^ ^saṃśodhaka: 36 8 ^sthāmaṃ sthāma 36,38 13,19 ^kiṃnara^ nara^ 36 15 ^kāntāreṇa^ ^kāntareṇa^ 37 1 yeṡu yeṡu yeṡu 37 5 teṡu teṡu teṡu te 37 5 bhikṡavo bhikṡavā 37 8 suvarṇaprabhāsottama^ suvarṇaprabhāsa^ 37 9 sukhitān kuryātÖ ^sukhatāṃ 37 14 parājayo parijayo 38 7 paracakra-pramathakasyaÖ paracakra-pramardakasya 38 7 bhagavan bhagavān 39 11 saṃgrāmo saṃgrāme 39 12 prādurbhūtā prādubhūtā 39 14 ^vyākṡepa ^vyakṡepa 39 16 adhvāna-mārga{2 ##Palī# addhāna-magga; ##Cf. also## adhva-mārga adhvānaṃ mārga^- 39 20 sarvabhayo^ sarvamayo^ 40 9 ^avigrahayā avivādayā^ ^avigrahayā vivādayā- 40 10 @006 viṡaye viṡeya 40 15 parākrameyu: parakrameyu: 0 0 akalahayā abhaṇḍanayā kalahayābhaṇḍanayā 40 17 ##Nob suv 86.11 ff{1 Misplaced in Kyoto ed. Cf. pp. 44-45##} ^vattarasíca ^vatarasíca 40 20 samāgrahīṡyanti ^hi^ 40 21 suvarṇaprabhāsottamasya ^sattamasya 41 1 yuṡmākam etāni divyāni śarīrāṇi ^etāni śarīrāṇi 41 5-6 sthāma ca sthāma 41 6 ^nivāsinyaśca ^nivāsanyaśca 41 14 mahatyā rājavyūhayā mahatā rājavyūhena 42 7 ÖÖÖ. drṡṭadhārmikeṇa {2 ##Cf. Palī# diṭṭhadhammika} 42 12 ^vipratyanīkaṃ ^vipratyayanīyaṃ 42 24 ^aparimita ^apāramita 43 9 anutkaṇṭhitaśca ^kaśca 43 12 dharmāṅgaṃ dharmāṅgapra^ (##misprint##) 43 16 puṇyābhi^ puṇyabhi^ 43 17 sahāpate: sahāṃpate: 44 12 sāgaranāgarājasya nāgarājasya{3 ##Cf. p. 47, Line 10; p. 85, Line 9 ; p. 87, Line 3##} 44 16 saṃjñāya^ -{4 ##Most mss. read## saṃjaya, ##It is, however, worthy of note that the reading adopted by Nobel stands confirmed by Tib.## yaṅ-dag-śes-##p. 68n.##} saṃjaya^ 44;47 13;8 [##Cf. Chapter XI,## saṃjñāyaparivarta:] saṃjñeya [##Cf. Chapter XII] 68} 1 naivasaṃjñānāsaṃjñāyatanopagatānāṃ ^ [##Nob. Suv 86.12##] nopagānāṃ{5 ##Mss. misplaced. Nob^ Suv 86 II ff. missing and misplaced in Kyoto ed. cf. PP. 44-5.} 45 3 krttima^ krtima^ 46 14 sarvajinābhi^ sarvajanābhi 46 17 drṡṭadhārmikāni drpdhārmikāṇi (##misprint##) 47 2 taṃ ta 47 11 @007 tatra tatra tatra 47 13 dharmaśravaṇena ^nainena 48 2 {Öígrataraśca.. saṃprakāśayita: (##corrupt##) ^ 49 17-18 sukhāpitāni sukhārpitāni 49 20 sveṡu sveṡu sveṡu 49 23 ^acintyāni ^ayintyāny^ 50 7 avaśyam ayam avaśyamāyaṃ (##misprint##) 50 17 mahārāja utthāya{1 ##Cf.P. 38, Lines 10-11.##} mahārājotthāya 51 7 sārūpyāhi gāthābhir; ##also [Nob. Suv##] sārūpābhir sārūpyābhir-^ 51 8 jinaÖkalpa-aneka- jinaÖsamudram 51 12 (##vs##) ^nemis ^nebhis 51 14 (##vs##) suvarṇāṅka^ suvarṇaka^ (m.c.) 51 16 (##vs##) ^jinaṃ ^jina 51 17 (##vs##) naṃsyāma: (##misprint##) 51 17 (##vs##) {ākāśatulyamudakacandranibhaṃ tathāgataśaśāṅkaṃ/ māyāmarīcikalpasamaṃ suvimalajina (##m.c.##) namasyāma: || ākāśaÖÖÖÖÖÖÖÖÖÖnamasyāma: 51 18-19 (##vs##} sūtrendrarāja: ^ja^ 52 2 ^bhirlo^ ^bhi lo^ 52 3 sattvānāṃ sattvāna 52 5 tri-sāhasrikāyāṃ mahāsāhasrikāyāṃ lokadhātau tr (tri)-sāhasramahāsāhasre^ 52 6 (##vs##) subhi^ sūbhi^ 52 12 sarvatra sarve 52 12 yasya yasyā (##m. c.##) 52 14 aiś{2 ##The verse is imperfectly restored##}varyaṃ priyatā ##et seq## Ö 52 16-19 (##vs##) yathā ratnavrkṡa: ##et seq 53 1-4 (##vs##) (##misprint##) pratilabhate trṡṇāpahāraṇam pra^Öṇam 53 6 (##vs##) @008 ^rāja: ^rāja 53 10 (##vs##) ^ṇi ^ṇī (##m.c.##) 53 15 udbilya or audbilya or audvilya udvilya 54 4 dharmabhāṇakabhikṡor dharmabhāṇakasya bhikṡor 55 3 śrutvā cintyatī^ śrutvā cintyati^ 55 11 ^nte na ^nte ca na 55 12 sarvagrahaÖpīḍa: Öpīḍā 55 15 {kali-kalaha-kaluśa-ḍimbaḍāmara-du:svapna-vināyaka-piḍā: ^ḍamara-^ viṡodaka^- 55 15 śāmyakaṃ or{1 ##Cf.## śamyākaṃ} sā^ śyāmyakaṃ 55 18 (##vs##) vyāmakam{2 ##Nobel suggests## jñāmakaṃ ##The word## vyāma,(##costus speciosus oder arabisus) however, occurs in## vārahamihiraís brhatsaṃhitā. ##Cf Williams, SEP, P. 1038.##} ^ 55 19 (##vs##) samocakaṃ tu{3 ##Noble suggests## sarocanā} samocakaṃ{4 ##ms.## vaṃśarocanā (##unmetrical##) 56 1 (##vs##) nalada (ṃ) narada (ṃ) 56 2 (##vs##) satyasthite ^ta 56 6 ādarśana{5 ##Cf. Nobelís comment on it.##}-padādyaśca ādarśanaparyantāśca 56 13 (##vs##) bhikṡor- bhakṡor- 57 3 ^arthāya ārthāya 57 4 ^pīḍāṃ vā pīḍān vā 57 5 pīḍāṃ pīḍān 57 6 mantrauṡadhi^ mantroṡadhi^ 57 10 ^ram ^ra 57 20-21 ^jñopasama^ ^jñāya sama^ 59 4 śrīrmahādevī śrīmahādevī 60 1 ##ff.## vyuparikṡiṡyati, {6 ##Nobel suggests## svyuparikṡeta} yenāyaṃ ....pracaret vyupaparīkṡiṡyati /yenāyaṃ ...pracariṡyati 60 7-8 ratnakusumaguṇa- raktakusumaguṇa- 60 14 @009 rasavihārā ^ 60 22 nikṡeptavyāni 61 10 (^Ötavyā){1 ##Corrupt.##} aḍaka (-ā-) vatyāṃ alakā^ 61 5 suvarṇadhvajanāmni^ suvarṇavarṇa^ 61 5 sattvārthasamantānuprapūre{2 ^samantā^ ; ^samatvā^.} sattvārthasamatānuprapure 61 15 tadgrhaṃ saṃcaukṡaṃ (or sacaukṡaṃ) krtvā..... tadgrhaṃ sa caukṡaṃ^Öprajñāpayitavyam 61 62 20-21 1 dātavyaṃ caukṡam āsanaṃ prajñāpayitavyam premaprabhāvapreṡaṇaṃ{3 ##Corrupt##} ^ 62 5 suvarṇapuṡpojjvalara. suvarṇapuṡpajvalara- 63 3 śmiketos śmiketos suvarṇagarbho^ suvarṇagandho 63 4 suvarṇabhāsottamo^ suvarṇaprabhāsottamo^ 63 4 purastimena purasthimena 63 5 drḍhā-parivarta: drḍhā-prthividevatā- 64 1 ##ff##. (##Chap.X##) parivarta: (##Chap.XI##) ātmānaṃ cānena ātmānaṃ... 64 9-10 dharmaśravaṇena saṃtarpayiṡyāmi dharmāmrta-rasena saṃ^-saṃpūjayiṡyāmi / saṃtarpayiṡyāmi saṃpratimānayiṡyāmi saṃpraharṡayiṡyāmi Ösūtrendrarājasya ^prakāśata: 65 5 saṃprakāśanārthāya ^sāhasrikāy^ ^kāyaṃ^ 65 8 anāgateíÖÖ. anāgatoíÖÖ 67 4 nāmaikādaśa: ^ma: 67 8 cānāgate cānagate 68 4-5 samyagjñātā: ^: | 68 22 samyagāvabuddhā ^ā / 69 1 @010 [##Nob^{1 Cf. Nobel, Suv, Introduction, XLI.} Suv 132.6 ff] ^(Chapter XIII) 70 1 ff## {1 ##Cf. Nobel, Suv, Introduction, XLI.##}devendra-samaya^- (##Chapter XII) (pp.## 70-6.) vajrākara^- vajraprākāra^- 70 18 narāṇāṃ nā^ 71 8 (##vs##) mriyate (= mrī^ ##m.c.##) śrīyate 71 12 (##vs##) vinaṅkṡyati (##skt.##) vinakṡyati 72 19 (##vs##) amātyapārṡadyāśca amātyā: pariṡadyāśca 73 11 (##vs##) janodgrahe ^jano grahe (##misprint##) 73 16 (##vs##) ^nau- ^no- 73 17 (##vs##) ^ttvau- ^ttvo- 73 17 (##vs##) parittā ##or## pari^ parītā 73 23 (##vs##) yathā yadā (##misprint) 75 9 (vs##) susaṃbhava-parivarta: ^##Chapter XIV 77 1 ff.## ##(Chapter XIII)## niryātitā niryāti tā 77 3 (##vs##) parimārgaṇārthaṃ ^tha: 77 6 (##vs##) prīti^ pīti^ 77 21 (##vs##) abhiniṡkramaṃ{2 ##unmetrical} (or ^mya, ^mitvā) abhiniṡkrarma 77 22 (##vs##) tejena lakṡmyā (or-^mī) taṃ tena raśmīśriyayā-^ 78 10 (##vs##) śrīyayā jvalantam{3 ##Nobel reads## śriyā ##which does not comply with the metrical requirement.} abhyā^ abhyo^ 79 2 (##vs##) māndārva{4 ##note its different forms and combinations.##} māndāra^79 16 sarveṡu sarveṡa 79 23(##vs##) janitvā janitya 79 23 (##vs##) samupādayetsu: {5 ##Nobel reads## samupādayitsu:} samupādayet sa: 79 24 (##vs##) anumodita: manu^ 80 4 (##vs##) prītisphuṭas pratisphaṭas 80 6 (##vs##) sa sa: (##m. c.##) 80 23 (##vs##) tadantare tadāntare 81 6 (##vs##) anu^ manu^ 81 8 (##vs##) ^yārakṡā^ ^yarakṡā^ 83 1 @011 ^cchrīr^ cchrī^ 83 2 madhyāntanidhanaṃ madhyamanidhanaṃ 83 15 (##vs##) ^buddharūpaṃ buddha rūpaṃ 84 20 (##vs##) janarṡabha:{1 ##The reading## jinarśabha: ##is at variance with the context which signifies the name of ā# yakṡa ##and not that of a Buddha. Cf. Nobelís note on it. Cf. also## citrasenaśca gandharvo jinarājo jinarṡabha: -- ##P. 86 line 17 (##vs##). Nararṡabha: 85 8 (##vs##) āṭavaka^-or aṭavaka^- aṭāvaka^- 86 14 (##vs##) kapilaś{2 ##See Nobelís note on it. The majority of the mss. read only## piṅgala ##and omit kapila, The reading## piṇḍola-kapilaś^, ##however, occurs in one of them.##} ca [piṅgalakapilaś-] piṅgala^ 86 14 (##vs##) nikaṇṭhaśca nīlakaṇṭhaśca 86 18 (##vs##) svarṇakeśa^ svarṇakeśī 86 19 (##vs##) dharmapālaśca mahāpālaśca 86 21 (##vs##) vāri^ vālireva^ 86 21 (##vs##) nāgayano{3 ##Cf. Nobelís comment. The authenticity of this reading has been calledin question.##} nāgāyano 86 24 (##vs##) sātāgiris{4 ##Cf Tib. bde bā#-sukha=sāta or sāta. ##Cf.##-śarma-śātaó(sāta) sukhāni ca, amara 1.25 ##Nobel reads## satā-^.} ##or## satāgiris sātāgiris^- 86 24 (##vs##) mucilindailapatrau ca mucili^ 87 4 (##vs##) śaṃvara: saṃvara: 87 7 raśmijāla-pramuñcane ^pracodane 89 7 (##vs##) nāmārakṡā^ nāmarakṡā^ 89 16 pañcadaśa: pañcadaśama: 89 16 sarveṇa sarvaṃ sarvathā sarvaṃ ^sarveṇa sarve^^ 90 12,15 suvarṇajambudhvaja^ suvarṇadhvaja^ 90 14-15 tathāgatasyānusaṃdhau tathāgatayonusaṃdhau 90 16 suvarṇaśataraśmibhāsagarbho^ suarṇaśataraśmiprabhāsagarbho^ 90 17 ^pravāla ^pravāḍa 91 1 tatraiva tatreva 91 15 sālendradhvajāgravatyāṃ śāle^ 91 15 sarvaśāstreṡu gatiṃgat^ sarvaśāstragatiṃgat^ 93 14 @012 kaṭukām amanāpāṃ kaṭukāmamanāpāṃ 93 16,21 paramakāruṇyacittam^- paramakāruṇyaṃ cittam^- 93 19-20 ^āyurveda^ ^āyur vaidya^ 93 22 jīrṇamavasthāpya ^ 94 1 (##misreading##) pravepamānakāyo pravepamāṇa: kāyo 94 1 vātike paittike (yettike) tathā vāte pitte śleṡmike tathā 94 15 (##vs##) kaphavyādhipraśāntaye kathaṃ vyādhiśāntaye 94 16 (##vs##) tayā praharṡatayā ^praharṡayā 96 17 parimoci^ parimocayi^ 96 18 arogā: ārogā: 98 2 alpābādhā^ alpā bādhā 98 3 samanvāgatā: saṃvrtta: saṃvrtā: 98 3 mahāvaidyadānānāṃ ^ 98 5 (##misreading##) puṡkariṇyāṃ ^ṇyā 99 5 anucaṇkramyati anucaṇkramati 99 8 ^samūhaṃ / ^samūhaṃ 99 11 jīvitaṃ dadāmi yathā Ö. dadāmīti / yathā Ö 100 5 manuṡyāṇāṃ dattam / pravahati pravahati / 100 10 vada haṃ bho^ (or haṃbho^) ^vadehaṃ bho 100 18 ^karmakarāṇāṃ krtaśa: karmakarasya^- 101 1 prakrtiṃ prakrtaṃ 101 4 bhikṡur mahāyānaṃ dhārayamāṇa: bhikṡur mahāyānadhārayamāna 101 10 {trayastriṃśānāṃ sabhāgatāyām upapadyeran ^trāyastriṃśānāṃ upapadyeyu: 101 19 ^pratyayā: saṃskāra: -^yā - ^rā 102 2 ^pratyaya: ^pratyaya 102 3 ^upāyāso ^sā 102 5-6, 10 tasyāṃ tasyā 102 15 {deveṡu trayastriṃśeṡu sabhāgatāyām upapannāni -^trāyastriṃśatsu^ 102 16 @013 paricārayanti paricālayanti 103 12 śreṡṭhidārakaṃ śreṡṭhinaṃ dā^ 103 17 śabdāpayantu śabdāpayan 103 17 śreṡṭhidārako śreṡṭhī dā^ 104 10 ^tāni bhojanavareṇa ca / ^tāni / bho^ 105 10 pāñcāleṡu pañcāleṡu 106 4 ^deśam ^deśaṃ 106 6 duṡkara-kāriṇo bodhisattvasya duṡkara-kārikāṇāṃ bodhisattvānāṃ 106 10-11 ^niratasya ^nīratasya 106 14 samudgakam samudrakam 106 21; 22 mahāsattvaśceti mahāsattvāśceti 107 12 mohāt mahādvādaśa^- 107 13-14 ^māṇām ^māṇā 108 1 dadrśu: / dadrśu: 108 1 duṡkara: duṡkara 108 11 jīvitaśarīrāṇy abhiṡva{1 ##Nobel reads## śarirābhiṡvaktānāmÖÖ} katānām śarīra-abhiyuktā{2 ##Misprinted as a verse.##}nāṃ [śarīrabhiyuktānām] 108 11 bhrtoíyaṃ rtoíyaṃ 108 22 (##vs##) mahārhai: mahāhai: 108 22 (##vs##) śatanayakrtaÖntaṃ (misreading) 109 2 daṇḍa-bhūtaṃ (or piṇḍa^) puṇḍrabhūtaṃ 109 9 (##vs##) ni:śokaṃ nirvikāram ni:sokaÖ nirupadhim amalaṃ dhyānaprajñādibhirguṇai: Öprajñādiguṇai: 109 13-16 (##vs##) saṃpūrṇaṃ dharmakāyaṃ ÖdharmakāyaÖÖ guṇaśatabharitaṃ prāpya Öprāpsyeva ÖÖ evaṃ suśuddham eṡoíhaṃ jagatoÖÖ ÖÖÖÖÖÖÖÖÖÖÖÖÖ ÖÖÖÖÖÖÖÖÖÖÖÖÖ ÖÖÖÖ.mām(or-^yamaham{3 ##Misprinted and misarranged verse.}) Ö 109 20-22 (##vs##) vismayāvarjita^ vismayā varjita^ 110 3 @014 ^tanaya ^tanāya 110 18 sudurbalā matir iva{1 ##Cf. F. Edgerton's comment (BHS, 542). Cf. also## saṃśayālu ##and Nobel's note on it.##} saṃśayo' tra me sudurbalā matir iha saṃśayā tu me 110 20 (##vs##) krṡṭavikrṡṭāni krṡṇa-vikrṡṇāni 110-11 22,1 or krttavikrttāni saṃmūrcchitau samūrcchannau 111 1 ^ucca^ ^ucceya^ 111 2 ^yatekṡaṇa: ^tekṡṇa: 111 6 evaṃ eva 111 14 dantotpātanaṃ ca Ömānā:{2 ##Corrupt.##} / ^ 111 14-15 sūrya: śūlī{3 ##Corrupt.##}Övā 111 17 saṃkampitahrdayā saṃkampitā-^ 111 21 marmahanteva (##misreading) ^ 112 10 ^māsa (##misreading##) ^ 112 22 mohāt pratyāgatā mohātyāgatā 113 8 suvyaktaṃ savyaktaṃ 113 16 suvarṇamaye caitye suvarṇamayacaityeṡu 114 2 evaṃ....vicitram{4 ##Corrupt.##} iti ^ 114-7-9 paryeṡayanto paryeṡayetā{5 ##Cf. P. 114n.##} 114 12 (##vs##) paryeṡyanti paryeṡanti 115 17 (##vs##) pārṡadā:{6 ##Unmetrical.##} (pāri^-) pārṡadyā: 116 5 (##vs##) vā vāṃ 118 5 ^nirdanākara: (##misreading##) ^ 118 10 nighoṡa:(or-^ nirghoṡa:) ^saṃkaṭāni{7 ##Both the readings violate the accredited rule of metre.##} ghoṡa: 118 11 (##vs##) ^mārād ^bhārād 119 15 (##misprint##) krta ^ta: 120 12 sughoraṃ sudhāreṃ 120 13 {##misprint##} @015 amātya^ āmātya^ 120 17 saṃmūrcchitau samucchatau 120 22 ^m ma 121 14 mā eṡā mātur hi janetukāya {1 ##Nobel## suggests-yā:} mā eṡa mātur hi janetukāṃ 121 15 (##vs##) (or-ye; or-yaṃ) ārtamanā āttamānā 121 22 sarvābharaṇānyavamucya bharaṇānyevamucya 122 13 girivā (##misreading##) ^ 123 7 (##vs##) ^ṅgam ^ṅga 123 10 (##vs##) ^m ^ma 123 12 (##vs##) ^vīryaÖntam (##misprinted##) ^ 123 26 sataguravaÖkalpa-(##corrupt##) ^ 124 1 praṇamya praṇamayitvā 124 8 ^ruṇa^ ^raṇa^ 124 17 yenedrśaṃ yena drśaṃ 126 14 (##vs##) māyā-marīcī-dakacandrakalpā ^-marīcyudaka^ 127 18(##vs##) @076 sukrtena ca rājā taṃ{1 naṃ ##A.##} iha pre{2 ṡyayate ##A.##}ṡayate janam | devairdevasutai: pūrṇaṃ karoti ca surālayam ||59|| dharmeṇa śāsyate rāṡṭraṃ{3 drāṡṭraṃ ##A.##} rājā na:{4 nau ##A.##} supraharṡitā: | prasannā bhonti devendrā{5 ndra ##A.##} rakṡante tānnarādhi{6 pa ##A.## paṃ ##K.##}pān ||60|| samyagvahanti nakṡatrā{7 trāṇi ##C.##} candrasūryau{9 kāladevaṃ ##A.##} tathaiva ca | kālena{8 ya ##A.##} vāyavo vānti kāle caivaṃ pravarṡati ||61|| subhikṡaṃ kurvate rāṡṭre {10 te ##T.##}tathā deva{11 va: ##K.## be: ##T.##}surā{12 rāraya: ##A.##}laye | amarāmara{13 pu ##left out in T.##}putreṇa{14 amaraputraśrī ##A.##} pūrṇaṃ bhoti{15 bhoṃti ##A.##} surālayam ||62|| tasmāttyajyennara{16 pate: ##A.##}pati: priyaṃ{17 ya ##A. T.##} jīvita{18 taṃ ā ##K.## ta ā ##T.##}mātmana: | āvartayeddha{19 ācatpajadha ##A.## ābartayarddha ##T.##}rmaratnaṃ yena{20 jatma ##A.##} loka: sukhī bhavet{21 bhave ##A.##} ||63|| dhārmikīṃ ca{22 mikī na ##K.##} nayet sevāṃ{23 janayūtse ##A.##} yo guṇai: samalaṃkrta: | sa{24 ye ##A.##} nityaṃ sevate{25 su:sanai ##A.##} tuṡṭaṃ sadā pāpavivarjita:{26 tā: ##A.##} ||64|| dharmeṇa pālayedrā{27 pārayo ##A.##}ṡṭraṃ dharma sama{28 dharme sa. ##A.## ^rmansamu ##K.##}nuśāsayet | sukrte stha{29 ṡṭhā ##T.##}payet{30 ye satvā du ##A.##} sattvānduṡkrte ca{31 na (##for## ca.) ##A.##} vivārayet ||65|| subhikṡaṃ bhavate rāṡṭre{32 ṡṭraṃ ##A.##} tejasvī{33 la: khī ca ##A.## dharmā ca ##C. I. K. T.##} bhavate nrpa: | yathānurūpaṃ kuru{34 ra ##T.##}te damanaṃ pāpakāriṇām | yaśasvī bhavate rājā sukhaṃ pālayate{35 pārapra ##A.##} prajāmiti ||66|| iti śrī{36 śrī ##left out in A.##}suvarṇaprabhāsottama{37 me ##T.##}sūtrendrarāje devendrasamayaṃ nāma rājaśāstra{38 rājanā nāma traiparivatoca ##A.##}parivarta{39 va ##left out in T.##}strayodaśama: || @077 || susaṃbhavaparivarta: || sasāgarā tyakta vasuṃdharā tadā yadā babhūva nrpa cakravartī | catvāri dvīpāni saratnapūrṇani{1 nā ##A.##}ryāti tā pūrvajineṡu mahyam ||1|| na cāsti {2 tantu ##A.## stra ##C. K. T.##}tadvastu priyaṃ manāpaṃ pūrvaṃ ca mahyaṃ na ca tyaktamāsīt | taṃ dharmakāyaṃ parimārgaṇārtha:{3 parisaṡayaṇārtha: ##A.## ^rtha ##T.##} priya{4 ji ##A.##}jīvitaṃ tyaktamanekakalpān{5 syāṃ ##A. T.##} ||2|| yatha{6 yathā ##K. T.##} pūrvakalpeṡu acintiyeṡu ratnaśikhi{7 pa ##is inserted in T.##}sya sugatasya śāsane | parini{8 ṇiccha (##for## mirvr) ##A.##}rvrtasya sugatasya tasya susaṃbhavo nāma babhūva rājā ||3|| sa cakravartī caturdvīpa{9 catudvīpa ##A.## ca dvīpa ##T.##} īśvara:{10 ra ##A.##} samudraparyantamahī praśāsyate | jinendraghoṡāya ca{11 ra ##is inserted in A.##} rājadhānīya supto{12 suko ##A.##} babhūvā tada rājakuñjara:{13 kuraṃjara: ##A.##} ||4|| svapnāntare buddhaguṇāñca śrutvā{14 ṇāṃ śruṇitvāca ##A.##} ratnoccayaṃ{15 lovayaṃ ##A.##} paśyati dharmabhāṇakam | sthita sūryamadhye va{16 ca ##C. K. T.##} virocamānaṃ prakāśayantaṃ ima{17 mū ##T.##} sūtrarājam ||5|| svapnādvibuddhaśca babhūva rājā pītisphu{18 stha ##A.##}ṭaṃ sarvaśarīramasya | abhini{19 bhi ##left out in T.##}ṡkrarma rāja{20 ku ##Is repeated in T.##}kulāni drṡṭu{21 tasya dvāṡṭa ##A.##} upasaṃkra{22 krāma ##A.##}mī śrāvakasaṃghamagram ||6|| karoti pūjāṃ jinaśrāvakāṇāṃ ratnoccayaṃ{23 me ##K. left out in T.##} prcchati dharmabhāṇakam | @078 kva cā{1 ścā ##A.##}sti bhikṡūriha cāryasaṃghe{2 kṡavihavāryasaṃghai ##A.## gha: ##K. T.##} ratnoccayo nāma guṇānvitaśca ||7|| tenāntareṇā ratanoccayo hi a{3 bhikṡura ##added in all Mss.##}nyatra gūhāntara saṃniṡaṇa: | vicitraratnaṃ ima{4 mū ##T.## vicitrayavaṃ ima ##A.##} sūtrarājaṃ sva{5 svā ##K.##}dhyāyamāna:{6 ra: ##T.##} sukha saṃniṡaṇa: ||8|| deśenti rājasya tadantareṇa ratnoccayaṃ bhikṡu sa dharmabhāṇakam{7 ka: ##C. K. T.##} | anyatra gūhāntarasaṃniṡa{8 guhīta sa ratnisvarṇa: ##A.##}ṇaṃ | taṃ tena{9 tejina ##A.##} {10 lakṡmi ##K.##}raśmīśriyayā jvalantam{11 jvalakaṃ ##A.##} ||9|| eṡoítra ratnoccaya dharmabhāṇako dhāreti gambhīrajinasya gocaram | svarṇaprabhāsottamasūtraratnaṃ sūtrendrarājaṃ sa{12 satanta ##T.##}tataṃ prakāśayet ||10|| {13 vaṃditvaṃ pāde ratnecayasva satvaṃ ##A.##}vanditva pādau ratanoccayasya susaṃbhavo rāja idaṃ pravīddhi{14 praviti ##A.##} | deśe hi me pūrṇaśaśāṅka cakraṃ{15 kra ##K. T.##} svarṇaprabhāsottamasūtraratnam ||11|| adhivāsayī so ratanoccayaśca rājñaśca tasyaiva susaṃbhavasya{16 ratnecajaśca ##A.## ratatnācayaśa ##T.##} | sarvatri{17 savistra ##A.##}sāhastrikalokadhātau praharṡitāssarvi babhūvu devatā:{18 tā ##A. T.##} ||12|| vasudhāpradeśe parame viśiṡṭe ratnodake gandhajalāmvusikte | puṡpāvakīrṇāṃ dhara{19 ṇī ##T.##}ṇīṃ sa krtvā tatrāsanaṃ prāpya tadā narendra: ||13|| samalaṃkrtaṃ{20 taṃ ##left out in T.##} rājña tadāsanaṃ ca cchatrairdhvajairghaṇṭa{21 ṇṭha ##A. T.##}sahasranekai: | @079 nānāvicitrairvarapuṡpacandrair a{1 abhyā ##A.##}bhyokire rājña tadāsanaṃ ca ||14|| devāśca nāgā{2 sa (##for## sura) ##T.##}surakiṃnarāśca yakṡāśca{3 ##Left out in T.##} yakṡendramahoragāśca{4 yakṡendragaruḍendratraivaragāśca ##T.##} | divyaiśca māndāravapuṡpavarṡair abhyāva{5 kīreti ##T.##}kīrṇāśca tadāsanaṃ ca ||15|| acintiyā{6 niyuta ##A. C. T.## niyutaśata ##K.##}nanta sahasrakoṭiyo ye āgatā devabhavāgrakāmā:{7 mā ##T.##} | abhiniṡkramitvā rata{8 ta ##left out in T.##}nocca{9 aniṡṭrāmastu ratnotayaṃ ##A.##}yaṃ hi abhyo ki{10 ce ##T.##}ranti sma ca sāla{11 ra ##T.##}puṡpā ||16|| so {12 co ##K.##}cāpi ratnoccaya dharmabhā{13 nakā ##A.## ṇaka: ##I.## ṇake ##T.##}ṇaka: śubhābhagātra:{14 subhātragātra: ##A.## śubhābhagātra: ##I.## śugātra: ##K.## sūtrāntagātra: ##T.##} śucivastraprāvrta:{15 vrttā: ##T.##} | upasaṃkramitvā ca{16 ##Left out in T.## tadātmane hī ##A.##} tadāsanaṃ hi krtāñjalībhūtva namasyate ca ||17|| devendradevāni ca devatāni māndāra{17 māndāla ##A.## ^rava ##C. K. T.##}puṡpaṃ ca pravarṡayanti | acintiyā{18 ti ##A. C.##} tūryaśatā sahasrā{19 ṇi ##added in C. K. T.##} pravādayanti{20 ya tu ##A.##} sthita antarīkṡe{21 rikṡo ##A.## rīkṡe ##I.## rīkṡa ##T.##} ||18|| abhīruhitvā ca sa saṃniṡaṇo{22 ṇa: ##A.## ṇo ##I.## ṇā ##K.## ṇaṃ ##T.##} ratnoccayo bhikṡu sa dharmabhāṇaka: | anusmaritvā{23 raṃ ##K.##} daśasū diśāsu acintiyā{24 yo ##A.##} buddhasahasrakoṭya:{25 ṭiye: ##A.## ṭiya: ##C.## ṭīya: ##I. T.##} ||19|| sarveṡa sattvāna krpāṃja nitya{26 sarveṡu sattvan krpāṃjanitvā ##A.##} kāruṇya{27 karuṇa. ##A.##}cittaṃ samupādayet{28 dayisu ##A.## yetsu: ##I. K. T.##} sa: | @080 rājñaśca tasyāpi susaṃbhavasya{1 rājña:sya tasyā hi subhyaṃ bhavasyā ##A.##} prakāśitaṃ{2 ta ##T.##} sūtramidaṃ tadantare{3 ṇa ##is added in A.##} ||20|| krtā{4 tāṃ ca ##T.##}ñjalībhūtva sthihitvaṃ {5 to sthihitva ##A.##} rājā ya: kāyavācā manumodita: sa:{7 noditaṃ ca ##A.## tāśca: ##K.##} | saddharmavegā{8 prā ##K. T.##}śrupramuktanetra:{9 traṃ ##A.## tre ##K.##} {10 prī ##K.##}pratisphaṭastasya babhūva kāya: ||21|| imasya{11 imāsya ##C.##} sūtrasya ca{12 ya ##K.##} pūjanārthaṃ susaṃbhavo rāja tadantareṇa grhṇi{13 hī ##K.##}tva cintāmaṇirājaratnaṃ{14 ratnāṃ sa ##A.## ratnaṃ ma ##T.##} sarvārthaheto: praṇidhiṃ ca{15 caṅtvā ##A.## cakrtvā ##K.##}kāra ||22|| {16 pra ##is added in A.##}varṡantu adyā iha jambudvīpe sasaptaratnāṇi ca bhūṡaṇāni ye ceha{17 va ##A.##} sattvā: khalu jambudvīpe sukhitāśca bhe{18 subhāṡitāni bhavi ##A.##}ṡyanti mahādhanāśca{19 dhanāni ##A.##} ||23|| ca{20 ṡu ##A. C.##}turṡu dvīpeṡu pravarṡitāni saptāni ratnāni tadantareṇa | keyūrahārā{21 ṇi ##is added in A.##} {22 bala ##A.##}varakuṇḍalāni tathānnapāne{23 anyānyanekāni ##K. T.##} vasanāni caiva ||24|| drṡṭvā{24 drṡṭā ##A.##} ca taṃ{25 va ta ##K.##} rāja susaṃbhava{26 suṃ ##K.##}śca ratnapravarṡaṃ{27 varṡa ##T.##} khalu jambudvīpe{28 dvīpa ##T.##} | catvāri dvīpāni saratnapū{29 rṇā ##K.##}rṇā niryāta{30 yi ##A.##}yī ratna{31 ratna ##left out in all Mss. but K.##}śikhisya śāsane ||25|| ahaṃ ca sa:{32 sa ##C.##} śākyamunistathāgata: susaṃbhavo nāma babhūva rājā | {6 co ##T.##} @081 yeneha me tyakta vasuṃdharā tadā catvāri dvīpāni saratnapūrṇā{1 ṇāni ##K.##} ||26|| akṡobhya āsīt sa tathāgataśca ratnoccayo bhikṡu sa dharmabhāṇaka: | yenāsya rājasya susaṃbhavasya prakāśitaṃ sūtramidaṃ tadāntare{2 taṃdatanai ##A.##} ||27|| yanme śrutaṃ sūtramidaṃ tadantare ekāgravācāmanumoditaṃ ca | tenaiva{3 tenā ca ##A.##} mahyaṃ kuśalena karmaṇā śrotānumodena śrutena tena{4 śrutastravanā anumodanena ca ##A.##} ||28|| suvarṇavarṇaṃ śatapuṇyalakṡaṇaṃ {5 ṇāṃ labha ##A.##}labheyi kāyaṃ priyadarśanaṃ sadā{6 taṃ (##sic.##) sadā: ##A.## mahā ##K.##} | nayanābhirāmaṃ jana{7 bhojana ##A.## maṃ kṡana ##T.##}kāntadarśanaṃ ratiṃkaraṃ{8 rarikaro ##A.##} devasahasrakoṭinām ||29|| navottaraṃ{9 na yoṃtarāṃ ##A.##} notisahasrakoṭyā{10 dyo ##A.##} kalpānabhūvaṃ nrpacakravartī | aneka{11 bahu ##added in A. C. K.##} kalpāna{12 kalpaśata ##in all Mss.##} sahasrakoṭyo{13 sahasrānyatka ##in all Mss.##} trailokyarājatva{14 kāṭṭarājātva ##A.## trailokya. ##supplied by Tib.##} mayānubhūtam ||30|| acintiyā kalpa babhūva śakra: tathaiva brahmendra praśāntamānasa:{15 sā. ##T.##} | ārāgitā me balā{16 laapra ##A.##}prameyā yeṡāṃ pramāṇaṃ na kadāci vidyate ||31|| @082 tathā pramāṇaṃ bahu puṇyaskandhaṃ{1 ta pramānaṃ bahupunyakadhā ##A.## ta māṇaṃ bahupuṇyaskaṃdhaṃ ##T.##} {2 ya ma śrutaṃ śrutenumoditaṃ ca ##A.##}yanme{3 ##From## me ##till p. 144 L. 13## 'sminya ##corresponds to Hoernleís ìManuscript Remains of Buddhist Literature found in E. Turkistanîp. 113##} śru{4 cānu ##C. K. T.##}taṃ sūtranumoditaṃ ca{5 yathā ##is added in I.##} | yathābhiprāyeṇa mi bodhi prāptā{6 ptā: ##A. K. T.## ptaṃ ##H.##} saddharmakāya{7 yaśca ##A.## yaṃ caṃ ##K.## yaṃ hi mayā ##H.## yaṃśca ##T.##}śca mayā hi labdha{8 labdhaṃ ##H.## iti ##added in all Mss.##} ||32|| iti śrī{9 śrī ##left out in A.##}suvarṇaprabhāsottamasūtrendra{10 na ##A.## jñe ##H.##}rāje susaṃbhavaparivarto nāma {11 rtaśca ##A.## toṃ nāma śca ##T.## nāmnā pañcadaśama: samāpta: ##H.##}caturdaśama: || @083 || yakṡāśrayarakṡāparivarta: || ya:{1 ya: kaści śrī mahādevī tre ##A.## atha khalu bhagavāṃ śriyo mahādevatāyā āmaṃtrayāmāsa yatkaści^ ##H## cchrī ^vī tena ##T.##} kaścicchrīmahādevi śrāddha: kulaputro vā kuladuhitā vātītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāmacintyāṃ maha{2 to lā rṇā ##H.##}tīṃ vipulāṃ{2 to lā rṇā ##H.##} vistīrṇāṃ{2 to lā rṇā ##H.##} sarvopakaraṇai: pūjāṃ{3 jā ##A.##} karttukāma: syāt | atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ gambhī{4 rāṃ ##A.C.T.##}raṃ buddhagoca{5 lā ##A.## re ##K.##}raṃ parijñātukāmo bhavet | tenā- va{6 vabhāso ##A.##}śyaṃ tatra {7 vā ##added in H.##}pradeśe vihāre vāra{8 a ##added in H. K.##} ṇyapradeśe vā yatrā{9 thāyaṃ ##left out in A.## yatrāyaṃ ##H.##}yaṃ suvarṇaprabhāsottama:{10 maṃ jaṃ ##A. C.## jā ##H.##} sūtrendrarāja:{10 maṃ jaṃ ##A. C.## jā ##H.##} vistareṇa saṃpra{11 vistareṇa saṃ ##in A. only.##}kāśya{12 kṡayati ##A. C. K. T.##}te | tenā{13 repta ##Tib## te ##left out in all Mss.##}vikṡi{14 nābhicchipte ##A.## nāvyākṡipta ##H.##}ptacittenāvirahitaśrotre{15 tasāstre ##A.## tāśrotre ##T.##} ṇāyaṃ suvarṇaprabhāsottama:sūtrendrarāja:{16 jā ##H.##} śrotavya:{17 rājāsau kathaṃ ##A.##} || atha khalu bhagavānimamevā{18 vān imaṃ sarvā ##A. H.##}rthaṃ bhūyasyā mātrayā {19 dī ##H. K.##}saṃparidīpa{20 ye ##T. left out in A.##}yamānastasyāṃ velāyāmimā gāthā{21 thāṃ ##H.## thāma ##K.##} abhā{22 dhvabhāṡīt ##H.##}ṡata{23 t ##K. T.##} || ya icche{24 yadicche ##I L.##}tsarvabuddhā{25 dhā (##for## buddhā) ##A.##}nāṃ pūjāṃ kartumacintiyām{26 ntya ##A## ntikā ##H.##} | gambhīraṃ sarvabuddhānāṃ{27 dharmā (##for## buddhā) ##A.##}gocaraṃ{28 laṃ ##A.##} ca prajanitum ||1|| sarvadeśopasaṃkra{29 te ca deśopa ##A.## taṃ ca deśo^ ##H.## sarvarecyopra ##T.##}mya vihāraṃ layanaṃ tathā{30 rayanameva ca ##A.##} | yāvaddeśīyate sū{31 yāvadasīyasūtra ##A.## yatra de^ ##H.##}traṃ svarṇabhāsottamaṃ tvi{32 manvi ##H.## mami ##K. T.##}dam ||2|| acintiya{33 ka ##H.##}midaṃ sūtramanantaguṇasāgaram{34 la ##A.## mākaram ##H.##} | mocakaṃ sarvasattvānāmaneka{35 kairdū: ##H.##}du:khasāgarā{36 rai ##H.##}t ||3|| {37 di ##Mss.##}ādiṃ sūtrasya{38 traṃ ##K.##} paśyāmi madhyamani{39 madhamanidhanaṃ ##A.## adharmanidhinaṃ ##C. K.## madhyānta nidhanaṃ ##H.##}dhanaṃ tathā | atigambhīrasūtrendra upa{40 māsya ##A.## madamānasyā ##T.##}mānaṃ na vidyate ||4|| nagaṅgārajasā caiva{41 sāni ca ##H.##} na dharaṇyāṃ na sā{42 ṇyanusāgalo ##A.##}gare | na cāmbaratalasthasya{43 vāṃparatarasthasya ##A.## ^sthāsya ##T.##} kiṃcicchakyopamā krtum{44 krttaṃ ##A.## krtau ##C. K. T.##} ||5|| dharmadhātupraveśena{45 ca ##H.##} praveṡṭavyaṃ tadantaram{46 ro ##A.## vyās tathāntare ##H.##} | yatra dharmātmakastū{47 kaṃ ##H.##}paṃ gambhīraṃ supratiṡṭhitam ||6|| @084 tatra ca stūpamadhyeísminpaśyecchākyamu{1 ^madhya smi yasya śākya ##A.## paśyecchākya ##I.## tatraiva bhūya madhye sminpaścātya ##T.##}niṃ jinam | idaṃ {2 susthataṃ syataṃgena ##A.##}sūtraṃ prakāśa{2 susthataṃ syataṃgena ##A.##}ntaṃ {2 susthataṃ syataṃgena ##A.##}manojñena svareṇa ca ||7|| yāvanti kalpako{3 ṭyā ##K. T.##}ṭyo vai asaṃkhyeyā acintiyā:{4 yā ##T.##} | divyamānuṡyakāṇyeva{5 divyānuṡyakāsyapa ##A.##} sukhāni {6 anu ##A.##}hyanubhūyate ||8|| yadā sa evaṃ jānīyādyattatra{7 vijānīyadyatra ##Mss.##} sūtra{8 traṃ ##in all Mss. but T.##} {9 suṇi ##A.##}śrūyate | evamacintiyaṃ mahyaṃ puṇyaskandhaṃ samārjitam ||9|| ākramedyo{10 me yo ##A.##}janaśataṃ pūrṇa{11 a ##A.##}magnikhadāvrtam | ya: {12 śruṇitu ##A.##}sakrcchuṇituṃ sūtraṃ sahetu{13 te ##A.##} vedanāṃ bhrśam ||10|| samanantarapraviṡṭasya vihāraṃ layanaṃ tathā{14 vihālaṃ pananeva ca ##A.##} | apagacchati pāpāni sarvadu:svapnalakṡaṇā{15 na: ##A.##} ||11|| grahanakṡatrapīḍ.ā ca kākhordagrahadāruṇā | sama{16 na ##left out in A.##}nantarapraviṡṭasya sarve bhonti {17 ṡṭyuṡā ##A.## du:khā: ##T.##}parāṅmukhā: ||12|| tādrśamāsanaṃ tatra kurvīta{18 kucītaṃ ##A.## kurvīta ##L.## kurvāta ##T.##} padmasaṃnibham | yādrśaṃ nāgarājai{19 jābhi: ##A.##}śca darśitaṃ supināntare{20 supināṃtaro ##A.## suvināntare ##C.##} ||13|| tatrā{21 tatrapra ##A.##}sanopaviṡṭa{19 jābhi: ##A.##}sya idaṃ sūtraṃ prakāśayet | likhitaṃ vācayeccaiva tathaiva paryavāpnuyāt ||14|| {22 atirya sanādya anyo desata. ##A.##}avatīryāsanādeva anyadeśe gato bhavet | drśyante pratihāryāṇi tatrāsanagatāni ca ||15|| dharmabhāṇakarūpaṃ ca kadācittatra drśyate | kadācidbuddha rūpaṃ ca bodhisattvaṃ kadācana ||16|| samanta{23 drarupaṃ ca ##K.## drarañca ##T.##}bhadrarūpāṇi kvacinmañjuśriyastathā | kvacinmaitraiyarupāṇi drśyante tatra āsane ||17|| kvacitkevalamā{24 mābhāsa: ##A.## mahātma: ##C.##}bhāsaṃ {25 devata ##A. K.##}kvaciddevopadarśanam{26 rśinaṃ ##K.##} | muhūrtenābhidrśyante punaścāntarahā{27 punasyaṃtemahā ##A.## punaścāntaradā ##I.## punaścāntarā ##T. But see Pali antarahito.##}yiṡu ||18|| @085 sarvatra saṃsiddhikaraṃ praśastaṃ buddhaśāsanam | dhanya{1 nyaṃ ##K.##}maṅgala{2 dhanyāmāṃgalya ##A.##}sampannaṃ saṃ{3 sa ##in all Mss. ëbut K.##}grāme ca jayāvaham ||19|| jambudvīpamidaṃ sarvaṃ yaśasā{4 There are two more verses hereafter in Chinese and Tibetan versions.##} pūrayiṡyati | sarve ca ripavastasya{5 so ##in all Mss but K.##} nirjitā{6 ripravaṃtasya ##A.##} bhonti sarvathā{7 to ##T.##}||20|| niha{8 bhrkhameva ca ##A.##}taśatru: sadā bhoti sarvapāpavivarjita: | sadā vijitasaṃgrāma: śriyā sa ca{9 tā ##K.##} pramodati{10 śrīyāvata śatru ##A.##} ||21|| brahmendrāstridaśendrāśca lokapālāstathaiva ca | {11 tī ##T.##}vajrapāṇiśca yakṡendra: saṃjñeyaśca nararṡabha: ||22|| anavatapta{12 ##This line and the following verse are left out in T.##} nāgendra: sāgaraśca{13 pto ##K.##} tathaiva ca | kiṃnarendrā:{14 la ##A.##} surendrāśca garuḍendrā{15 rā ##A.##}stathaiva ca | etāṃśca pramukhān krtvā{16 ndrā ##A.##} sarvāṇi devatāni ca ||23|| te ca tā{17 ete ca muravā krtvā ##A.##} nityaṃ pūjanti dharmastūpamacintiyam{18 devata ##K.##}| praharṡitā bhaviṡyanti drṡṭvā{19 satyaṃ ca pūjayaṃti ca dharmastuṡanaciṃtiyāṃ ##A.## ṡṭā ##A.##} sattvā: sa gauravā: ||24|| teípyevaṃ{20 tapovan ##A.##} cinta{21 nti ##T.##}yiṡyanti devendrā: sarva{22 sarvadeve ca ##A.## sa ##is inserted between## devendrā ##and## sarva ##in T.##} uttamā: | devatāścaiva tāssarvā vakṡya{23 ścaipatāsarvā varhyati ##A.## bhaviṡyanti ##K.## tāssarva ##T.##}nti ca parasparam ||25|| etā paśyatha sarvāṇi{24 te: sarva ##added in K.##} teja:{25 ja ##T.##} śrīpuṇyasaṃcitā | uptakuśalamūlena āgatāste narā iha ||26|| ya imaṃ sūtragambhīraṃ śravaṇārthamihāgatā: | acintiyaprasādena dharmastūpe sagauravā:{26 va ##A.##} ||27|| ete kāruṇikā loke{27 ṇi lokeṡu ##A.## ṇikāroke ##T.##} ete sattvahitaṃkarā:{28 rā ##A.##} | ete gambhīradharmāṇāṃ{29 ṇā ##T.##} saddharmarasabhojanam ||28|| dharmadhātupraveśena ya ete{30 ta ##C. T.##} praviśanti ca | ye{31 ya: ##A.##} śrṇvanti idaṃ sūtraṃ ye cānyā{32 cānyā ##A.## cānyāṃ ##K. T.##}ñśrāvayanti ca ||29|| @086 buddhā{1 ddhā ##A.##} śatasahasrāṇi tebhiste pūrvapūjitā: | etena kuśalamūlena idaṃ sūtraṃ śrṇvanti{2 imāṃ śrutaṃ śrṇoṃti ##A.##} ca ||30|| te sarve{3 sarva ##A. K.##} devarājendrā: sarasvatī tathaiva ca | śrīśca{4 śrīmaśca ##A.##} vaiśravaṇaścaiva tathā catu{5 rājānaśca=turastathā ##A.## tatha cātu ##C. T.## tathā catu ##K.##}rmahādhipā: ||31|| yakṡaśatasahasrebhirrddhimadbhir{6 sreṇa rddhi ##I.##}mahābalai: | teṡāṃ rakṡāṃ{7 kṡa ##A.##} kariṡyanti divārātrā{8 trai vr. ##A.##}vatandritā: ||32|| mahābalaiśca yakṡendrairnā{10 ##There are two more verses in the Chinese versions.##}rāyaṇamaheśvarau | aṡṭāviṃśatiścāpyanye{11 laidra ca yakṡaṃ drone# ##A.##} saṃjñeya{12 sati cāpena ##A.##}pramukhāṇi ca ||33|| yakṡaśatasahasrebhirrddhimadbhirma{13 jña ##A.## ja ##Mss.##}hābalai: | teṡāṃ rakṡāṃ kariṡyanti sarvatrāsabhayeṡu ca ||34|| vajrapāṇiśca yakṡendra: pañcayakṡaśatairapi | sarvebhi{14 bhir ##I.##} rbodhi{15 sarvvabhi: ##A.## savaibhi ##T.##}sattvebhisteṡāṃ rakṡāṃ kariṡyati{16 tvambhi: ##A.## tvabhi: ##T.##} ||35|| maṇibhadraśca yakṡendra: pūrṇabhadrastathaiva ca | kumbhīroíṭāvaka{17 nti ##C.##}ścaiva piṅga{18 rāḍhāvakā ##A.## roghāvaka ##C.##}laśca mahābala:{19 lā ##A.##} ||36|| ekaikaścaiva{20 mahā tathā ##A.##} yakṡendra: pañcayakṡaśatairvrta:{21 śca (##Leaving## eva) ##K. T.## tairapi ##A.##} | teṡāṃ rakṡāṃ{22 rā. kā ##A.##} ka{22 rā. kā ##A.##}riṡyati yebhi: sūtramidaṃ śrutam ||37|| citrasenaśca gandharvo jinarājo{23 ya ##A.##} jinarṡabha: | maṇikaṇṭho {24 ni ##A. C.## ri ##K.##}nīlakaṇṭhaśca varṡādhi{25 dhī ##A.##}patireva ca ||38|| mahāgrāso mahākāla:{26 la ##A.##} svarṇakeśī {27 śīsta ##A.##}tathaiva ca | pāñcikaśchagalapādaśca{28 kaścagalaṃpāda ##A.##} mahābhāga{29 ga ##A.##}stathaiva ca ||39|| praṇālī mahā{30 dharma ##K.##}pāla{31 rī ##A.## la ##Left out in T.##}śca markaṭo vālireva ca{32 makato vālileva ca ##A.## vārireva ca ##K. T.##} | sūciroma: sūryamitro{33 suci ##A. T.##} ratnakeśastathaiva ca ||40|| mahāpraṇālī nakula:{34 praśādani = kula: ##A.##} kāmaśreṡṭhaśca candana:{35 caṃdrana: ##A.##} | nāgāyano haimavata: {36 sa ##A.##}sātāgiristathaiva ca ||41|| @087 sarve ta {1 sarveteri ##A.## sarvater ##T.##}rddhimantaśca mahābalaparākramā:{2 ma ##A.##} | teṡāṃ rakṡāṃ{3 teṡā rakṡa ##A.##} kariṡyanti yeṡāṃ{4 yaṡā ##A.## yeṡā ##T.##} sūtramidaṃ priyam ||42|| anavata{5 pte ##A. K. T.##}pto hi nāgendra:{6 ndra ##A.##} sāgaroípi tathaiva ca | mucilinndairelāpatrau{7 liṃdraścapatrau ca ##A.## ndrelapatrau ca ##K.##} ubhau nandopanandakau{8 nadropanaṃdrakau ##A.## uho ##K.## rubhau naṃdopa ##T.##} ||43|| nāgaśatasahasrebhir{9 straibhi ri ##A.## strehi ##K.##}rddhimadbhirmahābalai: | teṡāṃ rakṡāṃ kariṡyanti sarvato{10 tro ##A.##} bhayabhairavāt{11 bhairavai: ##A.## bhairavān ##T.##} ||44|| valī rāhurnamuciśca{12 caiva ##A.##} vemacitraśca saṃvara: | prahrāda: kharaskandhaśca{13 prahlādadu:kha ##A. K.##} tathānye cāsurā{14 tathā to asu ##A.##}dhipā: ||45|| asuraśatasahasrebhirrddhimadbhirmahābalai: | teṡāṃ rakṡāṃ kariṡyanti utpātabhayabhairavāt ||46|| hārītī bhūtamātā ca pañcaputraśatairapi | teṡāṃ rakṡāṃ kariṡyanti saptamātr{15 suptamantra ##Mss.##}sthitāni ca ||47|| caṇḍā caṇḍālikā caiva yakṡiṇī {16 yaśīñca ##K.##}caṇḍikā tathā | dantī ca kūṭadantī ca sarvasattvaujahāriṇī ||48|| ete sarva rddhimanto mahābalaparākramā: | teṡāṃ rakṡāṃ kariṡyanti samantena caturdiśa: ||49|| sarasvatī ca pramukhā devatā ca acintiyā | tathā śrīpramukhāścaiva sarvāṇi devatāni ca ||50|| prthivī devatā caiva phalaśasyādhidevatā | ārāmavrkṡacaityāni vāsi{17 nadī ##K.##}nyonadi devatā ||51|| te sarve devatāsaṃghā: supraharṡitacetasā: | teṡāṃ rakṡāṃ kariṡyanti{18 ##From## hārītī ##till## kariṡyanti ##left out in A. C. T.##} yeṡāṃ sūtramidaṃ priyam ||52|| yojayanti ca te sattvā {19 sattvānāyu ##A. K.## nti sattvānāmāyu ##T.## je ##T.##}āyurvarṇabalena ca | śrīpuṇyateja{20 kṡmī ca te ##A.##}lakṡmībhiste{21 reṃti ##A.## roṃti ##K.## lonti ##T.##} nityālaṃ{22 ca ##A.##}karonti ca ||53|| grahanakṡatrapīḍ+āśca{23 savaṃti ##A.##} {24 kenātra ##K.##}sarvāste śamayanti ca | alakṡmīpāpadu:svapnaṃ sarve te {25}nāśayanti ca ||54|| @088 prthivīdevatā caiva {1 gabhī ##A.##}gambhīrā ca mahābalā | suvarṇaprabhāsottama{2 rttaya na sū ##A.##}sūtrendrarasa{3 set ##A.##}tarpitā{4 tā: ##T.##} ||55|| aṡṭaṡaṡṭisahasrāṇi śatāni yojanāni ca | yāvadvajra{5 tatvasthaśca ##A.##}talasthānaṃ {6 vaddha ##A.##}vardhate prthivī{7 rasa ##A.##}rasai: ||56|| pūrṇaṃ ca śatayo{8 jena ##A.##}janaṃ purastātsaṃnivartati{9 pūrṇastaṃ saṃti varttate ##A.##} | ūrdhvaṃ sneha{10 ūrddha te ##A.##}yate {11 hi ##A.##}mahī ita: sūtraśravaṇabalāt{12 ita sūtra vanaṃ varai: ##A.## rṇa valāt ##C. T.##} ||57|| {13 sarvāni devatābhī ca sarvāni devateṡu ca ##A.##}sarvāśca devatāścāpi daśadikṡu vyavasthitā: | suvarṇaprabhāsottama{14 menāpi sūṃ ##A.##}sūtrendrarasatarpitā:{15 tā ##A.##} ||58|| ojovanto varā{16 drājo bhoṃtu tarā ##A.## jīvanta tarā ##K.##} bhonti lakṡmīvīryavalānvitā:{17 gvitā ##A.##} | sukhena prīṇitā{18 pīḍi ##A.## prīṇi ##K.##} bhonti nānārasasamarpitā: ||59|| sarvatra jambudvīpeísmi{19 smī ##A.##}nphalaśasyavanadevatā:{20 tā ##A.##} | {21 pa ##A. C. T.##}praharṡitā bhaviṡyanti iha {22 tra saye ##A.##}sūtre {23 mrgānova ##A.## trṇyānyeva ##T.##}prakāśane ||60|| śasyāni ca {24 tra ##A.##}trṇānyeva vicitrakusumāni ca | vicitrā:{25 lohaṃti samaṃtama: ##A.## roheyanti samantata: ##T.##} phalavrkṡāśca rohayanti samantata:{26 vā ##T.##} ||61|| sarvāṇi phalavrkṡāṇi ārāmāṇi va{27 va ##A.##}nāni ca | supuṡpitaṃ {28 danaṃ ##A.##}kariṡyanti nānāgandhapramoditam{29 puṡpā ##A.##} ||62|| vicitrebhiśca {29 puṡpā ##A.##}puṡpebhirvicitrebhi: phalairapi | sarvāstrṇavanaspatyo{30 sarvābhūvanaspatyai ##A.## sarvāstrṇavananasprabho ##T.##} rohayanti mahītale{31 sahitare ##A.##} ||63|| sarvatra jambudvīpeísminnāgakanyā acintiyā:{32 yā ##A. T.##} | prahrṡṭacetasodbhūtā: padminīṡūpasaṃkraman{33 praṡṭhaṃ ca cetasā bhūrva pradmanīṡṭaprasaṃkramaṃ ##A.##} ||64|| rohayanti vicitrāṇi sarvāsu padminīṡu{34 dya ##A.##} ca | padmakumudo{35 kubhumudo ##T.##}tpalāni{36 ci ##K.## ni ##T.##} ca puṇḍarī{37 lokā ##A.##}kāstathaiva ca ||65|| dhū{38 māṃta ##A.##}mātra jālinī muktaṃ bhavate gagaṇaṃ śubham | tamorajovinirmuktā diśo{39 tato rājanihitaṃ ca diśca ##A.##} bhonti{40 bhā ##K. T.##} prabhāsvarā: ||66|| @089 sū{1 rya ##A.##}rya:sahasrakiraṇai raśmijālena{2 rakṡmijvarena ##A.## raśmijālena ##T.##} suprabha:{3 bha ##A.##} | gambhīreṇāvabhāsena harṡitaścodayi{4 ślota ##A.##}ṡyati ||67|| jambūnada{5 naṃdana ##A.##}suvarṇasya vimānā{6 vinānānā ##T.##}ntarasaṃsthita: | sūryendradevaputrāśca{7 sūryadodevaputrasya ##A.##} ita: sūtrāt suta{8 ita sūttrāyatapita: ##A.##}rpitā: ||68|| upayānti jambudvīpe sūtrendrā:{9 śūryadu: ##A.## sūryendrā: ##C.##} saṃpraharṡitā:{10 ta: ##A.##} | anantaraśmijālena bho bhāsyanti{11 tau bhāsetāṃ ##T.##} samantata: ||69|| sahabodhitamātreṇa raśmijālapracodane{12 na: ##A.##} | nānāpadminīsaṃchannā{13 ni ##A.##} kamalā{14 lāṃ ##A.##} bodhayiṡyanti ||70|| sarvatra jambudvīpeísminnānāśasya phalauṡadhī:{15 lo ##A. T.##} | paripā{16 ti ##A. K. T.## nti ##I.##}cayanti samyak taṃ cāta{17 samyaksaṃbhavati ##A.## samyaksaṃvāta ##T.##}payate mahim ||71|| candra{18 ryo ##A.##}sūryau viśeṡeṇa ava{19 setta ##A.##}bhāsetāṃ tadantaram | samyagvahanti nakṡatrā vāta{20 rṡa ##A.## ṡan ##T.##}varṡaṃ tathaiva ca ||72|| subhikṡaṃ bhavate {21 rve ##A.##}sarva jambudvīpe samantata: | viśeṡeṇa ca {22 tadrāṡṭaṃ ##A.## tedrāṡṭraṃ ##T.##}tadrāṡṭraṃ yatra {23 sūtra ##left out in T.##}sūtramidaṃ bhavet ||73|| iti {24 śrī ##left out in A.##}śrīsuvarṇaprabhāsottamasūtrendrarāje yakṡāśrayo nāma{25 nāmā rakṡā ##K. ed.##}rakṡāparivarta: pañcadaśama:{26 daśa: ##T.##} || @090 || daśadevaputrasahasravyākaraṇaparivarta: || evamukte bodhisattvasamuccayā kulade{1 tayā ##A.##}vatā bhagavantametadavocat | kena bhadanta bhagavan hetunā{2 vannaventunā ##A.##} kena kāraṇena kīdrśenotta{3 śattapta ##A.##}ptavīryeṇa kuśalamūlena{4 nā ##A.##} yasya krtatvādupacitatvādevatā{5 krtatvāduparittatnādettāni ##A.## krtatvo ##C. T.##}ni jvala- nāntaratejorāja{6 nāṃta to rājā ##A.##}pramukhāni daśadevaputrasahasrāṇyetarhi trāyastriṃśaddevabhavanādā{7 devabhagavān āga ##A.##}gatāni {8 ga ##left out in T.##}bhagavatoíntike{9 vate ntīka: ##A.##} dharmaśravaṇāyopasaṃkrāmanti | eteṡāṃ trayāṇāṃ satpuruṡā{10 nāṃ ca ##A.##}ṇāṃ bodhisattvavyākara ṇaṃ{11 ṇa: ##T.##} śrutvā bodhau cittamutpā{12 ##From## bodhau ##till## nti ## left out in A.##}dayanti | yathāyaṃ rucira{13 la ##A.##}ketu: satpuru ṡo{14 ṡā ##A. C. T.##}ínāgateídhvani gaṇanāsamatikrānteṡvanekeṡvasaṃkhyeyakalpakoṭī- niyutaśatasahasreṡvati{15 nikāṃteṡu ##A.##}krānteṡu suvarṇaprabhāsitāyāṃ lokadhātāva{16 tau anuttarāyā ##A.## yāṃ ##K.##}nuttarāṃ samyaksaṃbodhimabhisaṃbho- tsyate | suvarṇaratnākaracchattrakūṭo nāma tathāgatoírhansamyaksaṃbuddho loka utpatsyate{17 utpasyaṃte ##A.## utpasyate ##T.##} vidyācaraṇa- saṃpanna: sugato lokavidanuttara: puruṡadamyasārathi:{18 thī ##A.##} śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | yāvattasya bhagavata: suvarṇaratnākaracchatrakūṭasya tathāgatasyārhata: samyaksaṃbuddhasya parinirvrtasya saddharmā{19 ##From## pari ni ##till## saddharma ##left out in A.##} ntarhite sarveṇa sarve{20 sarve ##id.##} sarvathā sarvaṃ tasya śāsanasyāntarhitasyāyaṃ rūpya- keturnāma dāraka: | tasya tathāgatasyānusaṃdhau tatra caiva{21 tatraiva ##K. T.##} virajadhvaja{22 jo ##A.##}lokadhātau suvarṇajambu- dhvajakāñcanābho nāma tathāgatoírhansamyaksaṃbuddho loka utpatsya {23 sya ##A.##}te | yāvattasya suvarṇa- dhvajakāñcanāvabhāsasya tathāgatasyārhata: samyaksaṃbuddhasya parinirvrtasya sarveṇa sarve{24 sarva ##C.##} sarvathā sarvaṃ tasya śāsanasyāntarhitasyāyaṃ rūpyaprabho dāraka: | tasya {25 ##Left out in A.##} tathāgatasyonusaṃdhau tatra caiva virajadhvajalokadhātāvanuttarāṃ{26 rāyāṃ ##A.##} samyaksaṃbodhimabhisaṃbhotsyate | suvarṇaśatara{27 sa (##for## śata) ##A.##}śmiprabhāsagarbho nāma tathāgatoírhansamyaksaṃbuddho loka{28 loka dhātu ##A.## loke ##T.##} utpatsyate vidyācaraṇasampanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān || te sarva{29 sarve ##A. K. T.##}etarhi bhagavatānuttarāyāṃ samyak saṃbodhau vyākrtā: || na caiteṡāṃ{30 te ##left out in A.##} bhadanta {31 vān jva ##A. T.##}bhagavajjvalanā{32 ca (##for## tara) ##K.##}ntaratejorāJapramukhānāṃ da{33 deśa ##K.##}śānāṃ devaputrasahasrāṇāṃ {34 strīṇā ##A.## stārṇā ##T.##}yāva- dvistīrṇā bodhisatvacaryā abhū{35 ana ##left out in A.##}van | na{35 ana ##left out in A.##} ṡaṭsu {36 ṡatpā ##A.##}pāramitāsu pūrvaṃ caritavanta: śrutapūrvā abhūvan{37 babhūva ##A.##} | nayanacaraṇottamā{38 sta ##T.##}ṅga{39 rga ##A.##}priyaputra {40 jyā ##A.##}bhāryāduhitara:{41 ra. ##A.##} parityaktapūrvā na śrūyante | dhanadhānyahiraṇyasuvarṇamaṇi- @091 muktā{1 vajra ##left out in A.##}vajravaiḍūryaśaṅkhaśilāpravā{2 ra ##A.## la ##K. T.##}ḍajātarūparajatamaraka ta{3 raka ##left out in A.##}ratnāni{4 vi ##A.##} parityaktapūrvāṇi na {5 te ##A. T.##}śrūyante | {6 ##These two paragraphs are left out in A.##}nānānna- pānavastrayāna{7 pā ##K.##}śayanā{8 ya ##left out in T.##} sanabhavanavimānārāmapuṡkariṇītaḍāgā: parityaktapūrvā na śrūyante | nānā- hastigoíśvavaḍavādāsīdāsā: parityaktapūrvā na śrūyante | yathā tānyane {9 ni ##left out in A.##}kāni bodhisattvakoṭīni- yutaśatasahasrāṇi pūrveṡvasaṃkhyeyakalpakoṭīniyutaśatasahasre{10 śrāni a ##A.##}ṡvane{11vā ##A.##}kānāmasaṃkhyeyatathā{12 gatayāgata A.##}gatakoṭīniyuta- śatasahasrāṇāmanekā{13 snānānekāni aci ##A.##}ci {14 ntpa ##K. T.##}ntyai: {15 ##In K. only.##}nānāvicitrai: pūjāśatasahasrai: sarvopa{16 sarvāpakaraṇe ##A.##}karaṇai: pūjāṃ kari {17 ri ##T.##}ṡyanti | sarva{18 suvarṇa (##for## sarvaratna) ##A.##}ratnaparityāgāni parityajiṡyanti | {19 na ##Left out in A.##}karacaraṇanayano{20 ga: ##A.##}ttamāṅgapriya {21 ya ##left out in T.##}putrabhāryāduhitā{22 ta ##A.## tā ##T.##}parityāgāni kari{23 parityakṡyanti ##A.##}ṡyanti | dhanadhānyahiraṇyasuvarṇamaṇi {24 kta ##A.##}muktāvaiḍūryaśaṅkhaśilāpravāḍarajata{25 dacakra (##for## harajatajā) ##A.##}jātarūpāṇi parityāgāni paritya{26 tyakṡaṃti ##A.##}janti | annapānavastraśayanā {27 vastrasyasayana ##A.##}sana{28 vasa (##for## bhava) ##A.##}bhavanavimānā{29 na ##A.##}rāmodyānapuṡ {30 ṡkara ##A.## ṡkiri ##T.##}Kariṇī{31 hā ##A.##}hastigavāśvaḍavādāsī- dāsaparityāgāni parityakṡyanti | anupūrveṇa ṡaṭpāramitā: paripūrayiṡyanti | anupūrveṇa ṡaṭpāra- mitā: paripūrayitvānekāni sukhaśata{32 sahaśrāne bhavati ##A.## sahasrāścanubhaviṡyanti ##T.##}sahasrāṇyanubhaviṡyanti | yāvadbuddhebhyo{33 yāvaṃtabuddha ##A.##} bhagavadbhya: tathāgatanāmadheye vyākaraṇaṃ pratilapsyante || tatkena bhadanta bhagavan hetunā kena kāraṇena kīdrśenopta {34 kena kāruṇā kīdrsya tapta ##A.##}kuśala {35 lamū ##left out in T.##}mūlena ca tāni jvala- nāntarate{36 ja ##A.##} jorājapramukhāni daśadeva{37 śata (##for## putra) ##A.##}putrasahasrāṇīha bhagavatoínti kaṃ{38 tintikaṃ ##A.## ntake ##K. T.##} dharmaśravaṇāyopasaṃkrāmanti | {39 tānetahi ##A.##}tānyetarhi bhagavatānuttarāyāṃ samyaksaṃbodhau vyākrtāni | yadutānā{40 gate ##left out in A.## te ##Id. in T.##} gateídhvanyaneke{41 ni. anekānaiṡya ##A.##}ṡvasaṃkhyeya{42 ka ##Id. in T.##}kalpa- koṭīniyutaśatasahasreṡvatikrānteṡu tatreva {43 tai sā ##A.##}śālendradhvajāgravatyāṃ lokadhātā {44 tu ##A.## tau ##K. T.##}vekakulagotraikanāmadheye- nānupūrveṇānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante |prasannavadanotpalagandhakūṭānāmnā daśasu dikṡu daśabuddhasahasrāṇi loka utpatsyante vidyācaraṇasaṃpannā: sugatā{45 to ##A. T.##} loka{46 da ##A. T.##}vidoínuttarā: puruṡadamya- sārathaya:{47 thi ##A.##} śāstāro{48 ro ##left out in A.##} devānāṃ ca manuṡyā{49 ##Id. in A.##}ṇāṃ ca{49 ##Id. in A.##} buddhā{50 ddho ##T.##} bhagavanta:{51 ta: ##A.##} || evamukte bhagavāṃstāṃ bodhisattvasamuccayāṃ kuladevatāmetadavocat | asti kuladevate saheturasti tatkāraṇam | asti {52 ktaṃ ##C. T.##}taduptaṃ kuśalamūlaṃ yasya krtatvādupacitatvādetāni jvala- @092 {1 la ##A.##}nāntaratejo{2 rā ##left out in T.##}rāja {3 jā ##A.##}pramukhāni daśadevaputrasahasrāṇyetarhi {4 tra ##T.##}trāyastriṃśa{5 bahu (##For## dbhava) ##A.##} sbhavanādiha dharmaśravaṇāyo- pasaṃkrā{6 krāṃti ##A.##}manti | eteṡāṃ{7 ta eṡāṃte ##A.##} trayāṇāṃ sa{8 tapu ##A.##}tpuruṡāṇāmidaṃ bodhivyākaraṇaṃ śrutvā sahaśravaṇena kuladevateísya{9 imaṃmasya ##A.##} suvarṇaprabhāsottamasya sūtrendrarājasyāntike citrī{10 tri ##A.##}kāraprītiprasādapratilabdhā bhavanti{11 pratilaṃbābabhūva: ##T.##} | tāvadvi{12 tā ce vi ##T.##}ma lavaiḍūryasadrśena pari{13 vi added in A.##}śuddhacittena samanvāgatā {14 babhūva: ##A.##}bhavanti | vimalavipulavi- stīrṇa{15 starṇā ##A.##}gagaṇakalpasadrśena gambhīreṇa cittaprasādena samanvāgatā {11 pratilaṃbābabhūva: ##T.##}bhavanti | aparimitaṃ ca puṇyaska{16 ndha ##A.##}ndhaṃ parigrhītavanto {11 pratilaṃbābabhūva: ##T.##}bhavanti tāvaccaityadaivate jvalanāntaratejorājapramukhāni daśadeva- putrasahasrāṇi sahaśravaṇenāsya{17 sahasravanenaimasya ##A.##} sūtrendrarājasyāntike citrīkāra{18 ntikacitrikāla ##A.##}prasāda {19 sāṃta ##A.##}pratilabdhā {20 babhūva: ##A.##}bhavanti | {21 vi ##A.##}tāvadvimalavaiḍūryasadrśena pariśuddhena cittena samanvāgatā{22 gatā ##left out in A.##} bhavanti yāvadvyākaraṇa {23 bhūmi ##Id. in T.##}bhūmimanuprāptā:{24 ptā ##T.##} | anena kuladevate {25 ##From## dharma ##till## nāpi ##left out in A.##} dharmaśravaṇakuśalamūla{26 lopa ##K.## lopra ##T.##}pracayenāpi pūrvapraṇidhāna {27 dhānā miti || ##A. So the words till the end of this chapter are left out in A.##} vaśenaitāni jvalanāntaratejo- rājapramukhāni daśadevaputrasaha{28 ṇi mayai ##K.## ṇi mata ##T.##} srāṇyetarhyanuttarāyāṃ samyaksaṃbodhau vyākrtāni | katamāni ca kuladevate pūrvapraṇidhānānīti | iti śrī{29 śrī ##left out in A.##}suvarṇaprabhāsottamasūtrendrarāje daśadevaputrasahasra- vyākaraṇaparivarta: ṡoḍaśa:{30 ṡoḍaśama: ##A.## ṡoḍaśa: ##K. T.##} || @093 || vyādhipraśamanaparivarta: || bhūtapūrvaṃ{1 rva ##A. T.##} kuladevateítīte{2 tite ##A. Left out in K. T.##} ídhvanyasaṃkhyeyatarairvipulairacintyaira{3 pramāṇai: ##A.##} prameyairyadāsīttena{4 yadāśī tena ##A.## ^sītena ##T.##} kālena tena samayena ratnaśikhī nāma tathāgatoírhansamyaksaṃbuddho loka utpanno{5 utpādi ##A.## utpanna: || ##K. T.##} vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca {6 nāṃ ca ##left out in A.##} manuṡyāṇāṃ ca{7 ca ##Id.##} buddho bhaga{8 ga ##left out in T.##}vān | tena khalu puna: kuladevate kālena tena samayena tasya{9 tasya ##repeated in T. where## bha ##is left out.##} bhagavato ratnaśikhi{10 khī ##T.##}nastathāgatasyārhata: samyaksaṃbuddhasya parinirvrtasya sa{11 dha ##A.##}ddharbhasyāntarhitasya saddharmapratirūpake {12 pari ##jeft out in T.##}parivartamāne sureśvaraprabho nāma rājā babhūva | dhārmiko dharma{13 ##Left out in A.##}rājo dharmeṇa rājyaṃ pālayamāno nādharmeṇa{14 māno tovaryaṇa ##A.## mānenācāryeṇa ##T.##} mātāpitrkalpa: sarvaviṡayavāsināṃ sattvānām || tena khalu puna: kuladevate{15 tena ##added in A.##} kālena tena {16 khalu puna: ##added in K.##} samayena tasya{17 tasya ##left out in A.##} rājña: sureśvaraprabhasya viṡa ye{18 viṡaye ##left out in all Mss.##}jaṭiṃdharo nāma śreṡṭhī babhūva || vaidya:{19 vaidya ##A.##} cikitsaka: paramadhātukuśaloí ṡṭāṅgenāyurvaidyaśā{20 sa ##A.##}streṇa samanvāgato babhūva | tena khalu puna: kuladevate kālena tena{21 tena ##is put in before## kālena ##in A. and it is left out in T.##} samayena tasya jaṭiṃdharasya śreṡṭhino{22 nā ##T.##} jalavāhano nāmnā śreṡṭhi- putra utpanno babhūva | abhirūpa: prāsādiko darśanīya: paramayā śubhavarṇapuṡkaratayā{23 le ##K.## la ##T.##} samanvāgato nānāśāstrakuśala: sarvaśāstragatiṃgato lipisaṃkhyāgaṇanā{24 gaṇā ##K.##}kuśala:{25 kuśala: ##left out in A.##} sarvaśilpī babhūva || tena khalu puna: kuladevate kālena tena samayena tasya rājña: sureśvaraprabhasya viṡayeínekāni sattvaśatasahasrāṇi nānārogasprṡṭānyabhūvan | nānāvyādhiparipīḍitāni du:khāṃ {26 khā vrā ##A.##} tīvrāṃ{26 khā vrā ##A.##} kharāṃ kaṭukāmamanā{27 mānāprā ##A.## manāyāṃ ##C. K. T.##}nāpāṃ vedanāṃ veda{28 va ##A. C. T.##}yanti || tena khalu puna: {29 tasya ##added in A.##}ku ladevate kālena tena samayena tasya jalavāhanasya śreṡṭhiputrasya teṡāmanekeṡāṃ sattvaśatasahasrāṇāṃ nānārogasprṡṭānāṃ nānāvyādhiparipīḍitānā{30 sattvānāṃ ##added in A. K.##}marthāya paramakā- {31 ṇya ##A.##}ruṇyaṃ cittamutpanno babhūva | etānyanekāni sattvaśatasahasrāṇi nānārogasprṡṭāni nānāvyādhi- paripīḍitānyetarhi du:khāṃ tīvrāṃ{32 khāntivrā ##A.##} kharāṃ{33 rā ##T.##} kaṭukāma{34 manāyāṃ ##in all Mss.##} manāpāṃ vedanāṃ veda{35 vaidanāvanāda ##A.##}yanti{36 sma ##is added in A.##} | ayaṃ ca mama pitā jaṭiṃdhara: śreṡṭhī vaidyavicikitsaka: parama{37 ma ##left out in T.##} dhātukuśaloíṡṭāṅgāyurvaidyaśāstreṇa samanvāgato vrddho jīrṇo @094 mahallakoídhvagato vayoínuprāpto jīrṇamavasthāpya{1 daṇḍamavaṡṭavyeṃ ##A.## jīrṇamavaṡṭavya ##C. K. T.##} pravepa{2 ṡa ##A. C. T.##}māṇa:{3 no ##A.## na ##K. T.##} kāyo yaṡṭimālambya yatra yatra sarvatra grāma{4 kāyajaṃtaśakoṭigrāma ##A.##}nagaranigamarāṡṭrarājadhānīṡūpasaṃkrā{5 maṃti ##A.##}mati | etānyanekāni sattvaśatasahasrāṇi nānārogaspr{6 pr ##A.##}ṡṭāni nānāvyādhiparipīḍitāni nānāvyādhibhya: parimocayituṃ yaṃ nūnamahamimameva pi{7 tuṃ yaṃ tunamahāmimevajraṭiṃ ##A.##}taraṃ jaṭiṃdharamupa- saṃkramitvādhikauśalyaṃ pariprccheyam | yena dhātukauśalyena pariprṡṭe{8 spr ##K. T.##}nāhaṃ sarvatra grāmanagara{9 mragrāmanagara ##left out in T.##}nigama- janapadarāṡṭrarājadhānīṡūpasaṃkramiṡyāmi{10 ṡyanti ##K.##}|upasaṃkramya{11 ma ##A.##} tānyanekāni sattva{12 śata ##left out in ##A.###}śatasahasrāṇi nānāroga- sprṡṭāni nānāvyādhiparipīḍitāni nānāvyādhibhya: parimocayiṡyāmi | tena khalu puna:{13 puna: ##left out in T.##} kuladevate{14 tena ##is added in A.##} kālena tena samayena jalavāhana:{15 nau: ##A.##} śreṡṭhiputro yena svapitā jaṭiṃdhara: śreṡṭhī tenopajagāma | upetya svapiturjaṭiṃdharasya pādau śirasā vanditvā krtāñjali{16 puṭo ##left out in A.##}puṭo bhūtvaikānteísthāt | ekānte{17 ta ##T.##} sthito{18 tā ##A.##} jalavāhana: śreṡṭhiputra: {19 putra: sva ##left out in A.##}svapitaraṃ jaṭiṃdharaṃ śreṡṭhinamimā{20 ma ##A.##}mi- rgāthābhi{21 gāthāmir ##left out in A.##}rdhātukauśalayaṃ prcchati sma || tānīndriyāṇi lakṡante{22 tamidiyā ciraṡyaṃte ##A.##} parivartanti dhātava: | kena kālena jāyante{23 va ##T.##} vyādhayaśca śarīriṇām{24 sarirenāṃ ##A.##} ||1|| bhojanaṃ ca kathaṃ bhuktvā kāle kāle{25 bhrsrā kalā ##A.##} sukhāvaham{26 vaha ##A.##} | yenāntaraśarīrasya {27 yā ##A.##}kāyoígninopa{28 haṃ ##K.##}hanyate ||2|| kathaṃ cikitsā kartavyā vāte pitte{29 vātapitta ##A.##} śleṡmike tathā | saṃnipāte samutpanne kathaṃ{30 tpannakapha ##A.##} vyādhi{31 sāṃtaya ##A.## śānte ye ##C. T.## praśānta ye ##K.##}śāntaye ||3|| kiṃ kāle kupyate vāta:{32 vāte: ##T.##} pittaṃ kupyate kadā{33 kāla liyato ko yaṃ ##A.##} | kiṃ{34 ki ##T.##} {35 la ##A.##}kāle kupyate śleṡmā yena {36 vidyaṃti ##A.##}pīḍyanti mānavā:{37 ve: ##A.##} ||4|| atha khalu jaṭiṃdhara: śreṡṭhī jalavāhanasya śreṡṭhi putrasyābhirgāthābhirdhātukauśalyaṃ viditvā deśayate{38 lya vididevyāśate ##A.## lyaṃ vidritvā deśayate ##T.##} sma || varṡā cātra{39 varṡacā ##A.## varṡātra ##T.##} trayo māsā{40 māsādya ##A.## māsā: ##T.##}strayaśca śāradaṃ smrtam | trayastathaiva{41 trayaścaivaṃ ca ##A.##} hemāntastrayaśca {42 hemata | trayaso gi ##A.## gī ##T.##}grīṡmikastathā ||5|| @095 ityeva{1 ityava ##A.##} māsakrama: ṡaḍratūni{2 ṡaṭṭakābhūnani ##A.##} saṃ{3 sa ##A.##}vatsaradvādaśamāsikaṃ smrtam{4 kammrtama trayaścaiva ca haimanta: trayaśca gīṡmikāstathā | ityava māsakrama: traṃ ##A.##} | annaṃ ca pānaṃ ca tathā ca{5 ca ##left out in T.##} {6 ya ##A.##}jīryate vaidyāśca{7 vaidya ca ##A.## catāśca ##Mss.##} kauśalyasmrtipradarśitā: {8 mrtyuścadaśita: ##A.##} ||6|| te cāpi saṃvatsaraparvaman{9 mantrame ##A.##}tare parivartantīndriyadhātavoípi{10 vartayaṃti | trayadhātubodhi ##A.##} | parivartamānāni ca indriyāṇi vicitravyādhirbhavate śarīriṇām ||7|| tatraiva vaidyasya catu:{11 catupakāra timā sarvekhāntacapatrtuni ##A.##} prakāraṃ trimāsa{12 varṡāntare ##Mss.##}parvāntare ṡaḍrtūni | ṡaḍdhātukauśalyaprajānitavyaṃ{13 prajātitavya ##A.##} yathākramaṃ bhojanamauṡadhaṃ ca ||8|| vātādhi{14 kāroga: ##A.##}kārā: prabhavanti varṡe{15 varṡa ##A.## vaṡai ##T.##} pittaprakoṡṭha: ---radi prasanne | hemantakāle tatha saṃni{16 sānipātikaṃ ##A.##}pātaṃ kaphādhikārāśca bhavanti grīṡme ||9|| snigdhoṡṇalavaṇāmlarasāśca {17 ravarṇālaṃ bhava ca varṡa ##A.##}varṡe śaratsu snigdhaṃ madhuraṃ ca śītam | madhurāmlasni{18 rāśca nigdhaṃ ##A.##}gdhaṃ ca hemantakāle rūkṡoṡṇakaṭukāni ca grīṡma{19 ketukāṇi ca grkhammakāre ##A.## grīṡmā ##T.##} kāle ||10|| kaphādhika: ku{20 kā: kupyaṃti ##A.##}pyati bhuktamātre pittādhikaṃ kupyati jīryamāṇe{21 kaṃ kupyaṃti jī ##A.## ka: ##T.##} | vātā{22 vāto ##T.##}dhika: kupyati jīrṇa{23 kupyaṃti ji ##A.##}mātre {24 itya ##A.##}ityeva dhātutritaya{25 taye ##A.## traya ##Mss.##}prakopa:{26 kā ##A. C. T.##} ||11|| @096 saṃbr{1 śaṃ ##T.##}haṇaṃ kurvatu nirātmakasya{2 kuvaṇi lālakasya ##A.##} virecanaṃ pittavivardhanaṃ ca | triguṇopa{3 guṇā ##A.##}pannaṃ tatha{4 ca tathā ##A. C. T.##} saṃnipāte praśamaṃ ca kuryātkaphaparvama{5 e kuryātkathayevamaṃtaṃtaro ##A.##}ntare ||12|| vātādhikaṃ paitti{6 kapepai ##A.## kaṃ prai ##T.##}kasannipāte{7 pātakaṃ ##T.##} kaphādhikaṃ parvasu{8 sa ##Mss.##} jāni{9 jāti ##A.##}tavyam | yatkāla yaddhātu yadāśrayaṃ ca{10 dhātu pastu yadāśamaṃ ca ##A.## dvātu yadāśrayaṃ ca ##T.##} tadannapānauṡadhi darśitavyamiti ||13|| atha khalu jalavāhana: śreṡṭhiputrastenaivaṃ{11 va ##A. T.##}rūpeṇa naimittikena dhātukauśalyena pariprṡṭena sarvāṡṭāṅgāyurvaidya{12 sarvāsthāgāyuvaimyam ##A.## sarvoṡṭāṅgāyurvedama ##K.## sarvāṡṭāṅgāyudhai ##T.##}madhigatoíbhūt | tena khalu puna: kuladevate{13 tena ##is added in A.##} kālena tena {14 yana ##A.## yena ##T.##}samayena jalavāhana: śreṡṭhiputro rājña:{15 jñā: ##A.##} sureśvaraprabhasya viṡaye{16 ya ##A.##} sarvagrāmanagaranigamajanapadarāṡṭrarājadhānīṡūpasaṃkramitvā sarveṡāmanekeṡāṃ sattvaśata{17 śata ##left out in A.##}sahasrāṇāṃ nānārogasprṡṭānāṃ{18 nāṃ ##id. in T.##} nānāvyādhiparipīḍitānāmevamāśvāsayā- māsa | mā bhaiṡurvaidyoísmi vaidyoísmītyā{19 vaidyāsmāti vaidyadyāsmiti ##A. which leaves## mā bhaiṡur.}tmānaṃ pratijñātavā{20 tadyaṃ | ahaṃ ##A.##}nahaṃ yuṡmākaṃ nānāvyādhibhya:{21 bhya: ##left out in A.##} parimo{22 mo ##id. in T.##}cayiṡyāmi | sahaśravaṇena kuladevate tasya jala{23 la ##left out in T.##}vāhanasya śreṡṭhiputrasyedamevaṃ{24 idaṃmevaṃ ##A.## idaneva ##T.##}rūpaṃ vacanaṃ vyā{25 hā ##A.##}haramāṇasya sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi mahāpraha{26 varṡa ##T.##}rṡajātāni ba{27 va: ##A. T.##}bhūvu: | āśvāsaprāptānyacintya{28 ptā cittena ##A.##}prītisaumanasyena samanvāgatā{29 ni ##left out in A.##}ni babhūvu:{30 va: ##A.##} | tāni tena kālena tena samayena tayā praharṡayānekāni sattva{31 koṭī ##left out in A.##}koṭīniyutaśatasahasrāṇi nānārogasprṡṭā{32 prṡṭā ##A.## sprśā ##T.##}ni nānāvyādhiparipīḍitāni nānārogebhya: parimoca{33 moci ##K. T.##}yitānyarogāṇi ca {34 va: ##A.## vu ##T.##}babhūvurvigatavyādhīni ca | yathā paurāṇena sthāmabalavīryeṇa {35 ni ##left out in A.##}samanvāgatāni babhūvu: | tena khalu puna: {36 tena ##is added in A.##}kuladevate kālena tena samayena teṡāmanekeṡāṃ ca sattvako- ṭīniyutaśatasaha{37 srāṇi ##A.##}srāṇāṃ nānāroga{38 prṡṭāṃ ##A.##}sprṡṭānāṃ nānāvyādhiparipīḍitānāṃ ye keci{39 kecitagā ##A.##}dgāḍhatareṇa sprṡṭā{40 prṡṭhyaṃ ##A. leaving## ca.} ca babhūvu: | te sarve{41 sarva ##A.##} yena jalavāhana: śreṡṭhiputrastenopasaṃkrānta upasaṃkramyaiva ye ca kiṃcitteṡāṃ{42 kramya ye ca ki ##A.##} @097 sattvakoṭīniyutaśatasahasrāṇāṃ nānārogasprṡṭānāṃ nānāvyādhiparipīḍitānāmauṡadhividhānānya- bhinirdiśanti sma{1 sma ##left out in A.##} | tattāsu{2 tattekhāṃ ##A.## tattasu ##T.##} rāja{3 dhī ##T.##}dhānīṡu sarvāṇi tānyanekāni sattvakoṭīniyutaśatasahasrāṇi nānārogaspr{4 pr ##A.##}ṡṭāni nānāvyādhiparipīḍitāni jalavāhanena{5 ne ##left out in A.##} śreṡṭhiputreṇa nānāvyādhibhya: parimoci- tāni babhūvuriti || iti {6 śro ##left out in A.##}śr#suvarṇaprabhāsotta{7 ttame ##K.##}masūtrendrarāje {8 vā ##A.##}vyādhipraśamana{9 na ##id.##}- parivarto nāma saptadaśa:{10 daśama: ##A.##} @098 || jalavāhanasya matsyavaineyaparivarta: || punaraparaṃ kulade{1 deva ##left out in A.##}vaterājña: sureśvaraprabhasya viṡaye jalavāhanena{2 na ##id.##} śreṡṭhidārakeṇa sarvasattvā ārogā: krtā{3 ālīkakrtā: ##A.## arogā: krtā ##K.##} alpā bādhā yathāpūrveṇotsāhabalakāyena {4 sama nvāgatā: ##is added in K.##}saṃvrtā: sarva utsā{5 sarve tsā ##T. left out in A.##}hasukhena ramanti sma | {6 kī ##T.##}krīḍanti sma | paricārayanti sma{7 ca ##A.##} | dānāni ca dadanti{8 kurvanti ##K.##} sam | puṇyāni ca kurvanti sma | jalavāhana: śreṡṭhidārako mahāvaidyadānānāṃ{9 ni ##in all Mss.##} ca sukhānāṃ {10 vi ##id.##}vyādhiviciki{11 kau ##T.##}tsako ni{12 yadaṃ ##T.##}yatapratyakṡeṇa{13 na ca ##A.##} bodhisattvena bhavitavyam | sarvenāṡṭāṅgāyurvaidyamadhigatoíbhūt | {14 ##This paragraph is left out in A.##}tasya khalu puna: jalavāhanasya śreṡṭhi- dārakasya jalāmbujagarbhā nāma bhāryāíbhūt | tasya{15 tasyā: ##K.##} khalu puna: kuladevate jalāmbujagarbhāyā dvau dārakau putrāvabhūtām{16 putrai babhūvu: ##A.##} | eko jalāmbaro nāma dvitīyo{17 eke jalāṃvako dvitiya ##A.##} jalagarbho nāma || atha khalu puna:{18 ##Left out in A.##} kuladevate jalavāhana: śreṡṭhi{19 putrobhyāṃ ##A.##}putrastābhyāṃ dārakābhyāṃ sārdhamanupūrveṇa grāmanagaranigamajanapadarāṡṭrarājadhānīṡvanucaṅkramati || atha khalu puna: kuladevateípareṇa tena{20 ##Left out in T.##} kālena tena{20 ##Left out in ##T.##} samayena jalavāhana: śreṡṭhi{21 dāraka a ##K.##}putro ënyataramaṭavīkāntāraprāptoídhvani{22 ënyatarāṃ atavikāṃtaprāpto ##A.##} dadarśātrāntare{23 tera ##T.##} māṃsabhakṡā vrkaśrgālakāka{24 kā ##A.##}pakṡiṇastāṃ diśaṃ{25 ṇa tā disa ##A.## diśāṃ ##Mss.##} dhāvanti yatrāṭavīkāntāre{26 tatrāvakānyāre atavi ##A.##}íṭavīsaṃbhavā puṡkariṇī{27 puṡkariṇi ##A.## puṡkariṇī ##T.##} | taddrṡṭvā{28 tadrṡṭā ##A.##} tasyaitadabhūt{29 va ##is added in A.##} | kasyārthamime māṃsa- bhakṡā{30 kṡavo ##A.##} vrkaśrgā{31 śrṃgāra ##A.##}lakākapakṡiṇa{32 ṇo ##A.## ṇa rimā ##K.##} imāṃ diśaṃ dhāvanti{33 ti ##A.##} | tasyaitadabhūt{34 tasyaibhūt ##A.## tasyaitadabhavat ##K. T.##} | yāṃ {35 yaṃ nū ##A.## yatnū ##K.## yānnū ##T.##}nūnamahaṃ tāṃ diśamupa- saṃkrameyam | yasyāṃ diśīme māṃsa{36 disime māṃ ##A.## diśīme mātsa ##K.##}bhakṡā{37 diśīte mā ##T.##}śca vrkaśrgā{38 kṡa ##A.##}lakākapakṡiṇo{39 no ##A.## ṇā ##T.##} dhāvanti || atha khalu puna:{40 ##Left out in A.##} kuladevate jalavāhana: śreṡṭhiputroínupūrveṇānucaṅkramanna{41 na ##A.##}nuvica{42 raṇa ##A.## ran ##T.##}ranyatrā{43 vi ##A.##}ṭavī- saṃbhavā {44 ṡk (##sic##) ra ##A.##}puṡkariṇī tatra saṃprāpta:{45 pta ##T.##} | tatra mahāpuṡkariṇyāṃ{46 ṇyā ##A.##} daśamatsyasahasrāṇi{47 dasamastasahasrā ##A.##} prativasanti{48 ti ##A.##} sma| sa tatrāpaśyadbahūni matsyaśatāni jalaviprahīṇā{49 prahiṃsā ##A.##}ni tatrāsya{50 tatāmya ##A.##} kāruṇyacittamutpannam | {51 tatra drakṡidardhakāyā devatā niṡkrāmaṃti ##A.##}tatrādrākṡīdardha- kāyāṃ devatāṃ niṡkramantīm | sā ca{52 ca ma ##left out in T.##} devatā jalavāhanaṃ{53 na ##A. T.##} śreṡṭhidārakametadavocat | sādhu sādhu @099 kulaputra yastvaṃ jalavāhano nāma matsyānāmudakaṃ prayaccha | dvābhyāṃ kāraṇābhyāṃ jalavāhana ityucya{1 ce ##A.##}te | yaścodakaṃ vāhayati tata:{2 tatra ##A.##} svanāmānurūpaṃ kuru | jalavāhana: prāha{3 ha: ##A.##} | kiya{4 kīyaṃti ##A. C. T.##}ntīmāni devate matsyāni | devatā prāha{5 praha: ##A.##} | paripūrṇāni daśamatsya{6 tsya sya ##left out in A.##}sahasrāṇi || atha khalu kuladevate jalavāhanasya{6 tsya sya ##left out in A.##} śreṡṭhi{7 putra ##is added in A.##}dārakasya bhūyasyā mātrayā{8 bhūyasvāmaityā ##A.## bhūyatsyāmatyā ##T.## bhūyamatyāmatyā ##Mss.##} paramakāruṇyacitta- mutpannam | tena khalu puna: kuladevate samayenā{9 vi yā ṇyā ##A.##}ṭavīsaṃbhavā{9 vi yāṇyā ##A.##}yāṃ puṡkariṇyā{9 vi yāṇyā ##A.##} kiṃcinmātramavaśiṡṭa{10 kicitsyātramava niṡṭa ##A.## kici^ ##T.##}- mudakamabhūt | tāni daśamatsya{11 dasamasaha ##A.## dasamatyāsaha ##T.##}sahasrāṇi mrtyumukhapraviṡṭāni jalaviprahīṇāni dhā{12 jalavāhanaṃ karuṇaṃ prakṡante ##K.##}vanti || atha khalu kuladevate jalavāhana: śreṡṭhi{13 ṡṭhī ##A.##}dārakaścaturdiśaṃ dhāvati sma{14 dhāvanti rasmākaṃ ##K.##} | yasyāṃ diśI jala- vāhana: śreṡṭhi{13 ṡṭhī ##A.##}dārakoínu{15 kā ni ##A.##}caṅkra{16 cakra ##A.##}mati tasyāṃ diśi daśa{17 tsya ##left out in A.##}matsyasahasrāṇi jalavāhanaṃ{18 na ##A.##} karuṇaṃ prekṡante || atha khalu kuladevate jalavāhana: śreṡṭhidārakaśca{19 ke ##T.##}turdiśaṃ dhāvati sma | udakaṃ pre{20 prepa ##T.##}ṡayamāṇo na caivā{21 caivāda ##A.##}troda{22 kaṃ utpatsyate ##A.##}kamupalabhyate | caturdiśaṃ prekṡate | soídrākṡīnnātidūre mahāntaṃ vrkṡa- samūhaṃ taṃ vrkṡamabhiruhya drumaśākhāñchittvā{23 tvā ##A. T.##} yena sā puṡkariṇī{24 ṇi ##A.##} tenopajagāma | upagamya teṡāṃ daśānāṃ matsyasahasrāṇāṃ drumaśākhābhi: suśītalāñchāyāṃ krtavān{25 tarācchāyāta bhavet || catudi || ##A.##} || atha khalu kula{26 kula ##left out in T.##}devate jalavāhana: śreṡṭhidārakasta{27 ##id.## ṡṭī ##A.##}syāṃ{28 ##Left out in A.##} puṡkariṇyā{29 nyā ##A.##}mudakāgamaṃ paryeṡate{30 rya ##A.##} kuta udaka{31 kūṭadra ##A.## kūtauda ##K. T.##}syāgama{32 ṇaṃ ##A.##}naṃ bhavet | caturdiśaṃ dhāvati na codakamupalabhya{33 bhye ##A.##}te | sa śīghraṃ śīghraṃ tamudaka{34 ta ##T.## taṃ devaśrotaṃ ##Mss.## ta ##A. T.##}srotaṃ samanugacchati | tasyā:{35 tasyā ##A.##} khalu puna: kuladevate{36 ^te ##A. K.## kaledevata ##T.##} aṭavī{37 atavi ##A.##}saṃbhavāyā: puṡkariṇyā{38 ṇī ##A.##} jalāgamā{39 jalagamā ##A.##} nāma mahānadī yatastasyāmudaka{40 ya: tasyā ##A.##}syāgamanam | tena ca{41 ca ##left out in T.##} samayena sā nadyanyata{42 nadī anyo ##A.##}- reṇa pāpasattvena teṡāṃ daśānāṃ matsyasahasrāṇāmarthena sā nadītyadrṡṭe sthāne mahāprapāte pātitā{43 sā nadisya: drṡṭasthāno mahāpravātitā ##K.##} yatteṡāṃ{44 yat ##left out in A.## eteṡāṃ ##A.##} matsyānāṃ na{45 matsyānu ##A.##} bhūya udakasyāgamanaṃ bhaviṡya{46 nti ##A.##}ti | sa tāṃ drṡṭvā{47 ṡṭā ##A.##} cinta{48 ciṃtacayati ##T.##}yati na śakya{49 te ##A. T.##}ta eṡā nadī janasahasre{50 srā tenā ##A.##}ṇāpi tenaiva yathā vāhayituṃ kimaṅga punarmayaikena śakyo bāhayituṃ sa pratinivrtta:{51 vrte ##A.##} || atha khalu kuladevate jalavāhana: śreṡṭhiputra: śīghraṃ śīghramupasaṃkrā{52 nte ##A.##}nto yena rājā @100 sureśvaraprabhastenopajagāma | upagamya rājña: sureśvaraprabhasya pādau śi{1 sila ##A.##}rasā natvai{2 natvā ekānte ##A. T.##}kānte niṡaṇṇa: | imāṃ prakrti{3 mārocayati ##left out in A.##}mārocayati sma | mayā khalu devasya viṡaye{4 ya ##A.##} sarvagrāmanagaranigamajanapadarāṡṭrarāja- dhā{5 ni ##A. T.##}nīṡu sattvānāṃ{6 nā##A. T.##}vyādhaya: praśamitā:{7 prasabhitā: ##A. C. T.## prasaṃsitā: ##K.##} | tatrāmuṡminsthāne'ṭavīsaṃbhavā{8 'travi ##A.##} nāma {9 ṇi ##A.##}puṡkariṇī | tatra daśamatsya{10 sa ##left out in T.##}sahasrāṇi prativasanti jalaprahīṇānyāditya{11 pami ##T.##}paritāpitāni | taddadātu me devo{12 devā ##A.##} viṃśati{13 tiga ##A.## tirga ##T.## tigajān ?}gajā yathā teṡāṃ tiryagyonigatānāṃ jīvitaṃ {14 tadāmi ##A.##}dadāmīti | yathā manuṡyāṇāṃ dattamā{15 dartta ā ##A.## dattaṃ || ā ##K. T.##}jñaptaṃ khalu rājñā sureśvaraprabheṇāmātyānāṃ{16 prabhanāmātyānāṃ ##A.## prabhenāmātyānaṃ ##T.##} dadata mahāvaidyarājasya viṃśatigajān | amātyā āhu:{17 ātmabhyā ahū ##A.##} | upasaṃkrama{18 me ##A.##} mahāsattva{19 ttve ##A.##} yena hastiśālā upagrhṇīṡva{20 grhnīteṡu ##A.##} viṃśatigajān kuru sattvānāṃ sukham || atha khalu kuladevate jalavāhana: {21 rddha ##A. T.##}sārdhaṃ jalāmba{22 balena ##T.##}reṇa jala{23 gabhaina ##A.## gatena ##T.##}garbheṇa ca svaputreṇa viṃśati- gajān gr{24 hi ##A.##}hītvā {25 mau ##A.## sau ##K. T.##}nāgaśauṇḍikānāṃ sakāśā{26 sāt || śa ##A.## śāt || śa ##K. T.##}cchataśo drtīnāṃ prati{27 nāpranivrtya: || ##A.##}grhya pratinivrtta: | yatra {28 jalāṅgamā ##A. C. K.## mo ##T.##}jalāgamā nāma mahānadī pravahati | tatropasaṃkra{29 kena ##is added in A.##}myodakena tā drtī:{30 śī: ##A.##} pūrayitvā gajaprṡṭha{31 ṡṭhe ##A. K. T.##} udakamāropya śīghraṃ śīghraṃ{32 ##Left out in A.##} yenā{33 tavi ##A.##}ṭavīsaṃbhavā {34 raṇī ##A.## riṇa ##T.##}puṡkariṇī tenopasaṃ{35 krā: || upasakramya ##T. left out in A.##}krānta: | upasaṃkramya tadudakaṃ hastiprṡṭhādava{36 ṭirya ##A.##}tārya tāṃ puṡkariṇīṃ caturdiśamudakena pūrayitvā caturdiśaṃ ca kramati | yena yena jalavāhanoínucaṅkramati tena tena daśamatsya{37 matsaha ##A.##}sahasrāṇyanudhāvanti || atha khalu{38 khalu ##left out in K. T.##} kuladevate {39 ta ##is added in A.##}jalavāhanasyaitada{40 ga ##id.##}bhavat | kimarthametāni daśamatsya{41 tsya ##left out in A.##}sahasrāṇi yenāhaṃ tena pradhāvanti | tasya punaretadabhavat | {42 nūnaṃ ##A.##}nūnamete matsyā: kṡudhāgninā paripīḍitā{43 di ##A.##} mama sakāśādbho- janaṃ parimārgayanti | {44 uyaṃ nūnaṃmahaṃ ##A.##}yannūnamahaṃ bhojanaṃ prayaccheyam{45 prayacchatāṃ ##A.## prayaccheyī ##K.## praccheyaṃ ##T.##} || atha khalu kuladevate jalavāhana: svaputraṃ jalāmbara{46 la ##A.##}metadavocat | gaccha kulaputra svakaṃ niveśanaṃ sarva{47 laṃ ##T.##}balataraṃ hastinamabhiruhya ca śīghra{48 ghra ##left out in A.##}mupasaṃkramya{49 krasya ##T.## krame ##Mss.##} pitāmahasya śreṡṭhina evaṃ vadeha{50 vadahaṃ ##K. T.##} bho tāta jalavāhana{51 naṃ ##A.##} evaṃ{52 e ##left out in A.##} vadati yatkiṃcidatra{53 eta kiṃci tatra ##A.##} grheíbhisaṃskrtaṃ{54 ta ##C. T.##} bhojanaṃ{55 na ##A.##} syānmā{56 syāt || mā ##A. K. T.##}tā{57 trā ##T.##}pitrorbhrātrbhaginyo- @026 vyomaprabhājvalamuñcitaraśmiṃ sūryasahasramiva pratapantam{1 prabhajanmaṃ ##A.## pratapaṃla ##C.##}| nirmalagātravarebhi munīndraṃ sarvaprabhāsita kṡetramanantam ||12|| candraniśākarabhāskarajā{2 jvala: ##A.##}laṃ kṡetramanantasahasraśateṡu | teípi ca niṡṭhita{3 niṡprabha ##A.##} sarvamabhūṡi{4 ṡī: ##A.##} buddhaprabhāsa{5 si ##C.##}virocanatāyai{6 ya ##A.##} ||13|| buddhadivākaralokapradīpaṃ{7 pa: ##A.##} buddhadivākara{8 sahasraśatānī ##A.## sahasraśataṃ ##K. T.##}śatasahasram | kṡetramanantasahasraśateṡu paśyatu sattva{9 tveṡu ##K. T.##} tathāgatasūryam ||14|| puṇyasahasraśatāccita{10 ci ##C.##}kāyaṃ sarvaguṇebhiralaṅkrtagātram | {11 so ##A.## śī ##C.## śrau ##K.## śau ##T.##}śauṇḍa{12 ra ##A. C.##}gajendranibhaṃ jina{13 ta ##Mss.##}bāhuṃ vimalasulakṡaṇamaṇḍitahastam{14 suruciraśuvimalakaracaraṇāge ##A.##} ||15|| {15 dharanitaropamarajasamatulyaṃ ##A.##}bhūmitalopamara{16 sārita ##Mss.##}jasamatulyaṃ sūkṡmarajopama ye gatabuddhā:{17 teyabuddhā ##A.## gatabuddhā ##C.##} | sūkṡmarajopama ye ca bhavanti sūkṡmarajopama ye ca {18 thiṃ ##A.##}sthihanti ||16|| teṡa{19 ṡu ##A.##} jināna{20 jinānāṃ ##A.##} karomi praṇāmaṃ{21 ma: ##A.## ma ##T.##} kāyatu{22 kāyena ##C.##} vāca{23 vācatu ##A.##}manena prasanna:{24 pranāmaṃ ##A.##} | puṡpapradāna{25 puṡpapranatu ##A. C.##}sugandhapradānai- rvarṇaśatena sucetasi cāpi ||17|| jihvaśatairapi {26 guṇāha: ##A.##}buddhaguṇāni kalpasahasraśate na{27 sahasra na sakya ##A.## śate (##without## na) ##T.##} hi vaktum | @027 ye guṇasādhunivrtti{1 tta ##A. C.##} jinānāṃ{2 nā: ##A.## nā ##T.##} sā ca varā{3 sā lavalā ##A.##}gravicitra anekai: ||18|| ekajinasya{4 sya ##left out in T.##} guṇā na hi śakyā jihvaśatairapi{5 guṇā: na ca sarva: ke jinasahasrau ##A.## guṇā na śakyo jihvasahasra ##K. T.##} bhāṡitu kaścit{6 ta kiṃcit ##A.## tu kaścit ##K. T.##} | kāmaśakti hi {7 rvi ##A.##}sarvajinānāṃ eka{8 jina ##Mss.##}guṇasya hi vistara vaktum ||19|| sarva{9 sa ##A.## saha ##T. left out in C.##}sadevakuloktasamūha: sarvabhavāgrabhave jalapūrṇā | keśagrahaṇena tu{10 kuśāgragrahaṇena ##Mss.## nyaragrahaṇaṃ ta ##A.## nyalagrahana tu ##T.##} śakya pramātuṃ{11śakta pramānaṃ ##A.##} naiva ca ekaguṇā sugatānām{12 yaiva guṇā sumaranyaṃ ##A.##} ||20|| varṇita saṃstuta{13 varṇatu sastuta ##A.## varṇitu samtuta ##T.##} me jinasarvaṃ kāyatu{14 kāyena ##Mss.##} vāca prasannamanena | yanmama{15 pamaya ##A.## aprameya ##K.## prameya ##T.##} sañcitapuṇyaphalāgraṃ tena{16 te jina ##A. where## ca ##is left out.##} ca sattva prabhotu{17 satvasya sata ##A.##} jinatvam ||21|| evaṃ stavitva{18 tvā ##A.##} {19 re ##T.##}narapati buddhaṃ evaṃ{20 ka ##C.##} karoti nrpa: praṇidhānam | yatra ca kutraci{21 cakratraci ##C.##} mahya bhaveta jāti anāgata{22 kalpasametā ##A.##}kalpamanantā ||22|| īdrśi{23 śa ##A. K. T.##} bheri{24 rī ##A.##} mi paśyami{25 si ##A.##} svapne īdrśa deśana tatra {26 ṇā ##T.##}śrṇomi | īdrśa jīnastutikamalākara{27 kama yāvat ##A.## kararājā ##C. K. from## rājā ##till## lame ##left out in T.##} jātiṡu{28 jātiṡu ##repeated in K.##} tatra labhe{29 labheyaṃ (##without## smaraṇatva} ##A. K. T.##}smaraṇatvam ||23|| buddhaguṇāni anantama{30 guṇomaṇimanta ##A.## guṇānimananta ##T.##}tulyā yeípi ca durlabha kalpasahasrai: | @028 amu{1 aśva ##A.## anu ##T.##} śruṇeya ca svapna{2 ca du:pra ##C.## ca du:svapna ##K. T.## ca ##left out in A.##}gato{3 tā ##K.##}ípi teṡu ca deśayi divasagatoípi ||24|| du:khasamudra vimocayi sattvā pūrayi{4 purāya: ##C.## pūraya ##T.##} ṡaḍbhi pi{5 ṡadbhirapi ##in all Mss.##} pāramitābhi: | bodhimanuttara {6 ye ca rameyā: ##A.## yaśca ##C.## paśya ##T.##}paśca labheyaṃ kṡetra bhaveta mamā asamarthyam{7 bhavottasamama asapaśyaṃ ##A.## bhaveta mamā asapaśyā ##C. T.## āsapaśya ##k.##} ||25|| bheri{8 bherī ##T.##}pradānavipāka{9 viprāpta ##A.##}phalena sarvajināna ca{10 rasa ##(for## ca) ##T.##} saṃstu{11 saṃtu ##(for## stu) ##A.##}tiheto: | saṃmukha paśyami śākya{12 muniṃdra: ##A.## muniṃdraṃ ##C.## munīndra ##T.##}munīndraṃ vyākaraṇaṃ hyahu tatra labheyam ||26|| ye{13 ye imu ##A.## ya duma ##C.## ya ima ##K.##} ima dāraka dvau mama putrau kanakendra{14 kanakabhūmīndra ##A.##} kanakaprabhāsvara: | te ubhi dāraka tatra labheyaṃ{15 labhetāṃ ?} bodhimanuttara vyākaraṇaṃ ca ||27|| yeípi ca sattva arakṡa{16 alpa ##A.## alena ##C. K. T.##} atrāṇā{17 nyā: ##A.## nyā ##k.T.##} śaraṇavihīna{18 ṇa ##C.## na ##K. T.##} viyā{19 vyā ##A.## vyasana ##C. K. T.##}saga{20 ga ##left out in A.##}tāśca | teṡu bhaveya anāgata sarva trāṇaparāyaṇaśaraṇebhiśca ||28|| du:khasamudbhavasaṃkṡayakartā sarvasukhasya ca ākara{21 kā ##in all Mss.##}bhūta:{22 bhūta ##A.## bheta ##T.##} | kalpa anāgata bodhi careyaṃ yattaka{23 yatuka ##A.## yantaka ##C.## yattaka ##K. T.##} pūrvaka{24 ka ##left out in all Mss.##}koṭigatāśca ||29|| {25 suva ##C.##}svarṇaprabho{26 bho so ##in all Mss.##}ttamadeśanatāya pāpasamudra{27 ndraṃ ##in all Mss but A.##} śoṡatu{28 ucatu ##A.##} mahyam | @029 karmasamudra vikīryatu mahyaṃ kleśasamudra{1 drāva ##in all Mss.##} vicchidyatu mahyam ||30|| puṇyasamudra prapūryatu mahyaṃ jñā{2 ma ##K.##}nasamudra viśodhyatu mahyam | vimalajñānaprabhāsa{3 vareṇa ##C. K.##}balena sarvaguṇāna samudra bhaveyā ||31|| {4 guṇo gu guṇai gu ##C.##}bodhiguṇairguṇaratna prapūrṇā deśanasvarṇa prabhāsabalena | puṇyaprabhāsa bhaviṡyati mahyaṃ bodhiprabhāsa viśodhyatu mahyam{5 ##This quarter is repeated and followed in all Mss by the quarter verse## vimalajñānaprabhāsavareṇa ##which already appears as the third quarter in the verse 31.##} ||32|| kāyaprabhāsa bhaviṡyati mahyaṃ puṇyaprabhāsa virocanatā ca | sarvatriloki{6 ka ##A. K.T.##} viśiṡṭa bhaveyaṃ pūṇya{7 vareṇa ##K.##}balena samanvita nityam{8 niṡṭa ##A.## nitya ##C. K.## nityaṃ ##T.##} ||33|| du:khasamudra uttārayitā{9 samuścadrarttānavi ##A.##} sarvasukhasya ca sāgarakalpya{10 kalpa ##A.##} | kalpamanāgata bodhi careyaṃ yattaka{11 yantraka ##A.## yantaka ##C.## yattake ##k.##}pūrvakakoṭigatāśca{12 ste ##A.## śca ##C. left out in K. T.##} ||34|| yādrśakṡetraviśiṡṭa triloke sarvajinānamananta{13 jinānāṃ ta ##A.##} guṇena | tādrśakṡetramanantaguṇaṃ{14 ṇāṃ ##K.##} bheṡyati{15 te gati ##in all Mss but## bheti ##A. and hgyur par. sog from which the following transaformations:## meśyati-meśati-megati-te gati }mahyamanā{16 mhyaṃmane ##A.##}gatasarvam{17 sarva: ##A.## sarvaṃ ##C.##} ||35|| iti śrīsuvarṇaprabhāsottamasūtrendra{18 sūtra ##C.##}rāje kamalākara-{19 karo nāma ##A. K. T.##} sarvatathāgatastavaparivarto nāma pañcama: || @030 || śūnyatāparivarta: || atha khalu bhagavāṃstasyāṃ velāyāmimā gāthā abhāṡata{1 ##This line and verses 1-10 except the last quarter of verse 10 are found in Hoernleís Manuscript Remains of Buddhist Literature in Eastern Turkestern, p. 110 with the following variants which are marked H.## mā gāthāmabhāṡata: ##A.## māṃ gāthāmabhāṡata ##C. K.## gāthādhvabhāṡīt ##H.##} || anyeṡu{2 anekeṡu ##in all Mss but H.##} sūtreṡu acintiyeṡu{3 ke ##H.##} ativistaraṃ deśitaśūnyadharmā: | tasmādime sūtravarottame va:{4 ca ##A.## va ##k.##} saṃkṡepato deśita śūnyadharmā: ||1|| sattvoílpabuddhi{5 dhi ##A.## ddhi ##C. T.##}ravijānamāno{6 nāṃ ##A.## nā; ##H.##} na śakya{7 kyaṃ ##K.##} jñātuṃ khalu sarvadharmā{8 rmā: ##C. K.## rmāṃ ##H.##} | paśyeha{9 yasmāddha ##H.## yasya ##K.##} sū{10 sūtraṃ ##in all Mss.##}trendra{11 davalo ##A.## dvipadottamena ##C.## dūrato ##K.## dūratītya ##T.##}varottamena saṃkṡepato deśita śūnyadharmā: ||2|| a{12 anena ##A.##}nyai{13 rūpāyanayobhihetu ##A.## pāyaiśca nayaiśca hetubhiśca ##H.##}rupāyairnayahetubhiśca sattvāna kāruṇya{14 raso ##H.## vaso ##K.##}vaśoda{15 dadyāddha ##H.##}yārtham | prakāśitaṃ{16 ta ##A. T.##} sūtravarendrametaṃ ya{17 tadyathāvijā ##H.##}thābhijānanti hi{18 ha ##H.##}sarvasattvā: ||3|| ayaṃ ca kāyo{19 yā ##K.##} yatha śūnyagrāma:{20 ##Left out in H.##} ṡaḍgrāma{21 saṃgrāma ##in all Mss. but H.##} coropama{22 cau ##T.##} indriyāṇi | tānye{23 va ##H.##}kagrāme nivasanti sarve na te vijānanti paraspareṇa ||4|| cakṡurindriyaṃ{24 cakṡundriye ##A.## cakṡvendriyaṃ ##H.## cakṡvindriyaṃ ##T.##} rūpameteṡu{25 mateṡu ##in all Mss. but## gateṡu ##H.##} dhāvati{26 teṡu dhāvanti ##A.## dhāvanti ##T.##} śrotrendriyaṃ śabdavicāraṇena{27 ṇyana ##A.## ṇona ##T.##} | ghrāṇendriyaṃ gandhavicitrahāri{28 rī ##H.##} jihvendriyaṃ nitya raseṡu dhāvati{29 dhāvaṃtī ##A## dhāvaṃni ##C.## dhāvate ##H.##}||5|| @031 kāyendriyaṃ sparśa{1 gateṡu ##H.##}gatoíbhi{2 abhi ##left out in H.##}dhāvati manendriyaṃ{3 mana indriyaṃ ##C.## mane ##in all other Mss; such a double Sandhi is characteristic of the buddhist texts.##} dharmavicāraṇena{4 ##This quarter verse is left out in A.## dharmavicāreṇa ca ##K.##} | ṡaḍindriyāṇīti paraspareṇa svakaṃ{5 skandha ##A.## svaka ##K. T.##} svakaṃ viṡayamabhidhāvati{6 tikrāntī ##A.## viṡamanātikrāṃntā ##H.## hīvadhāvati ##T.##} ||6|| cittaṃ hi māyopama cañcalaṃ ca ṡaḍindriyaṃ viṡaya{7 yaṃ ##T.##}vicāraṇaṃ ca{8 ṇa caṃ ##K.## ṇaśca ##H.##} | yathā{9 yathaiva ##H.##} naro{10 mano ##K.##}dhāvati śūnya{11 śūnye ##K.##}grāme{12 mā: ##A.##} saṃgrāma{13 ṡaḍgrāma ##H.##} caurebhi{14 caurohi ##C.##} samāśritaśca{15 ściyanti ##A. After this we have a quarter verse## prajānate indriyagocaraṃ ca ##in A. C. K. T., while## ca ##is left out in T.##} ||7|| cittaṃ yathā ṡaḍviṡayāśritaṃ{16 hitaṃ ##H.##} ca prajānate indriya {17 gau ##H.##}gocaraṃ ca{18 rāśca ##A.## śca ##K.##} | rūpaṃ ca śabdaṃ ca tathaiva gandhaṃ{19 ndho ##H.##} rasaṃ ca sparśaṃ{20 rśa ca ##A. C. K. T.## rśasta ##H.##} tatha{21 tayā ##K.##} dharmagocaram{22 laṃ ##A. K.##} ||8|| cittaṃ ca sarvatra ṡaḍindriyeṡu{23 ṡaḍendriyante ##A.##} śakuniriva{24 ##This is against metre.##} cañcalaṃ{25 calamate ##A.## cañcalamame ##C. K. T.## calamindriya ##H.##} indriyasaṃpraviṡṭam | {26 ryatraṃ ca yaṃtre ##H.## yatra ṡatendriye ##K.##} yatrendriyasaṃśritaṃ ca na{27 vane ##K.##} cendriyaṃ kurvatu{28 kurvantu ##C. K.##} {29 jñā ##H.## }jānamātmakam{30 kai ##C.##} ||9|| kāyaśca{31 karma ##A.## kāya ca ##H.## kava ##T.##} niśceṡṭa{32 niścaṡṭa ##in all Mss but## niśceniṡṭa ##added in K.##} ni {33 vyā ##K. T.##}rvyāpāraṃ ca asāraka: pratyayasaṃbhavaśca | {34 aśvata: ##A.## aśāśvata: ##C.## abhūta ##H.## aśāśvata ##K.## aśaśva ##T.##}abhūtavikalpa{35 parikalpa ##A. H.##}samutthitaśca {36 samucchitaśca ##A.## samanvitaśca ##I. Here ends Hoernleís `Fragmentsí##} sthitakarmayantraṃ {37 ##ā# kamayasta iva ##A.## kāye stu ##C.## kāya stu iva ##T.##}iva śūnyagrāma: ||10|| @032 kṡityambhatejo{1 teja: ##in all Mss.##}ínilāni{2 salilāni ##in all Mss.##} yathā cauragrāmānta:{3 nta ##in all Mss but K.##} sthita deśadeśe{4 sthitadeśe ##A.##} | paraspareṇaiva sadā viruddhā yathaiva{5 yaścaiva ##A.##} ā{6 āsi ##A.##}śīviṡa ekaveśmani ||11|| dhātūragāste ca catu{7 cavanta ##A.## bhavantu ##C.## vantu ##K.## vadantu ##T.##}rvidhāni{8 mi ##K.##} dve ūrdhvagāmī{9 ūrdha ##K.##} dvaya heṡṭagāmī{10 dvaye ṡyagāmī ##A.## haṡṭagāmī ca ##K.## gāmi ca ##T. This corresponds to## heṭṭhā ##in## pāl.} | dvayādvayaṃ diśI vidiśāsu{11 dikṡu vidikṡu ? } sarva{12 rva ##A. T.##} naśyanti {13 ntu ##C.##} tā dhātubhujaṅgamāni ||12|| kṡityuragaśca saliloragaśca imau ca heṡṭā{14 heṡya ##A.##} kṡayatāṃ vrajete{15 jet ##C.## ja ##K.##} | tejoragaścānilamārutoraga imau hi dve ūrdhvagatau nabhoínte{16 tejaragaśvānilamārutoramā: cirau hi dho buddhakuto na bhonti ##A.## tejoragā imau hi ddhe dvarddhagatau na bhoti ##C.## tejoragāśca nilamārutoragā imau hi dve ūrdhvagatau na bhonti ##T.##} ||13|| cittaṃ ca vijñānamadhyasthitaṃ ca gatvā yathā pūrvakrtena karmaṇā | deve{17 deva ##in all Mss. but A.##} manuṡyeṡu ca{18 ṡyava ##A.## ṡyeṡu ##C.## ṡyeṡu ca ##T.##} triṡva{19 triṡu ca triṡta ##K.##}pāyā yathākrtaṃ pūrvabhave pravarttyā{20 bhaveṡvavadyā ##A.## bhave pravrttyā ##C.## pravartyā ##T.##} ||14|| śleṡmānila{21 laṃ ##in all Mss.##}pittakṡayāntaprāpta: kāya:{22 kāya ##in all Mss.##} śakrnmūtra{23 sukṡetrapariputra ##A.## mutra ##T.##}purīṡapūrṇa: | nirābhirāma:{24 nirābhiracca ##A.## nirābhiśca ##C.## nirābhiraśca ##T.##} krmikṡudrapūrṇa:{25 kribhikudrubhūtaṃ ##A.## kribhikṡudrabhūtaṃ ##K. T.##} kṡipta: śmaśāne{26 smāna yatha ##A.## śvana ##T.##} yatha{27 thā ##K.##}kāṡṭhabhūta: ||15|| paśyāhi{28 pasyā di ##A. T.## yasyādi ##C. K.##} tvaṃ devata ebhi evaṃ{29 eti va ##A.## ehireva ##C.## ebhi va ##T.##} katyatra{30 kabhirotra ##A.## rota ##C. T.## karota ##K.##} sattva{31 tvā ##A.##}statha{32 yā ##T.##} {33 ṅga ##in all Mss.##}pudgalo vā | @033 śūnyā hi ete khalu sarvadharmā avidyata: pratyayasaṃbhavāśca ||16|| ete mahābhūta{1 ta: ##K.##} abhūta sarvāśca{2 abhūtasaṃbhavāśca ##in all Mss.##} yasmānmahābhūtaprakrtyabhāvā{3 tasmānmahābhūtataya prakrtibhāvā ##in all Mss.##} | tasmācca bhūtā hi{4 bhi ##C.##} asaṃbhavāśca avidyamānā{5 māme ##K.##} na {6 ke ##K.##}kadāci vidyate{7 ##This verse and the first three words in the next verse are left out in A.##} ||17|| avidyata: pratyayasaṃbhavāśca avidyamānaiva avidya{8 yāca ##K.##}vāca:{9 mānevamavidyavāca: ##A. K. T.##} | tasmānmayā ukta avidya eṡā saṃskāra{10 satkāra ##K.##}vijñāna sanāmarūpam ||18|| ṡaḍāyatanasparśa tathaiva vedanā trṡṇā upādāna tathā bhavaśca{11 bhavetatu ##A.## bhavatā ##K.##} | jātijarāmaraṇaśoka upadravāṇāṃ du:khāni saṃskāra{12 sattāni ##A.## saṃsāra ##Tib.##}acintiyāni ||19|| saṃsāracakre ca{13 ca ##left out in A. K.##} yathā sthitāni abhūta saṃbhūta asaṃbhavāśca | ayoniśaścittavicāraṇaṃ tathā drṡṭīgataṃ chetsyatha{14 chosyatha ##in all Mss.##} ātmanaiva{15 ātmanasya ##A.## ātmamo ##K.## ātmanā jñā ##T.##} ||20|| jñānāsinā{16 tā ##T.##} chindatha kleśajālaṃ skandhālayaṃ paśyatha śūnyabhūtam{17 ta: ##A.##} | sparśetha taṃ{18 taṃ ca ##in all Mss.##} bodhiguṇaṃ hyudāraṃ vivarta{19 vivrtaṃ ##in all Mss. but A.##} ca me amrtapurasya dvāram ||21|| saṃdarśI taṃ{20 saṃdarśitaṃ ##in all Mss.##} amrtapurasya{21 rasa ##for## pura ##Tib.##} bhājanaṃ{22 bhojanaṃ ##in all Mss. but snod. Tib.##} pravekṡya{23 prave krhaṃ ##A.## praveśyate ##C.## pravekṡata ##K. T.##} taṃ amrtapurālayaṃ śubham | @034 tarpiṡya ha{1 ṡyeíhaṃ ##in all Mss.##} amrtarasena ātmanāṃ{2 nā ##K. T.##} parāhatā me varadharmabherī:{3 dhamrdundubhī ##C.##} ||22|| āpūrito me varadharmaśaṅkha:{4 rmarṡaśaṅkha: ##K.##} prajvālitā me varadharma ulkā | suvarṡitaṃ me varadharmavarṡaṃ parājitā me {5 bala ##A.## vara ##C.## para ##T.##}parakleśaśatrava: ||23|| ucchrepitaṃ{6 ucchopitā ##A.## ucchrepitā ##C.## uchrepitā ##T.##} me{7 ##Left out in ##A.##} varadharmadhvajaṃ{8 dharmadhvajaṃ hyuttaraṃ ##in all Mss.## vara ##is added in A.##} pratā{9 bhā ##A.## tā ##C. K. T.##}ritā me {10 sarva ##in all Mss.##}bhavasattvasamudrā: | pidhitāni meípāyapathāni trīṇi{11 piyitāni me trīṃṇyapāyapathāni ##in all Mss and after this quarter there is a half verse in Tibetan version.##} kleśāgnidāhaṃ{12 ha ##A. T.## haṃ ##C.##} śamayitva prāṇinām ||24|| yasmāddhi{13 yasyārtha ##in all Mss.##} pūrvamaha{14 pūrvāha ##A.##} manekakalpān acintiyā{15 tā ##T.##} pūjitva nāyakā hi | caritva{16 yacitta ##A.##} bodhāya drḍhavratena sa{17 dha ##A.##}ddharmakāyaṃ{18 ya ##K.##} pariveṡamāṇa:{19 parināyamāna: ##A.## parīṡeyamāṇo ##K. T.##} ||25|| hastau{20 ste ##K.##} ca pādau ca parityajitvā{21 hi ##is added in T.##} {22 na ##K.##}dhanaṃ hiraṇyaṃ{23 ṇya ##K.##} maṇimuktabhūṡaṇam | {24 vara ##is added in ##K.##}nayanottamāṅgaṃ priyadāraputraṃ{25 priyaputradhītarā ##A.## dāra ##is left out in T.## priyasūtraṃ ##K.##} suvarṇavaiḍūryavicitraratnāni{26 tnāṃ ##A.## tnaṃ ##C.##} ||26|| chinditvā trisāhasrāyāṃ sarvavrkṡavana{27 trṇavana ##in all Mss.##}spatīm{28 tibhya: ##in all Mss.##} | sarvaṃ ca{29 ca ##left out in A.##} {30 dharaṇiruhaṃ ##is added in A.## dharaṇī ##C. T.## dharaṇīruha ##K.##}cūrṇayitvā{31 ca ##is added in K. T.##} tat kuryāt{32 tatsarvaṃ kuryā ##in all Mss.##} sūkṡmarajopamam{33 pamā ##A.##} ||27|| cūrṇarāśiṃ karitvā tu yāvadākāśagocaram{34 rī ##K.##} | {35 trisakro ##A.## triśakno ##C. K. T.##}aśakadbhabhāgabhinnāya dharaṇīraja:samāni{36 dhi ##A.##} vā ||28|| @035 sarvasattvā {1 tri ##in all Mss.##}aneke hi jñānavata{2 kābhidvānavata ##A.## kebhijñānavata ##C.## bhijñāne ceta ##I## kebhiṃ kānacata ##K.## konavata ##T.##} tathaiva ca{3 cetane narai: ##C.I. K. T.##} | sarvaṃ gaṇayituṃ {4 sarve ##A.## śakya ##C.## śakyaṃ ##T.##}śakyaṃ na tu jñānaṃ jinasya ca ||29|| ekakṡaṇapravrttaṃ tu {5 sajñānaṃ ##in all Mss.##}yajñānaṃ ca mahāmune:{6 ete kṡena pracitaṃ tu jagenaṃ ca mahāmuṇe ##A.## mune ##C.##} | anekakalpakoṭīṡu na śakyaṃ gaṇayituṃ kvacit ||30|| iti śrīsuvarṇaprabhāsottamasūtre{7 sūtra. ##C.##}ndrarāje śūnyatāparivarto nāma ṡaṡṭha:{8 ṡṭhama:} || @036 || caturmahārājaparivarta: || atha khalu{1 ##Left out in K.##} vai{2 mana ##A.##}śravaṇo mahārājo{3 jā ##A. C.##} dhrtarāṡṭro mahārājo{3. jā ##A.C.##}vi{4 virudhako ##A.## viruṡṭako ##C.##}rūḍhako mahārā{3 jā ##A. C.##}jo virūpākṡo mahārāja{5 jo ##K.##} utthāyāsanebhya ekāṃsena{6 śe ##A. C. K. T.##} cīvarāṇi prāvrtya dakṡiṇajānumaṇḍalāni prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan{7 t ##A. C. T.##} | ayaṃ bhagavan, suvarṇaprabhāsottama- sūtre{8 sūtra ##C.##}ndrarāja: sarvatathāgatabhāṡita: sarvatathā {9 gatā ##left out in T.##}gatāvalokita: sarvatathāgatasama{10 ma ##id.##} nvāgata: sarvabodhisattvagaṇa- namaskrta: sarvadevagaṇapūjita:{11 ##Left out in T.## gaṇā ##id. in T.##} sarvadevendragaṇasaṃpraharṡaka:{12 haṡaka: ##in all Mss but K.##} sarvalokapālastuta: stavito{13 suvitrītra ##C.## suvicitra ##K. T.##} varṇita:{14 varṇa ##C.##} praśaṃsita: sarvadeva{15 bhagava ##C.##}bhavanāva{16 va ##left out in A. T.##} bhāsita: sarvasattvānāṃ paramasukhapradā{17 dātā ##A.##} yaka: sarvanaraka {18 naraka: ##T.##}tiryagyoni- yamaloka{19 ke ##A.##}du:kha{20saṃśoṡatā: ##A.##}saṃśodhaka: sarvabhayapratiśamana:{21praśastena ##A.##} sarvaparacakrapratini {22 na: ##A.##}vartako durbhikṡakāntāra{23 praśamino vyādhikāntāra ##left out in T.##}praśamino vyādhikāntārapra{24 praṇāśaṇā ##A.## jñānapraṇāko ##T.##} ṇāśako jñānaprakāśaka:{25 jñānā: sarvadāśca prakāśatā: ##A.## jñāna: sarvayaśa: prakāśaka: ##K.## jñānasarvayaśaprakāśaka: ##T.##} paramaśāntikara:{26 śantikara: ##left out in A. C. T.##}śokāyāsa {27 saṃpraśamaraṇa: ##A.##}praśamano vividhanānopa drava{28va ##left out in all Mss. but K.##}praśamayitopadrava{29 upadrava ##left out in C.##}śatasahasrapraṇāśayitā | ima{30 idam ##left out in C.##} masya bhadanta bhagavan{31 bhagavan bhadanta ##K.##} suvarṇaprabhāsottamasūtrendra rājasya{32 teṡāṃ ca sūtrendradhārakāṇāṃ ##follos in all Mss.##} vistareṇa parṡadi saṃprakāśyamānasyāsmākaṃ catūrṇāṃ mahārājānāṃ sabalaparivārāṇām | etena ca dharmaśravaṇena dharmāmrtarasena ca{33 me ##added in A.##} divyātmabhāvamahātejasā vivardhayiṡyanti | asmākaṃ {34 kāryaṃ ca ##in all Mss.##}kāyeṡu vīryaṃ ca balaṃ ca sthāma{35 balasthāmaṃ ##C.## ca sthānaṃ ##lefta out in A.##} ca saṃjanitaṃ{{36 saṃjanī ##C.##} bhaviṡyanti | tejaśca{37 sya ca ##T.##} śriyaṃ ca{38 śrīraśca ##A.##} lakṡmīṃ cāsmākaṃ kāyeṡvā{39 kārya mā ##in all Mss.##}viśanti{40 viśati ##A.## diśati ##C.##} | vayaṃ bhagavaṃścatvāro mahārājā{41 jān ##A.## nāNo ##A.## jo ##K.## jānāṃ ##T.##} dhārmikāśca dharmavādinaśca dharmarājā{42 jāno ##C.##} dharmeṇa vayaṃ bhadanta bhagavan devanāgayakṡagandharvāsuragaruḍanaramahoragāṇāṃ rājatvaṃ{43 jā ##A.##} kārayiṡyāma: | te vayaṃ bhagavan, catvāro mahārāja:{44 jān ##A.## jāna: ##C.##} sārdhamaṡṭāviṃśati{45 mahā ##for## yakṡa ##T.##}yakṡasenāpatibhiranekaiśca yakṡaśatasahasrai: {46 satataṃ ##A. T.##}satatasamitaṃ sarve{47 rva } jambudvīpaṃ{48 pa ##A.##} divyena cakṡuṡā viśuddhenātikrāntamānuṡyakeṇa vyavalokayiṡyāma ārakṡayi- ṡyāma: paripācayiṡyāma: | tena hetunā bhadanta bhagavannasmākaṃ caturṇāṃ mahārājānāṃ lokapāla iti saṃjñotpāditā || @037 ye kecidbhadanta bhagavannasmin jambudvīpe viparyāsā: paracakreṇa copahatā bhaviṡyanti, durbhikṡakāntareṇa vā nānāvidhairupadravairupadrava{1 rupadravai ##left out in A. K. T.##}śatairupadrasahasrarupadravaśatasahasrai{2 rupadravaśatasahasrai ##left out in C.##}rupa{3 dru ##k.##}hatā bhaviṡyanti, te vayaṃ bhadanta bhagavan catvāro mahārājā{4 jān ##A.##} idama{5 idam ##in A only.##}sya suvarṇaprabhāsottama{6 sya ##is added A. K. T.##}sūtrendrarājasya teṡāṃ ca sūtredradhāriṇāṃ bhikṡūṇāṃ saṃco{7 danā ##A. C. T.## danāṃ ##K.##}danāṃ kariṡyāma: | yadā ceme bhadanta bhagavan dharmabhāṇa{8 na ##K.##}kā bhikṡavo- ësmākaṃ caturṇāṃ mahārājānāṃ saṃcodanayā buddhādhiṡṭhānena ca yeṡu{9 yeṡu ##is added in K.##} viṡayeṡūpa{10 raṡupra ##K.##}saṃkrameyusteṡu te {11 teṡu ##K.##} viṡa- yeṡu:{12 tuṡu ##left out in A.## te viṡayeṡu ##in K only.##} cemaṃ{13 ca ##is added in K.## suvarṇaprabhāsottama{14 maṃ ##K.##}sūtrendra{15 sūtra ##A. C.##}rājaṃ vistareṇa saṃprakāśayeyu: | ya imānyevaṃrūpāṇi viṡayagatāti nānāvidhānyupadravaśatānyupadravasahasrānyupadrava{16 śatānyupadrava ##left out in C.##}śatasahasrāṇi{17 ṇyupadravaśatasahasrā ##left out in ##A.##} ca praśamayiṡyanti || yasya ca bhadanta{18 bhadanta ##left out in ##K.##} bhagavan manuṡyarājasya viṡaye te sūtrendra{19 ##From## sūtrendradhārakā ##till## ca teṡāṃ ##left out in ##K.##}dhārakā bhikṡavā dharmabhāṇakā upasaṃkrāntā bhaviṡyanti | ayaṃ ca manuṡyarāja imaṃ{20 manuṡyaraja imaṃ ##left out in ##A.##} suvarṇaprabhāsasūtrendrarājaṃ śrṇyāt | śrutvā ca teṡāṃ sūtrendra{21 sūtra ##C :##}dhārakāṇāṃ bhikṡūṇāṃ sarvapratyarthikebhya{22 ke ##left out in C.## ka K.##} ārakṡāṃ{23 kṡā ##T.##} kuryāt paritrāṇaṃ parigrahaṃ paripālanaṃ kuryāt | te vayaṃ bhadanta bhagavan catvāro mahārājā{24 jan ##A.## jāna ##C.##}stasya manuṡyarājasya sarvaviṡaya{25 rājā ##added in A.##}- gatānāṃ ca{26 ce ##K.##} sattvānāmārakṡāṃ kariṡyāma: paritrāṇaṃ{27 tra ##in all Mss. but K.##} parigrahaṃ paripālanaṃ śāntisva{28 steyenaṃ ##A.## stayanaṃ ##C.##}styanaṃ kariṡyāma: | yadā ca bhadanta bhagavan{29 sarva ##left out in C.##} sarvamanuṡyarāJa: sūtrendradhāra{30 rakā ##left out in K.##}kāṇāṃ bhikṡubhikṡuṇyupāsakopāsikānāṃ sarvasukhopa{31dhāreṇa ##A.## karaṇai: ##K.##}dhānai: sukhatāṃ{32 khi ##A.##} kuryāt | te{33 ##According to Tib. Some sentences are missing here.##} vayaṃ bhadanta bhagavan catvāro mahārājāstaṃ manuṡyarājaṃ{34 taṃ manuṡyarājaṃ ##left out in A.##} sarvarājebhya: satkrta{35 tya ##K.##}taraṃ kariṡyāmo gurukrtaṃ ca kariṡyāmo{36 ma: ##K.##} mānitaṃ ca pūjitaṃ ca sarvaviṡayeṡu ca prasaṃśanīyaṃ{37 samaraṇīyaṃ ##A.##} kariṡyāma: | atha khalu bhagavāṃścaturṇāṃ mahārājānāṃ{38 rājñā ##A.## rājāṃ ##C.##} sādhukāramadāt | sādhu sādhu mahārājā:{39 jān ##A.## jāna: ##C.##} sādhu sādhu yuṡmākaṃ mahārājā:{39 jān ##A.## jāna: ##C.##} | yathāpi te yūyaṃ pūrvajinakrtādhikārā {40 lo ##T. left out in A.##}avaropitakuśalamūlā {41 ddho ##K.##}bahubuddha{42 ṭi ##A. K.##}koṭīniyutaśatasahasraparyupāsitā dharmikāśca{43 dhāni ##A.##} dharmavādinaśca dharmeṇa devānāṃ ca manuṡyāṇāṃ ca rājatvaṃ kārayadhvam{44 ye ##K.##} yathāpi pūrvadīrgharātraṃ sarvasattvānāṃ hitacittā: sukhamaitrīcittā: sarvasattva- @038 hitasukhādhyāśayapratipannā: sarvāhitapratiṡedhikā:{1 ka: ##K.##} sarvasattvānāṃ sarvahitopasaṃhārābhiyuktā: | te yūyaṃ catvāro mahārājā{2 jān te ##A.## jāna te ##C.## jāna: te ##T.##}steṡāṃ manuṡyarājasya ca{3 sya ca ##T.##} suvarṇaprabhāsottama{4 sya ##is added in ##K.##}sūtrendrarājasya{5 tra ##C.##} pūjā{6 saṃskā ##K.##}satkārābhi- yuktānā{7 nāṃ ra ##A. C.##}mārakṡāṃ kariṡyata paritrāṇaṃ parigrahaṃ paripālaṃ śānti{8 svastyayanaṃ ##left out in A.##}svastyayanaṃ kariṡyata | tena yuṡmā- bhiścaturmahārājai: sa{9 ka ##A.##}balaparivārairanekaiśca yakṡaśatasahasrairatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ dharmanetryā{10 trī ā ##A. C. K. T.##}rakṡitā bhaviṡyati{11 nti ##K.##} paripālitā ca{12 śca ##K. T.##} parigrahītā ca bhaviṡyati | tena yuṡmākaṃ caturṇāṃ mahārāJānaṃ{13 rājñā ##A.##} sabala{14 ka ##A.##}parivārāṇāmanekeṡāṃ yakṡaśatasahasrāṇāṃ devānāṃ devāsurasaṃgrāme {15 mabhirūḍhānāṃ ##added in all Mss.##}jayo bhaviṡyati, asurāṇāṃ ca parijayo bhaviṡyati | {16 patrabhya: ##is added in A. and also## dharmatamebhya: ##in K. T.##}sarvaparacakra{17 parācatraprathama ##C.## paracakrapamartha ##T.##}pramardakasya suvarṇaprabhāsottama{18 sya ##added in all Mss.##}sūtrendrarājasyārthāya teṡāṃ sūtrendradhārakāṇāṃ bhikṡubhikṡuṇyupāsakopāsikānāmārakṡāṃ kariṡyata pari{19 ##left out in A. C. T.##}trāṇaṃ parigrahaṃ pari- pālanaṃ śāntisvastyayanaṃ kariṡyata || atha vaiśravaṇo mahārājo dhrtarāṡṭro mahārājo{20 jā ##A.##} virūḍhako{21 ##Left out in A.##} mahārājo virūpākṡo mahārāja utthāyāsanebhya ekāṃ{22 ekasā ##A.## ekāṃśā ##C. K. T.##}sāni cīvarai:{23 civalāni ##A.##} prāvrtya dakṡiṇāni jānumaṇḍalāni{24 dakṡiṇajānumandalaṃ ##A.##} prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan | ayaṃ bhadanta bhagavan, suvarṇaprabhāsottama{25 sya ##is added in T.##}sūtrendra- rājoínāgateídhvani yatra grāmanagaranigamajanapadarāṡṭrarājadhānīṡu{26 ni ##A.##} pracariṡyati{27 nti ##T.##} yasya yasya{28 ##Left out in A.##} manuṡyarājasya viṡayamanu{29 ye nu ##A.##}prāpto bhaviṡyati | kaścidbhadanta bhagavanmanuṡyarājo bhagavan{30 bhavati ||##A.## bhagavan || ##K.##} yenānena devendrasamayena{31 devaṃ ##C.##} rāja{32 ja ##left out in ##T.##}śāstreṇa rājatvaṃ {33 ko ##T.##}kārayet | asya suvarṇaprabhāsottamasya sūtrendrarājasya{34 ##from## ^ja ##till## sūtrendrarājaṃ ##left out in K.##} śrotā bhavaṃstāśca sūtrendradhārakā bhikṡubhikṡuṇyupāsakopāsikā: satkuryādgurukuryānmānayetpūjayetsatatasamitaṃ suvarṇaprabhāsottamasūtrendra{35 tra ##C.##}rājaṃ śrṇuyāt | anena dharmaśravaṇena saṃcodana{36 sarirodara ##A.## saṃcintayediamaṃ ##T.##}dharmāmrtapuṇyātmakānāma- smākaṃ{37 puṇyāṇyādakenātmakaṃ ##A.##} caturṇāṃ mahā {38 rājñā ##A.##}rājānāṃ {39 sabala ##C. K. T.##} sakalaparivārāṇāmanekeṡāṃ{40 kai ##T.##} ca {41 rākṡasa ##in C. only.##}yakṡarākṡasaśatasahasrāṇāmimān divyā- tmabhāvān mahataujasā{42 sāṃ ?} vivardhayet | mahāntaṃ vīryaṃ ca sthāma ca balaṃ cāsmākaṃ kāyeṡu teja:śri ya{43 śrī ##A.##}śca lakṡmī {44 lakṡmi cā ##A.## lakṡmīśca ##C. K. T.##}cāsmākaṃ vivardhayet || ten vayaṃ bhadanta bhagavaṃścatvāro mahārājā: sabala{45 jā: maka ##A.## nāna savala ##C.## jā: savara ##K.## jā: sabala ##T.##} @039 yakṡaśata{1 rākṡa ##for##} śata ##C.##}sahasrairadrśyadbhi:{2 nti ##A.## bhi: ##C.##} kāyātmabhāvairetarhi cānāgateídhvani yatra grāmanagara{3 raÖda ##left out in T.##}nigamajanapada{3 raÖ da ##left out in T.##}rāṡṭra- rājadhānīṡūpa{4 dhiṡa upasaṃ ##A.## nīsu saṃ ##C.## nīṡūpa ##T.##} saṃkramiṡyāma: tatrāyaṃ suvarṇaprabhāsottama: sūtrendrarāja: pracariṡyati | teṡāṃ ca manuṡya- | teṡāṃ ca manuṡya- rājānāmasya suvarṇaprabhāsottamasya sūtrendrarājasya śrotr#ṇāṃ mātāpitr#ṇāṃ{5 mānayitr#ṇāṃ ##C. T.##} pūjayitr#ṇāṃ cā{6 ā ##A.##}rakṡāṃ{7 kṡā ##T.##} kariṡyāma: | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ{8 ##Left out in A.##} śāntisvastyayanaṃ ca{9 tiṃ ##C.##} kariṡyāma: | teṡāṃ{10 ca ##left out in A.##} ca rājakulānāṃ teṡāṃ ca rāṡṭrāṇāṃ teṡāṃ ca viṡayāṇāmā{11 ##From## teṡāṃ ##till## śāntisvastyayanaṃ kariṡyāma: ##left out in K.##}rakṡāṃ kariṡyāma: | paritrāṇaṃ{12 ṇāṃ cāra ##C.## nāṃ āra ##T.##} parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ {13 ##Left out in A.##} śāntisvastyayanaṃ{14 śāntisvasteyata ##A.## śāntiṃ ##C.##} kariṡyāma: | tāṃ{15 te ##K.##}śca viṡayān sarvabhayopāyāsebhya: parimocayiṡyāma: paracakrāṇi ca pratinivartayiṡyāma: | ya: kaścit tasya manuṡyarājasya{16 syāsya ##K.##} suvarṇaprabhāsottamasya sūtrendra{17 tra ##C.##}rājasya śroturmānayitu: pūjayi{18 tu: || ##K.##}turanya: sāmantaka: pratiśatrurājā bhavet | yadā ca bhadanta bhagavaṃstasya{19 van (##without## asya ##or## tasya) ##A.## van asya ##C.##} sāmantakasya{20 kā#left out in C.##} pratiśatro rājña evaṃ{21 jña: || eva ##K.##} cittamutpādet{22dya ##A.## dye ##K. T.##} | soíhaṃ caturaṅgena {23 vara ##A.##}balakāyena sārdha{24 mantra ##A.##}masya viṡayamupasaṃkrameyaṃ vināśayitum{25 vināsayaṃti ##A.##} | tena khalu punarbhadanta bhagavān kālena tena samayenāsya suvarṇaprabhāsottamasya sūtrendrarājasya tejoínubhāvena tasya sāmantakasya pratiśatru{26 kra ##A.## tro ##C.##}rājasyānyai rājabhi: sārdhaṃ saṃgrāme bhaviṡyati | svaviṡayagatāśca viṡayavilopāśca bhaviṡyanti{27 ##This sentence is left out in A.##} | dāruṇāśca rājasaṃkṡobhā bhaviṡyanti | graharogāśca{28 grahagrā ##A.## grahārogā ##C.##} viṡaye{29 viṡaya ##A. C.##} prādubhūtā bhaviṡyanti | nānāvyākṡepa{30 dhikṡa ##K.##}śatāni viṡaye prādurbhūtāni bhaviṡyanti | yadā ca{31 ca ##left out in A.##} bhadanta bhagavaṃstasya sāmantakasya prati{32 śatro rājña: ##C.##}śatrurājasya svaviṡayagatānyevaṃrūpāṇi nānopadravaśatāni nānāvyakṡepaśatāni bhaveyu: | sa ca bhadanta bhagavan sāmantakapratiśatrurāja- ścaturaṅgiṇīṃ{33 nīn ##K.##} senāṃ yojayitvā paracakragamanāya svaviṡayānni{34 ni ##A. C.##}ṡkrānto bhavet{35 ##A. reads.## sāgha (soítha?) catula(raṃ)geṇa balakāyena viṡayamupasa(saṃ)kramittva(tu) kāmo bhavet | yatrāyaṃ ^sūtrendrarājā bhavet | tadviṡayavisayitukāyo bhavet ||} | yatrāyaṃ suvarṇa- prabhāsottama: sūtrendrarājo bhavet sa pratiśatrurāja: sārdhaṃ caturaṅgabalakāyena taṃ viṡayamupasaṃkramitu- kāmo bhavet | taṃ vināśitukāmo bhavet{36 ##This sentence is in K. only.##} | te vayaṃ bhadanta bhagavañcatvāro mahārājā:{37 jan ##A.## jāna: ##C.##} sa{38 ka ##A.##}balapari- vārā anekairyakṡarākṡasa{39 rākṡasa ##left out in A.##}śatasahasrairadrśyairātmabhāvaistatropasaṃkramiṡyāma: taṃ paracakra{40 maghānayājjapratinnaṃ ##A.## pranipannaṃ ##C. or we may read## madhyamamārgāpratipannaṃ.}madhvānaṃ mārgaprati- @040 pannaṃ tathaiva pratinivartayiṡyāmo nānāvyākṡepaśatāni copasaṃhariṡyāmo vighnāṃśca kariṡyāma: | yathā{1 ta ##C.##} ca{2 ##Left out in C. K.##} tatparacakraṃ na śa{3 kya ##K.##}kṡyati tatra viṡaya upasaṃkramitum | kuta: punarvināśaṃ kariṡyati || atha khalu bhagavāṃsteṡāṃ caturṇāṃ mahārājānāṃ sādhukāramadāt | sādhu sādhu mahārājā:{4 jāna: ##A.## jāṃ ##C.##} sādhu khalu punaryuṡmākaṃ mahārājānām | yadyūyamasyā asaṃkhyeyakalpakoṭīniyutaśatasahasrasamu- {5 dradā ##K.##}dānītāyā anuttarāyā: samyaksaṃbodherarthāya teṡāṃ manuṡyarājānāmasya ca suvarṇaprabhāsottamasya sūtrendrarājasya śrotr#ṇāmārakṡāṃ kariṡyatha | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ kariṡyatha | tāni ca rājakulāni {6 ca ##for## tāni ##in K.##}tāni nagarāṇi tāni ca rāṡṭrāṇi tāni ca viṡayāṇyā- rakṡayiṡyatha{7 āgurakṡayiṡya ##A.## ārakṡayitha ##I. K.##} | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ{8 ##In I. only.##} śāntisvastyayanaṃ kari- ṡyartha{9 ta: ##K.##} | tāni ca viṡayāṇi sarvamayopadravopasargā{10 gāpā ##in all Mss.##}pāyāsebhya: parimocayiṡyatha| paracakrāṇi ca nivartayiṡyatha | sarvajambudvīpagatānāṃ cāsya manuṡyarājasyākalahayābhaṇḍanayāvigrahayā vivādayau- tsukyamapapadyatha | yathā ca te yuṡmākaṃ caturṇāṃ mahārājānāṃ sabala{11rājñāsakala ##A.##}parivārāṇāmasmiñjambudvīpe teṡu caturṡu nagarasahasreṡu tāni caturaśītinagarasahasrāṇi teṡu teṡu viṡayeṡvabhirameyustena ca rājyai{12 rāhmai ##C.##}ścaryeṇābhirameyustena ca dhanaskandhena parasparaṃ na viheṭhayeyu: | na parasparaṃ viheṭhaṃ janayeyu: | svena ca yathā pūrvakarmopacayena rājatvaṃ pratilabheyu: | svena ca rājyaiśvaryeṇa ca tuṡṭā bhaveyu: | na ca paraspareṇa vināśayeyu: | na{13 rna ##K.##} viṡeya{14 ya ##K.##} vināśāya parakrameyu: || yathā cāsmiñjambudvīpe teṡu caturaśītiṡu viṡayanagarasahasreṡu tāni caturaśītirāja sahasrāṇi paraspareṇa hitacittāni maitrīcittāni{15 tra ##K.##} {16 suṡṭhu ##K. T.##}sukhacittāni paraspareṇa {17 ra ##A. T.##}kalahayābhaṇḍanayā- vigrahayāvivādayā sveṡu sveṡu{18 ##Left out in A. C.##} viṡayeṡvabhiramerantena puṇyena{19 puṇyena ##K. left out in all other Mss.##} caturṇāṃ mahārājānāṃ sabala{20 sakara ##A.##}parivārā- ṇāmayaṃ ca jambudvīpa: sphīto{21 sthito ##A.## sphīprakāsita ##K.##} bhaviṡyati | subhikṡaśca ramaṇīyaśc bahujanasamā{22 ma ##in all Mss. but K.##}kīrṇaścarddhaścau-{23 rddhaśca ##left out in A.## ojobalaśca ##C. A. T.## jovarttaraśca ##K.##}- jovataraśca bhaviṡyati | rtumāsārdhamāsasaṃvatsarāṇi ca sarvāṇi{24 ##Left out in C.##} samācārayuktāni bhaviṡyanti | ahorātraṃ grahanakṡatracandrasūryāśca samāgrahi{25 hī ##C.##}ṡyanti | kālena ca varṡadhārā: prthivyāṃ nipatiṡyanti | sarvajambudvīpagatāni ca {26 ##Left out in A.##}sattvāni sarvadhanadhānyasamrddhāni bhaviṡyanti | mahābhogāni cāmatsarāṇi ca{26 ##Left out in A.##} bhaviṡyanti | parity#gavanti daśakuśalakarmapatha{27 kṡa ##C.##}samanvāgatāni ca bhaviṡyanti | {28 tacchenāt ##added in K.##}yadbhūyasā sugatau svargaloka upapatsyante | devabhuvanāni cākīrṇāni bhaviṡyanti devairdevaputraiśca || @041 yatkaścinmahārājo bhaved ya itthamasya suvarṇaprabhāsattamasya sūtrendrarājasya śrotā bhavenmā- nayitā ca pūjayitā ca teṡāṃ ca sūtrendradhārakāṇāṃ bhikṡubhikṡuṇyupāsakopāsikānāmautsukyaṃ satkuryād gurukuryānmānayetpūjayet{1 kānāṃ satkāraṃ kuryāt || gurukāraṃ mānyanāṃ pūjanāṃ | ##A.##} | yuṡmākaṃ caturṇāṃ mahārājānāṃ {2 ka ##A.##}sabalaparivārāṇāmanekeṡāṃ ca yakṡaśatasahasrāṇāmanukampārthāya satatasamitaṃ{3 dharmaṃ ##added in all Mss. but C.##} suvarṇaprabhāsottamaṃ{4 ma ##A. C.##} sūtrendra{5 tra ##C.##}rājendraṃ śrṇvan | anena dharmaśravaṇasalilodakena yuṡmākametānyātmabhāvāni saṃta{6 samanta ##T.##}rpayet | mahataujasā yuṡmākametāni śarīrāṇi vivardhayet | mahacca yuṡmākaṃ vīryaṃ ca sthāma balaṃ ca vapuṡa:{7 vataye ##A.##} saṃjanayet | tejaśca śriyaśca lakṡmīśca{8 teja ca lakṡmī ca ##A.##} yuṡmākaṃ{9 kāye ##added in A.##} vivardhayet | tena ca manuṡyarājena mama śākyamunestathāgatasyārhata: samyak- saṃbuddhasyācintyā mahāvipulavistīrṇā pūjā krtā bhaviṡyati{10 nti ##A.##} | tena tasya{11 ca ##for## tasya ##in K.##} manuṡyarājenātītā- nāgatapratyutpannānāṃ buddhānāmanekeṡāṃ tathāgatānāṃ {12 ṭi ##A.##}koṭīniyutaśatasahasrāṇāmacintyā mahatī vistīrṇā sarvopakaraṇai: pūjā krtā bhaviṡyati {10 nti ##A.##} | tena tasya manuṡyarājasya mahatyārakṡā krtā bhaviṡyati{10 nti ##A.##} | tena ca tasya rājño{13 manuṡyarājasya ##A.##} rakṡāṃ{14 kṡā ##A. C. K. T.##} paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastrapari- hāraṃ{15 ##Left out in A.##} śāntisvastyayanaṃ krtaṃ bhaviṡyati{10 nti ##A.##} | agrama{16 hī ##C.##}hiṡyāśca rājaputrāṇāṃ ca sarvānta:purasya ca rājakulasya ca sarvasya mahatyārakṡā krtā bhaviṡyati{10 nti ##A.##} | paritrāṇaṃ parigrahaṃ paripālanaṃ śāntisvastyayanaṃ krtaṃ bhaviṡyati{10 nti ##A.##} | rājakulanivāsanyaśca sarvadevatā ojovattarāśca cittena sukhasaumanasyena samanvāgatā bhavitāro ratimanubhaviṡyanti{17 bhaviṡyati ##K.##} | tāni ca{18 ##Left out in T.##} rāṡṭrāṇi tāni ca viṡayāṇi cā{19 ##Id in A.##}rakṡitāni bhaviṡyanti | paripāci{20 ri ##A.## ci ##C. T.##}tāni cānutpīḍitāni cāka{21 ṇḍa ##in all Mss. but K.##}ṇṭakāni{22 ca ##added in K. T.##} bhaviṡyanti | sarvaparacakrānyavamardi- tāni cānupasargāṇi cānupāyāsāni ceti || evamukte vaiśravaṇo mahā{23 jā ##A.##}rājo dhrtarāṡṭro mahārājo{23 jā ##A.##} virūḍhako mahārājo virūpā{22 ca ##added in K. T.##}pākṡo mahā- rājaste sarve{24 ##Left out in ##A.##} bhagavantametadavocan | tena ca bhagavanmanuṡyarājena susnātagātreṇa bhavitavyaṃ sugandha- vāsanadhāriṇā navarucivastraprāvrtena nānālaṃkāravibhūṡitena bhavitavyam | ātmanaśca nīca- taramāsanaṃ pra{25 prajñāpa ##A.##}jñapayitavyam | tatrāsane niṡīditvā rājyamadamattena na{26 na ##Left out in A. C. K.##} bhavitavyam | na coccai rājñā{27 ca ##added in T.##} svayaṃ prajña{25 prajñāpa ##A.##}payitavyam | śāṭhyamānamadadarpavivarjitena cittenāyaṃ suvarṇaprabhāsottama: {28 tra ##C.##}sūtrendra- rāja: śrotavya: | tasya ca dharmabhāṇakasya bhikṡorantike śāstrsaṃjñotpādayitavyā | tena manuṡya- rājena tasminkāle tasminsamayeígramahiṡī rājaputrāśca rājaduhitaraśca sarvānta:puragaṇāśca{29 ṇa ##C. K. T.##} priyahitābhyāṃ prekṡitavyā:{30pra ##I. T.##} | priyavacanaiścāgramahiṡī rājaputrāśca rājaduhitaraśca sarvānta:puragaṇāśca @042 ālapayitavyā: | nānāvicitrāśca dharma{1 mana ##A.## maṇa ##I.##}śravaṇapūjā ājñāpayitavyā: | acintyayā{2 īcatiyā ##A. I. T.##}tulyayā prītyātmānaṃ saṃtarpayitavyam | aci{3 nte ##A. K. T.##}ntyena prītisukhena sukhāpayi{4 sukhāvati ##A. C.## payi ##I.## vayi ##T.##}tavyam | sukhendriyeṇa ca bhavitavyam{5 sukhaṃvyam | ##repeated in all Mss., but left out in Tib.##} | ātmanaśca mahābalena bhavitavyam mahatā praharṡeṇātmā praharṡayitavya: | mahatā premajātena dharmabhāṇaka:{6 kasya ##K.##} pratyutthā{7 cchā ##I.##}tavya: || evamukte bhagavāṃstāṃścaturo mahārājānetadavocat | tasmiṃśca khalu punarmahārajā:{8 jān ##A.##} {9 ##Left out in C.##}kāle tasmin{9 ##Left out in C.##}samaye tena manuṡyarājena sarvaśvetāni pāṇḍurāṇi navarucivastrāṇi prāvaritavyāni | nānāvibhūṡaṇālaṃkārairātmā samalaṃkartavya:{10 svetavastraparigrhītavyaṃ ##added in A.## śvetacchatraṃ pari ##Tib.##} | mahatā rājānubhāvena mahatā{11 tyā ##K.##} rājavyūhena{12 hayā ##K.##} nānā- vicitraratna{13ratna ##in A. only.##}maṅgalaparigrhītaistato rājakulādabhiniṡkramitavyam | tasya ca dharmabhāṇakasya bhikṡ pratyu{14 pratyutpadga ##I.##}dgamanāya gantavyam | tatkasya heto: ? yāvanti manuṡyarājastatra padāni bhāvayati{15 jān tatra pradānati ##A.## nti ##T.##} tāvanti kalpakoṭīniyutaśatasahasrāṇi saṃsārātparāṅmukhāni kariṡyati{16 nti ##A.##} tāvatāṃ cakravartirājakula- koṭī{17 ti ##A.## ṭhi ##K. T.##}niyutaśatasahasrāṇāṃ lābhī bhaviṡyati{16 nti ##A.##} | yāvanti sa{18 sa ##left out in C.##} tatra padānyatikramiṡyati{16 nti ##A.##} tāvatāṃ caiva drṡṭadhārmikeṇācintyena{19 kānāṃ dūrvicchinnaṃ ##in all Mss.##} mahatā rājyaiśvaryeṇa vivardhiṡyate | anekakalpakoṭīniyutaśatasahasrāṇā- mudārodārāṇāṃ cāvasthānānāṃ saptaratnamayānāṃ divyavimānānāṃ lābhī bhaviṡyati{16 nti ##A.##} | anekeṡāṃ ca divyodārāṇāṃ mānuṡyakāṇāṃ rājakulaputraśata{20 rājaśata ##left out in C.## kula ##id. in T.##}sahasrāṇāṃ{21 rājakulaputraśatasahasrāṇāṃ ##left out in Tib.##} lābhī bhaviṡyati{16 nti ##A.##} | sarvatra ca jātiṡu mahai{22 he ##A. C.##}śvaryaprāpto bhaviṡyati | dīrghāyuṡkaśca bhaviṡyati | ciraṃjīvī{23 ra ##K.##} ca bhaviṡyati | pratibhāṇavāṃścā- deya{24 da ##in all Mss. but T.##}vacanaśca yaśasvī ca suviśālakīrtiśca bhaviṡyati | sadevamānuṡāsurasya lokasya sukhitaśca bhaviṡyati | udārodārāṇāṃ ca divyamānuṡyakāṇāṃ sukhānāṃ lābhī bhaviṡyati | mahābalaśca mahānagna{25 mahānamāricāna ##K.##}balavegadhārī cābhirūpa: prāsādiko darśanīya: paramayā śubhavarṇapuṡkaratayā samanvāgataśca bhaviṡyati | sarvatra jātiṡu tathāgatasamavadhānagato bhaviṡyati sarvakalyāṇamitrāṇi ca prati- lapsyate | {26 yo ##added in I.##}aparimitapuṇyaskandhasya parigrhīto bhaviṡyati || imānyevaṃrūpāṇi mahārājaguṇānuśaṃsāni saṃpaśyamānena tena rājñā dharmabhāṇako{27 kā ##A. I. ##ka: ##C.## ko ##T.##} yojanā- tpratyutthātavya: | tasya dharmabhāṇakasyāntike śāstrsaṃjñotpādayitavyā | evaṃ cittamutpādayitavyam | adya mama śākyamunistathāgatoírhansamyaksaṃbuddha iha rājakule pravekṡyati | adya mama śākyamuni- stathāgatoírhansamyaksaṃbuddha iha rājakule svajanamanuśāsiṡyate | sarvalokavipratyaya{28 vipratyanīkaṃ ##in all Mss.##}nīyaṃ dharmaśravaṇaṃ @043 śroṡyāmi | adyāhamanena dharmaśravaṇenāvaivartiko bhaviṡyāmyanuttarāyāṃ samyaksaṃbodhau | adya mayā tathāgatakoṭi{1 ṭi ##A. K. T.##}niyutaśatasahasrāṇyārāgitāni bhaviṡyanti | adya mayātītānāgatapratyu- tpannānāṃ buddhānāṃ bhagavatāmacintyā {2 ##Left out in A.##}mahatī vipulā vistīrṇā pūjā krtā bhaviṡyati | adya mama narakagatitiryagyoniyamalokadu:khānyantaśa: samucchinnāni bhaviṡyanti | adya mayānekānāṃ brahmendrarājatva{1 ṭi ##A. K. T.##}koṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlabījānyavaropitāni{3 rupā ##A.## rutpā ##C.## rūptā ##K. T.##} bhaviṡyanti | adya{4 ##The whole sentence is left out in T.##} mayānekānāṃ śakrakoṭī{1 ṭi ##A. K. T.##}niyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūlā{5 mūlabījā ##K.##}nyavaropitāni{6 vataptā ##A.## varūpnā ##A.## ropitā ##K.## rūptā T.##} bhaviṡyanti | adya mayānekāni cakravartirāja{1 ṭi ##A. K. T.##}koṭīniyutaśatasahasrātmabhāvapratilabdhānāṃ kuśalamūla{7 prati^ la ##left out in all Mss.##}bījānyavaropitāni bhaviṡyanti{8 ti ##A.##} | adya mayā sattvakoṭī{9 ṭi ##A. K. T.##}niyutaśatasahasrāṇi saṃsārātpari- mocitāni bhaviṡyanti{8 ti ##A.##} | adya mayācintya{10 ntyā ##K.##}suvipulavistīrṇāpāramitapuṇyaskandha: pari{11 hi ##A.## hā ##T.##}grhīto bhaviṡyati | adya mama sarvānta:purasya mahatyārakṡā krtā bhaviṡyati | adya mama {12 mahā ##is added in A.##}rājakuleícintyā samaviśiṡṭānuttarā mahatī śānti: krtā bhaviṡyati svastyayanaṃ ca | adya mamāyaṃsarvaviṡaya ārakṡito bhaviṡyati | paripālitaścānutpīḍitaścānutkaṇṭhi{13ṇṭha ##A.##}kaśca sarvaparacakrānavamarditaścānupasarga- ścānupāyāsaśca bhaviṡyati || yadā ca mahārājā:{14 jan ##A.##} sa manuṡyarājoínenaivaṃrūpeṇa saddharmagauraveṇa suvarṇaprabhāsottamasūtrendra- rājadhārakā bhikṡubhikṡuṇyupāsakopāsikā: satkuryādgurukuryān{15 mānayeddha asmākaṃ ##A.## gurukuryān ##left out in C.##}mānayedyuṡmākaṃ caturṇaṃ mahārājānāṃ sabala{16 ka ##A.##}parivārāṇāṃ teṡāṃ ca devagaṇānāmanekeṡāṃ ca yakṡaśatasahasrāṇāṃ mahā{17 ##This seems to be## tathā ##copied wrongly. The passages beginning with## mahā ##here and ending with## bhaviṡyanti ##p. 45, 1. 7 are found in all Mss. directly after## sahasrāṇi ##p.46, 1 23. But this Transposition is evidently due to the scribeís oversight, for it makes the whole context unintelligible. The restoration has been effected by the aid of the Tibetan and Chinese translations.##} (tathā) dharmāṅgapratyakṡaṃ dadyāt{18 dadyānyana ##A.## dayā ##C.## dadyā: ##K. T.##} yena caivāsau {19 caināmau ##T.##} manuṡyarāja:{20 ja ##A.## jā ##C.##} puṇyabhisaṃskāreṇa kuśalābhisaṃskāreṇa ca tenaiva cātmabhāvena ca drṡṭadhārmikeṇācintyena mahatā rājyaiśvaryeṇa{21 ryatāṃ ##in all Mss.##} vivardhayiṡyati | drṡṭadhārmikeṇācintyena{22 cirte ##A.##} ciṃte ##T.##} mahatā rājatejasā{23 rājanaisvaryyasya ##A.##} samanvāgato bhaviṡyati{24 nti ##A.##} | śriyā ca tejasā ca lakṡmyā cālaṃkrto bhaviṡyati{24 nti ##A.##} | sarvapratyarthikāśca sarvaśatravaśca{25 ##Left out in C.##} sahadharmeṇa sunigrhītā bhaviṡyanti || @044 evamukte catvāro mahārājā{1 jāno ##A. without## mahā} bhagavantametadavocan{2 t ##A. T. m ##C.##} | ya: kaścidbhadanta bhagavanma- nuṡyarājo bhavet soínenaivaṃrūpeṇa dharmagauraveṇemaṃ suvarṇaprabhāsottamaṃ sūtre{3 tra ##C.##}ndrarājaṃ śrṇuyāt | tāśca sūtrendradhārakā bhikṡubhikṡuṇyupāsakopāsikā: satkuryādguru{4 saṃjhāyā: ##for## satkuryād ##A.##}kuryānmānayetpūjayet | asmākaṃ caturṇāṃ mahārājānāmarthāya tadrājakulaṃ {5 saṃ ##C.## śodhitaṃ ##left out in A.##}suśodhitaṃ śodhayet | nānāgandhodaka- saṃsiktaṃ kuryāt | taṃ ca dharmaśrāvaṇamasmābhiścaturbhiśca mahārājai: sārdhaṃ sādhāraṇaṃ śrṇyā- dātmanoírthāya {6 saceddeva ##K.##}sarvadevatā{7 tāṃ ##in all Mss.##} ca kiṃci{8 tāvatki ##C. T.##}nmātraṃ kuśalaṃ pratya{9 tyaṃ ##C. T.##}kṡaṃ dadyāt | samanantaraniṡaṇṇasya ca bhadanta bhagavaṃstasya bhikṡordhamāsanagatasya tena manuṡyarājenāsmākaṃ caturṇāṃ mahārājānāmarthāya nānāgandhā dhūpayitavyā: | sahadhūpiteṡu bhadanta bhagavaṃstasya suvarṇaprabhāsottamasya sūtrendra{10 tra ##C.##}- rājasya pūjārthāya nānāgandheṡu nānāgandhadhūpa{11 dhūpa ##in K. only##}latā ni{12 nānāgaṃdhaparatāṇicariṡyanti ##A.## nānāgandheṡu 2 paratā niścaraṃti}ścaranti | tasminneva kṡaṇalavamuhūrte'smākaṃ{13 tte'smā ##K.##} {14kañcārmmāhā ##T.## ca ##left out in C. From## catu^ ##till## ^sena akasmākaṃ ##left out in A.##}turṇāṃ mahārājānāṃ svakasvakabhavanagatānyuparyantarīkṡe nānāgandhadhūpalatāchattrāṇi saṃsthāsyanti | udārāṃśca gandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsā: prādurbhavi{15 rbha ##C.##} ṡyanti | tena{16 taiścāvabhāsaira^ ? ##see also 1. 18 below; p. 45, 1. 6, 88, 16##} cāvabhā- senāsmākaṃ bhavanānyavabhāsitāni bhaviṡyanti | {17 brā ##A.##}brahmaṇa: sahāṃpate: śakrasya ca{18 ca ##left out in C.##} devānāmindrasya sarasvatyāśca mahādevyā drḍhāyāśca mahādevyā: śriyaśca mahādevyā: saṃjayasya{19 jña ##A.## jana ##C. T.##} ca mahāyakṡa- senāpatermā{20 rmā#A.##}ṇibhadrasya ca mahāyakṡasenā{21 pataya: hāri ##A##.}paterhārītyāśca pañcaputraśataparivā{22 dā ##A.##}rāṇā{23 yā: || a ##K.##}manavataptasya ca nāgarājasya{24 sāgaranāgarājasya ##added in Tib.##} caiteṡāṃ{25 e ##A.##} bhadanta bhagavansvakasvakabhavanagatānām | tena kṡaṇalavamuhūrte{26 nā ##C. T.##}noparyanta- rīkṡe nānāgandhadhūpalatāchattrāṇi{27 cchātrā ##K.##} saṃsthāsyanti | udārāṃśca nānāgandhānāghrāsyanti | suvarṇa- varṇamayāścāvabhāsā: prādurbhaviṡyanti | tayā cāvabhāsayā{28 ##Se Note No. 16 above.##} sarvabhavanānyavabhāsitāni bhaviṡyanti || evamukte bhagavāṃścaturo mahārājānetadavocat | na kevalaṃ yuṡmākaṃ caturṇāṃ mahārājānāṃ svakasvakabhavanagatānāmuparyantarīkṡagatāni nānāgandhadhūpalatāchattrāṇi saṃsthāsyanti | tatkasya heto: ? sahapradhūpitāśca mahārājāstena manuṡyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendra- rājasya pūjopasthānāya | tataścaiva dhūpa{29 kuṭacchu ##in all Mss.##}kuṇḍahastaparigrhītā nānāgandhadhūpalatā niścariṡyanti | tena kṡaṇalavamuhūrtena sarvasyāmasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yatra koṭīśataṃ{30 ṭi ##A. K. T. the same throught, so it will not be mentioned hereafter unless it differs.##} candrāṇāṃ @045 koṭīśataṃ sumerūṇāṃ{1 ##T. adds## parūṇāṃ} parvatarājānāṃ koṭīśataṃ cakravāḍamahācakravāḍānāṃ parvatarājānāṃ koṭīśataṃ caturmahā{2 mahā ##left out in C.##}dvīpānāṃ koṭīśataṃ caturmahārājakāyikānāṃ devānāṃ koṭīśataṃ trayastriṃśānāṃ devānāṃ koṭīśataṃ yāvannaivasaṃjñānā{3 saṃjhānā ##left out in A. K. T.##} saṃjñāyatanopagānāṃ devānām | sarvatra ca teṡu trisāhasramahāsāhasraloka- dhātukoṭīśateṡu trayastriṃśeṡu devanikāyeṡu{4 ##T. adds## devakāyeṡu.} sarveṡāṃ ca devanāgayakṡagandharvāsuragaruḍakiṃnaramahoragāṇāṃ ca bhavanagatānāṃ coparyantarīkṡa{5 kṡe ##C. T.##}gatāni nānāgandhadhūpalatā{6 ##The portion## latā-bhaviṡyanti ##is repeated, due to the transposition noted before, with more or less variations in all Mss. except A. where it is left out . We may add that the repeated lines have been somewhat tampered with in order to adjust the incongruity resulting from misplacement.##}chattrāṇi saṃsthāsyanti | udārāṃśca nānāgandhānāghrāsyanti | suvarṇavarṇamayāścāvabhāsā: prādurbhaviṡyanti | tā{7 ##See p. 44, note16.##}bhiścāvabhāsābhi: sarva- bhavanānyavabhāsitāni bhaviṡyanti | ratna{8 ratna ##in all Mss.##}cchatrāṇi saṃsthāsyanti | udārodārāñca{9 ṇāṃ ca ##in all Mss.##} gandhānāghrā- syanti{10 gandhānāṃ prāpsyati ##in all Mss.##} sarvadevabhavaneṡu suvarṇavarṇāvabhāsā: prādurbhaviṡyanti | tena cāvabhāsena{7 ##See p. 44, note 16.##} sarvadevabhavanānyava- bhāsitāni bhaviṡyanti | yathā trisāhasramahāsāhasrāyāṃ lokadhātau sarvadevabhavanānyuparyantarīkṡe tāni{11 ##In T only.##} nānāgandhadhūpalatāchattrāṇi saṃsthāsyanti | tathā cāsya mahārājā: suvarṇaprabhāsottamasya sūtrendra{12 tra ##C.##}rājasya tejasā kuṇḍahastena dhūpitāstena{13 varasahasradhūpitā tena ##in all Mss.##} manuṡyarājena nānāgandhā asya suvarṇaprabhāsottamasya sūtrendrarājasya pūjārthāya nānāgandhadhūpalatāchattrāṇi saṃsthāsyanti | tena kṡaṇalavamuhūrtena samantā- ddaśasu dikṡvanekeṡu gaṅgānadīvālukopameṡu buddhakṡetra{14 ṭi ##A.K.##}koṭīniyutaśatasahasreṡvanekeṡāṃ gaṅgānadī- vālukāsamānāṃ tathāgata{15 ṭi ##A. K.T.##} koṭīniyutaśatasahasrāṇāmuparyantarīkṡe tāni{16 kṡa ##A. T.##} nānāgandhadhūpalatāchatrāṇi saṃsthāsyanti | teṡu vālukopameṡu bu{15 ṭi ##A. K. T.##} ddhakoṭīniyutaśatasahasreṡvu{17 ##From## udāra ##till## sahasrāṇi ##is left out in A.##}dārodārānnānāgandhadhūpānāghrāsyanti | suvarṇavarṇamayāvabhāsā:{18 sā ##A. K. T.## sa ##C.##} prādurbhaviṡyanti {19 ti ##in all Mss.##} | tena{20 ##See p. 44, note 16.##} cāvabhāsena tānyanekāni gaṅgānadīvālukopa{21 kāsa ##K. T.##}māni buddhakṡetra{15 ṭi ##A. K.T.##}koṭīniyutaśatasahasrāṇyavabhāsitāni bhaviṡyanti | samanantaraprādurbhūtāni ca mahārājā imānyevaṃrūpāṇi {29}mahāprātihāryāṇi tānyanekāni gaṅgānadīvālukāsamāni{22 kopa ##T.##} buddhakṡetra{15 ṭi ##A .K. T.##}koṭīniyuta- śatasahasrāṇi {23 prati^ ^staṃ ca ##left out in A.##}pratiṡṭhitāstathāgatāstaṃ ca dharmabhāṇakaṃ{24 nakasya ##A.## ka ##T.##} samanvāhariṡyanti | sādhukārāṇi ca pradāsyanti sādhu sādhu{25 sa ##is added in T.##} satpuruṡa sādhu punastvaṃ satpuruṡa | yastvamimamevaṃrūpaṃ gambhīramevaṃ gambhīrārtha- mevaṃ gambhīrāvabhāsameva{26 na ##K. left out in A.##}macintyaguṇadharmasamanvāgataṃ suvarṇaprabhāsottamaṃ{27 ma ##A. C.##} sūtrendra{28 tra ##C.##}rājaṃ vistareṇa saṃpra- @046 kāśayitukāma: | na caite sattvā {1 iva svarena ##A.##}itareṇa kuśalamūlena samanvāgatā bhaviṡyanti | ya imaṃ suvarṇa- prabhāsottamaṃ{2 ma ##A. C.##} sūtrendra{3 tra ##A. C.##}rājamantaśa: śroṡyanti, prāgevodgrahīṡyanti dhārayiṡyanti likhiṡyanti{4 ##Left out in A.##} likhāpayiṡyanti vācayiṡyanti{5 ##A. adds## deśayiṡyanti} paryavāpsyanti | vistareṇa parṡadi saṃprakāśayiṡyanti deśa{6 ##From## deśa ##till## bhāvayiṡyanti ##left out in A.##}yiṡya- ntyudde{7 uddi ##T.##}kṡyanti svādhyāyiṡyanti yoniśo manasi bhāvayiṡyanti | tatkasya heto: ? sahaśravaṇenāsya puruṡasya suvarṇaprabhāsottamasya sūtrendra{8 tra ##C.##}rājasyānekāni bodhisattva{9 ṭi ##C. K. T.##}koṭīniyutaśatasahasrāṇyavaivarti- kāni bhaviṡyantyanuttarāyā: samyaksabodhe: || atha khalu tāni samantāddaśasu di{10 keṡu ##is added in A.##}kṡu gaṅgāna{11 di ##A.##}dīvā{12 kāsa ##A.K.T.##} lukopameṡu buddhakṡetrakoṭīniyutaśata- sahasreṡvanekāni tathāgatakoṭīni{13 koṭīnī#left out in A.##} yutaśatasahasrāṇi svakasvake{14 svakeṡu bu ##id. in A.##}ṡu buddhakṡetreṡu pratiṡṭhitāni tena kālena tena samayenaika{15 pā ##A.## pa ##C.K.T.##} pādenaikavācaikasvaranirghoṡeṇa tasya dharmabhāṇakasya bhikṡordharmāsanagatasyaita- dūcu: upasaṃkramiṡyasi tvaṃ satpuruṡānāgateídhvani bodhi{16 maṇḍalaṃ ##A. K.##} maṇḍapam | pradarśayiṡyasi tvaṃ satpuruṡa bodhimaṇḍavarāgragato drumarājamūlopaviṡṭa:{17 pra ##K.##} sarvatrailokyaprativiśiṡṭāni sarvasattvāṃstri{18 bhutabhava ##added in K.##}kālāntarāṇi vratatapaścaraṇabalā{19 nā ##left out in T.##}dhānānyadhiṡṭhitānyanekāni duṡkarakalpa{20 kalpa ##left out in C.##}koṭīniyutaśatasahasrāṇi samalaṃkariṡyasi tvaṃ satpuruṡa bodhi{16 maṇḍalaṃ ##A. K.##}maṇḍam | paritrā{21 trāsayi ##C.##}yiṡyasi tvaṃ satpuruṡa sarvāstrisāhasra- mahāsāhasralokadhātūn | parājayiṡyasi tvaṃ satpuruṡa {22 ##A. adds## bodhimaṇḍava}drumarājamūlopaviṡṭa: krtimarūpaparama- bī{23 bhīmūsa ##A.## vībhartsa ##C.## vihatsa ##K.## vibhatsa ##T.##}bhatsadarśanaṃ nānāvikrtarūpamacintyamārasainyam | abhisaṃbho{24 abhīsabhāpsya ##A.## sabhartsya ##C.## simbhotsya ##I.## saṃbhatsya ##T.##}tsyasi tvaṃ satpuruṡa bodhimaṇḍa- varāgragatoínupamapraśāntavirajaska{25 kaṃ ##C.##}gambhīrāmanuttarāṃ samyaksaṃbodhim | pravartayiṡyasi tvaṃ satpuruṡā- ryasāradrḍhavajrāsanopaviṡṭa: sarvajanābhisaṃstutaṃ paramagambhīraṃ dvādaśākāramanuttaradharmacakram | parāhani{26 ci ##A.##}ṡyasi tvaṃ satpuruṡāNuttaraṃ dharma{27 gañca ##in T. only. From## dharma ##till## tathā ##left out in A.##}gañjavādyam | āpūrayiṡyasi tvaṃ satpuruṡānuttaraṃ {28 mahā ##in T. only.##}mahādharma- śaṅkham | ucchrayi{29 ucchrapayi ##C.##}ṡyasi tvaṃ satpuruṡa mahādharmadhvajam | prajvalayiṡyasi tvaṃ satpuruṡānuttarāṃ dharmolkām | pravarṡayiṡyasi tvaṃ satpuruṡānuttaraṃ mahādharmavarṡam | parāja{30 parāje ##C.##}yiṡyasi tvaṃ satpuruṡānekāni kleśaśatasahasrāṇi | pratārayiṡyasi tvaṃ satpuruṡānekāni sattva{31 ṭi ##K. T.##}koṭīniyutaśatasahasrāṇi subhīmānmahābhayasamudrāt | parimocayiṡyasi tvaṃ satpuruṡānekāni sattva{31 ṭi ##K. T.##} koṭīniyutaśatasahasrāṇi saṃsāracakrāt | ārāgayiṡyasi tvaṃ satpuruṡānekāni tathāgata{31 ṭi ##K. T.##}koṭīniyutas8atasahasrāṇi{32 ##See p. 83, note. 17.##} || @047 evamukte catvāro mahārājā{1 jāno ##C.##} bhagavantametadavocan | asya{2 ca added in C.##} bhadanta bhagavansuvarṇaprabhāso- ttamasya sūtrendra{3 sūtra ##the same throughout in C.##} rājasyemānyevaṃrūpāṇi {4 ṡṭāṃ ##A.##}drpdhārmikāṇi māra {5 raṃ ##I.##}parājayikāni ca guṇāni saṃpaśyamānasya buddhasahasrāvarupta{6 luka ##A.##}kuśalamūlasya manuṡyarājasyānukampā {7 kaṃpā a ##A.## kaṃpā cā ##C.## kaṃpāccā ##T.##} parimitapuṇyaskandhaparigrahaṃ saṃpaśyamānāste vayaṃ bhadanta bhagavaṃ{8 van ca ##A. C. K.## vana ca ##T.##} ścatvāro mahārājā:{9 jān ##A.## jāna: ##C.##} sa{10 ka ##A.##} balaparivārā{11 rāṇāṃma ##A.##} anekairya{12 kai yakṡa ##A. C. K. T.##} kṡaśatasahasrai: sārdhaṃ svabhavanagatā nānāgandhadhūpalatāchattrā: saṃcoditā: samānā adrśyairātmabhāvairyena tasya manuṡyarājasyopa{13 syāpa ##A. C.## syopa ##T.##}gata- saṃskārakūṭa{14 saṃ ##C.##}suśobhitaṃ nānāgandhodaka {15 saṃ ##in C. only.##}susaṃsiktaṃ nānālaṃkāra{16 laṃkā ##left out in A.##}samalaṃkrtaṃ rājakulaṃ tenopasaṃkrami- ṡyāmo dharmaśravaṇāya | brahmā ca sahāṃpati: śakraśca devānāmindra: sarasvatī ca mahādevī śrī{17 śrīyaśca ##A.## śrī ca ##C.## śrīśca ##T.##}śca mahādevī drḍhā ca prthivīdevatā saṃjayaśca mahā{18 mahā ##left out in C.##}yakṡasenāpatiraṡṭāviṃśatimahāyakṡasenāpatayaśca maheśvaraśca devaputro vajrapāṇi{19 śca ##left out in T.##}śca guhyakādhipatirmāṇibhadraśca mahāyakṡasenāpatirhārītī ca lañcaputraśataparivārā anavataptaśca nāgarāja: sāgaraśca{20 ##Left out in A.##} nāgarāja:{20 ##Left out in A.##} | anekāni {21 ni ##left out in T.##} ca devakoṭīni- yutaśatasahasrāṇyadrśyairātmabhāvairyena tasya manuṡyarājasya tatra ta{22 yatra yatu śataparivārāṃ | (##for## tatra taṃ) ##K.##} nānālaṃkārasama{23 kārasamalaṃ ##left out in A.##}laṃkrtaṃ rāja {24 kāra ##in all Mss.##}kulaṃ yatra tasya dharmabhāṇakasya bhikṡo:{25 bhikṡo: ##left out in A.##} puṡpābhikīrṇāyāṃ dharaṇyāṃ śaucapra{26 pari (##for## pra) ##A.##} grhītaṃ nānālaṃkāra- samalaṃkrtaṃ {27 yatra ##in C. only##} yatra{27 yatra ##in C. only##} dharmāsanaṃ prajñaptaṃ tatra{28 tatra ##left out in C.##} bhaviṡyanti {29 ##In A. only.##} dharmaśravaṇāya || te vayaṃ bhadanta bhagavaṃścatvāro mahārājā{30 jān ##A.## jāna ##C.##} anekairyakṡaśatasahasrairebhiśca sarvai: sārdhaṃ samagrā bhaviṡyāmastasya manuṡyarājasya kalyāṇamitrasahāyakasya kalyāṇasaṃprāpakasyā{31 anuttara ##in K. only.##}nuttaramahārasodā ra{32 mahā: māndāra ##A.##}- dāturanena dharmāmrtarasena saṃtarpitā: saṃtarpya tasya manuṡyarājasyārakṡāṃ kariṡyāma: | paritrāṇaṃ pari- grahaṃ paripālanaṃ śānti{33 ntiṃ ##C.##}svastyayanaṃ kariṡyāma: | tasya rājakulasya ca nagara{34 ra ##left out in T.##}sya ca viṡa {35 ṡa ##id.##}yasya ca rakṡāṃ kariṡyāma: | paritrāṇaṃ parigrahaṃ paripālanaṃ śānti {33 ntiṃ ##C.##}svastyayanaṃ kariṡyāma: | tacca viṡayaṃ sarvopadravopasargopāyāsebhya: parimocayiṡyāma iti || ya: kaści{36 ke ##A.##}dbhadanta bhagavanmanuṡyarājo bhavet | yaśya ca manuṡyarājasya viṡayeíyaṃ{37 yo suvarṇaprabhāsottamasya sūtrendrarājasya pracaret ##A.## ya: su^ ##T.##} sūtrendra {38 yāvaccāsau ##C.##}- rāJa: saṃpracaret | yadā {38 yāvaccāsau ##C.##}cāsau bhadanta bhagavanmanuṡyarāJa:{39} suvarṇaprabhāsottamasya sūtrendra{40}rājasya @048 dhārakān{1 kā ##A. T.## kāṃ ##C. K.##} bhikṡubhikṡuṇyupāsakopāsikā {2 kā: ##C.##} na{3 na ##left out in A. C.##} satkuryānna gurukuryānna mānayenna pūJayet | asmākaṃ caturṇāṃ mahārājānāmanekāni yakṡakoṭīniyutaśatasahasrāṇyanena dharmaśravaṇenainena{4 sahaśrānyanekāni dharma sravanye | etena ##A.## ^ṇena anena ##C.## sahasrānyanekāni dharmaśravaṇena | etena ##k. T.##} dharmāmrta{5 ta ##left out in T.##}rasena na{6 ##In I only.##} saṃtarpayeranna{7 yenna ##in all Mss.##} pratimānayeran {8 yet ##in all Mss.##} | imāni{9 ni ##left out in A.##} divyātmabhāvāni mahatā tejasā na vivardhayenna cāsmākaṃ vīryaṃ ca {10 maṃ ##A.##}sthāma ca balaṃ ca saṃjanayet | tejaśca śriyaśca lakṡmīṃ {11 lakṡmi cā ##A.## lakṡmī ##c.## lakṡmī cā ##T.##} cāsmākaṃ kāyeṡu na vivardhayet | na teípi vayaṃ bhadanta{12 ##In C. only.##} bhagavaṃścatvāro mahārājā:{13 jān ##A.## jāna: ##C.##} {14 ka ##A.##}sabalaparivārā anekairyakṡakoṭī- niyutaśatasahasraistasya ca viṡaye{15 ya ##A.##} rakṡāṃ kariṡyāma: | bhadanta bhagavanviṡayamasmākamupe{16 to ##A.## ka: ##C.##}kṡanta: sarvaviṡayavāsino devagaṇāstaṃ{17 drauvagaṇāt ##A.## du:śaraṇāstam ##C.## dau:śaraṇāstaṃ ##T. lhhi. tshogs Tib.##} viṡayamupekṡyanti {18 viravayadūpyakṡyanti ##A.## viṡayaṃ dukṡyaṃti ##C.## viṡayaṃ upekṡyaṃti ##T.##} | devatāśca bhadanta bhagavantaṃ{19 taṃ ##left out in C.##} viṡaya- mupekṡyante || tatra tatra{20 ##In C. only.##} viṡaye nānāvidhā{21 vidyā ##left out in T.##} viṡayalopā{22 viropā ##A.## lokā ##T.##} bhaviṡyanti{23 ti ##A.##} | dāruṇāni ca {24 saṃkṡātāni ##A.##}rājasaṃkṡobhāni bhaviṡyanti{23 ti ##A.##} | sarvaviṡayagatāni ca sattvāni kalahajātāni bhaviṡyanti | bhaṇḍanajātāni vigrhītāni vivā{25 vi ni ##left out in T.##}damāpannāni{25 vi ni ##left out in T.##} nānāvidhāśca graharogā viṡaye prādurbhaviṡyanti | nānādigabhya āgatāścolkā{26 lka ##T.##}pātā: prādurbhaviṡyanti | grahanakṡatrāṇi ca paraspareṇa viruddhāni bhaviṡyanti | sūryapratirūpakāṇi {27 sasitpādayāṃ drakṡanti ##A.## ca sanatpādayi^ ##C.## śaśīnyū^ ##K.##}śaśina utpādayiṡyanti {27 sasitpādayāṃ drakṡanti ##A.## ca sanatpādayi^ ##C.## śaśīnyū^ ##K.##} | candra{28 ca u ##A.## caṇḍa ##C. I.##} grahāśca bhaviṡyanti | sūryagrahāśca satata- samitaṃ{29 satataṃ samītaṃ ##A.##} gaganā{30 ṇā ##K. T.##}ntaragatau sūryacandramasau no{31 na ##A.## nā ##C.##} drkpathagatau bhaviṡyata:{32 nti ##in all Mss. but K.##} | ulkāpātasadrśavarṇāni pariveśa{33 sa ##A.## ṡa ##C.##}kāni gaganāntare kālena kālaṃ prādurbhaviṡyanti | prthivīkampāśca bhaviṡyanti | kūpāśca{34 ##From## kūpāśca ##till## sarvaviṡaye bhaviṡyati ##left out in C.##} prthivīgatā: saṃkṡepanta: śokṡyanti{35 saṃkṡayanta: śroṡyanti ##T.##} | viṡamavātāśca {36 vā ##left out in T.##}vāsyanti | viṡamavarṡāśca bhaviṡyanti | durbhikṡakāntāraśca sarvaviṡaye bhaviṡyati{37 nti ##K. T.##} | paracakrāṇi ca tadviṡayaṃ vekṡyanti{38 vinakṡyanti ##K.##} | āyāsa- bahulaṃ bhaviṡyati | teṡāmasmākaṃ bhadanta bhagavaṃścaturṇāṃ mahārājānāṃ {39 sakara ##A.## savara ##T.##}sabalaparivārā {40rā ##left out in T.##}ṇāmanekeṡāṃ ca yakṡaśatasahasrāṇāṃ viṡayavāsināṃ ca devanāgānāṃ taṃ viṡayamupekṡatastatra{41 taṃ viṡayamupeṡyanti || tat ##A.##} viṡaya imānyevaṃ{42 va ##K. T.##} rūpāṇi nānāvidhānyupadravaśatāni bhaviṡyantyupadravasahasrāṇi vā || @049 ya: kaścidbhadanta bhagavanmanuṡyarājo bhavet | ya{1 ye ##T.##} ātmano mahatīmā{2 mā ##left out in A.##}rakṡāṃ kartukāmo bhavet | ciraṃ ca nānāvidhāni rājasaukhyānyanubhavitukāmo bhavet | sarvasukhasamarpito{3 sukhaśasamayitā ##A.## saṃtarpito ##T.##} na cireṇa rājatvaṃ kartukāmo bhavet | sarvaviṡayavāsināṃ ca{4 naśca ##A.##} sattvānāṃ sukhāpayitukāmo bhavet | sarvaparacakrāṇi ca parājayitukāmo bhavet | sarvasukhena viṡayaṃ paripāla{5 ra ##A. T.##}yitukāmo bhavet | dharmeṇa rājatvaṃ kā{6 tvaṃ kāra ##left out in A.##}rayitukāmo bhavet | svaviṡayaṃ ca sarvabhayopadra{7 bhaya ##id. in C.##}vopasargopāyāsebhya: parimocayitukāmo bhavet || tena ca bhadanta bhagavanmanuṡyarājenāyaṃ{8 rājenāvaśyamayaṃ ##Tib.##} suvarṇaprabhāsottama: sūtrendrarāja:{9 tra ##C.##} śrotavya: | śrutvā caitāstaddhārakā{10 caitāstaddhā ##left out in A.## ca tāsta ##K. T.##} bhikṡubhikṡuṇyupāsakopāsikā: satkartavyā gurukartavyā mānayitavyā: pūjayitavyā: | vayaṃ catvāro {11 jān ##A## jāna: ##C.##}mahārājā: sabala{12 sakara ##A.##}parivārā{13 ri ##left out in T.##} anenaiva dharmaśravaṇakuśalamūlopacayenānena {14 dharma ##T.##}dharmāmrtarasena saṃtarpayitavyā: | asmākaṃ cemāni divyātma{15 bhāvāni ma ##left out in A.##}bhāvāni mahātejasā{16 te ##A.## tau ##C.## to ##T.##} vivardhayitavyāni | tatkasya hato: ? yadbhadanta bhagavaṃstena{17 stena ##left out in A.##} manuṡyarājenāvaśyamayaṃ suvarṇaprabhāsottama: sūtrendra{18 sūtra ##C.##}rāja: śrotavya: || yāvanti bhadanta bhagavanbrahmendreṇa laukikalokottarāṇi ca nānāvidhāni śāstrāṇyupa- darśitāni | yāvanti ca śakreṇa devendreṇa nānāvidhāni śāstrāṇyupadarśitāni | yāvanti ca nānāvidhai: pañcābhijñai rṡirbhirlaukikalokottarāṇi ca sattvānāmarthāya śāstrāṇyupadarśitāni | bhadanta bhagavaṃstebhyo brahmendraśatasahasrebhyoínekebhyaśca{19 srebhyoígrataraiśca | anekaiśca ##A.##} śakrakoṭīniyutaśatasahasrebhya: sarvebhyaśca{20 bhyasva ##A.## bhya: ##C.##} pañcābhijñebhya rṡikoṭīniyutaśatasahasrebhyastathāgatoígrataraśca viśiṡṭataraścemaṃ suvarṇa{21 varṇa ##is added in T.##}prabhāsottama- sūtrendra{18 sūtra ##C.##}rājaṃ vistareṇa sattvānāmarthāya saṃprakāśayita:{22 kāsaya ##A.## kāśayitavya ##C.##} || yathāyaṃ sarvajambudvīpagatānāṃ manuṡyarājānāṃ{23 rājānaṃ ##C. left out in A.##} rājatvaṃ{24 tya ##T.##} kārayitavyam | yathā ca sarva- sattvāni{25 sarvasāli ##A.##} sukhārpi{26 pi ##A. K. T.## pa ##C.##}tā ni bhaviṡyanti{27 bhaviṡyati ##A.## bhavanti ##T.##} | yathā ca sarvaviṡayānutpīḍitāśca{28 taśca ##A.## ta ##left out in C.##} bhaviṡya{29 bhava ##C.##}ntya{30 akaṇṭhakā ##K.##}kaṇṭakā: | yathā paracakrāṇi parājitāni bhaviṡyanti | parāṅmukhī{31 yathā sukhī ##in all Mss.##}bhūtāni | yathā ca te viṡayā anupāyā- sāśca | yathā ca sarvaviṡayadharmā anupāyāsāśca bhaviṡyantyanupadrutāśca | yathā ca tairmanuṡyarājai:{32 rājābhi: ##A.##} sveṡu{33 ##Left out in C.##} viṡayeṡu mahatī dharmolkā: prajvalitā bhaviṡyantyādīpitāśca | yathā ca sarvadevatābhavanāni @050 ādīpitā{1 ptāṭa }ni bhaviṡyanti devairdevaputraiśca | yathā ca vayaṃ catvāro mahārājā: sa{2 jān saka ##A.## jāna: saba ##C.##}ba laparivārā anekāni yakṡaśatasahasrāṇi sarvajambudvīpagatāśca devagaṇā: saṃtarpitā bhaviṡyanti saṃprasāditāśca | yathā cāsmākaṃ kāye mahāntaṃ vīryaṃ ca balaṃ ca sthāma ca saṃjanitaṃ bhaviṡyanti | yathā cāsmākaṃ kāye tejaśca śrīśca lakṡmīśca bhūyasyā mātrayābhiniviśanti | yathā ca sarvajambudvīpa: subhikṡo bhaviṡyati ramaṇīyaśca bahujanā{3 na ##in all Mss. but K.##}kīrṇamanuṡyaśca | yathā ca sarvajambudvīpagatāni sattvāni sarvasukhāni{4 sarva ##in T. only## sukhitāni ##K.##} bhaviṡyanti | nānāratimanubhaviṡyanti | yathā ca sattvānyanekakalpakoṭīniyutaśata- sahasrāṇyayintyānyudārodārāṇi sukhānyanubhaviṡyanti | buddhaiśca bhagavadbhi: sārdhaṃ samavadhānagatāni bhaviṡyanti | anāgateídhvanyanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante | tatsarvametarhi bhagavatā tathā- gatenārhatā samyaksaṃbuddhena mahatā kāruṇya{5 ṇyā ##A.K. T.##}ba lādhiṡṭhānena śakrakoṭīniyutaśatasahasrāṇi divyā- tirekatareínutta{6 divyātilokoṭareṇa ##A.## divyādiraketarenuttare ##C.## divyātire^ ##T.##}re tathāgatajñāne nānāvidhānekasarvapañcābhijñarṡigaṇa {7 jña rṡi ##A.## jñerṡi ##C. T.##}koṭīniyutaśatasahasrāṇi cāti- reka{8 śca ##A.## caika ##C. K. T.##}samyaksaṃbuddhena{9 ddhān ##A.##} brahmendrakoṭīniyutaśatasahasrāṇi cātireka{10 srātireka ##A.## srānireka ##C.## srāṇi cai ##I## srāticeka ##T.##}vratatapoídhiṡṭhānena sa bhagavatā tathāgatenārhatā samyaksaṃbuddhenāyaṃ suvarṇaprabhāsottama: sūtrendra {11 sūtra ##C.##}rājo vistareṇa sarvasattvānāmarthāyeha jambudvīpe saṃprakāśita: || tena{12 ##Left out in A.##} manuṡyarājena sarvajambudvīpagatāni laukikalokottarāṇi rājakāryāṇi rājaśāstrāṇi rājakaraṇāni niryātāni | yairime sattvā: sukhino{13 tāni ##A.##} bhaviṡyanti | tāni sarvāṇi bhagavatā tathāgatenārhatā samyaksaṃbuddhenāyaṃ{14 rhato samyaksaṃbuddhānāṃ (##Leaving## ayaṃ) ##A.##} suvarṇaprabhāsottamasūtrendra{11 sūtra ##C.##} rāja{15 ja: ##C.## jasyu ##K.## jo ##T.##} upadarśita: paridīpita: {12 ##Left out in A.##} saṃpra- kāśita: | tena bhadanta bhagavanhetunā tena pratyayena ca{16 ##In T. only.##} tena{16 ##In T. only.##} manuṡyarājenāvaśyamāyaṃ suvarṇa- prabhāsottama: sūtrendra{17 sūtra ##C.##}rāja: satkrtya {18 satakṡatyu ##A.## satkrtavya: ##T.##} śrotavya: satkrtya {19 ##Left out in C.## samāyitavya ##A.## saṃmānayi^ ##K.## samānayi^ ##T.##} mānayitavya: {19 ##Left out in C.## samāyitavya ##A## saṃmānayi^ ##K.## samānayi^ ##T.##} satkrtya pū{20 saṃpū^ ##K.##}jayitavya: || evamukte bhagavāṃścaturo mahārājānetadavocat | tena hi catvāro mahārājā:{21 jāna: ##A.##} sabala{22 sakara ##A.##} parivārā avaśyaṃ teṡāṃ manuṡyarājā {23 joísya ##in all Mss.##}nāmasya suvarṇaprabhāsottamasya{24 sya ##left out in T.##} sūtrendra{11 sūtra ##C.##}rājasya śrotr#ṇāṃ {25 śre ##T.##} pūjayitr#ṇāṃ mahāntamautsukyaṃ{26 mahāṃtasautsarvaṃ ##A.## vaṃ^ ##T.## mahāta. autsavaṃ ##C.##} kariṡyanti rakṡārtham{27 nti taṃ rakṡāthā ##A.##} etāśca{28 ^te ca ?} mahārājā:{29 jāna: ##A.## ca ##is added in T.##} sūtrendradhārakā{30 hi ##id.##} bhikṡu{31 bhikṡu ##left out in A.##}bhikṡuṇyupāsakopāsikā buddhakṡetramārātpradarśante{32 kṡatrenopadarśante sma ##A.## kṡetremārātpradarśyate ##C.## ^tre^ ^śante ##T.## kṡetreítropadarśante ?} devamānuṡāsurasya lokasya{33 ##Left out in A.##} buddhakrtyāni @051 kariṡyanti | imaṃ suvarṇaprabhāsottamaṃ sūtrendra{1 sūtra ##C.##}rājaṃ vistareṇa saṃprakāśayiṡyanti | avaśyaṃ yuṡmābhiścaturbhirmahārājaisteṡāṃ sūtrendradhārakāṇāṃ bhikṡubhikṡuṇyupāsakopāsikānāmārakṡā{2 kṡāṃ ##T.##} kartavyā | paripālanaṃ{3 paripāraṇaṃ ##is put in after## parigrahaṃ ##in A.##} paritrāṇaṃ parigrahaṃ daṇḍaparihāraṃ śa{4 ##In T. only##}straparihāraṃ śānti{5 śāṃtiṃ ##C.##}svastyayanaṃ kartavyam | yathā ca{6 imaṃ yathā ##K.##}sūtrendradhārakā bhikṡubhikṡuṇyupāsakopāsikā ārakṡitā bhaveyuranutpīḍitā anusargopāyāsā: sukhacittā: | imaṃ suvarṇaprabhāsottamasūtrendra{1 sūtra ##C.##} rājaṃ{7 rājānaṃ ##A.##} vistareṇa sattvānāṃ saṃ{8 saṃ ##left out in T.##}parkāśayitum || atha khalu vai{9 maṇo ##A.## vaṇo ##K.## }śravaṇo {10 jā ##A.##}mahārājo dhrtarāṡṭro {10 jā ##A.##}mahārājo virūḍhako mahārājo virūpākṡo mahārājotthā{11 jā u ##A.##}yāsanebhya ekāṃ{12 śā ##A. C. T.##}sāni cīvarāṇi prāvrtyottarāsaṅgaṃ krtvā dakṡiṇaṃ{13 ṇa ##K.##} jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya tasyāṃ velāyāmabhimu{14 saṃmukhaṃ ##K.##}khaṃ sārūpyābhirgāthābhirbhagavanta- mabhituṡṭuvu:{15 mabhisantu ##A.## mabhituṡṭuvu: ##C. K.## maṡṭuvu: ##T.##} || jinacandravimalavapuṡaṃ{16 vimānaṃ vayuṡaṃ ##A.## vimalavapūr ##C.## vimalacandra ##I## ^vapu ##K. T.##} jinasūryasahasra{17 srā ##A.##}kiraṇābham{18 bham ##left out in T.##} | jinakamalavima{19 vimalalābhanetraṃ ##in all Mss.##}lanetraṃ jinakumuda {20 kusuma ##A. C. T.## kumuda ##I. K.##}tuṡā{21 mrṇātvaṃ ##A.## mrṇāla ##C. K. T.##}ravirajadaśa{22 daśanāgram ##A. C. T.## daśanāgram ##I. K.##}nāgram ||1|| jinaguṇasāgarakalpa anekaratnākara jinasamudram | jñānāmbusalila{23 saṃpūrṇa ##in all Mss. but K.##}pūrṇaṃ samādhiśatasahasra{24 bhava ##C.## saṃbhava ##K. T. left out in A. I.##}saṃkīrṇam ||2|| jinacaraṇacakracitraṃ samantanebhistathā sahasrābham | karacaraṇajālacitraṃ{25 calitraṃ ##A.## caritraṃ ##C.## citraṃ ##I.## ścalītraṃ ##K.## cilitraṃ ##T.##} haṃsendra yathā caraṇajālam ||3|| kāñcanagiriprakāśaṃ suvarṇakana{26 suvarṇavarṇaka^ ##C.## varṇaṅka^ ##T.##}kāmalaṃ jina{27 jinaṃ ##K. T.##}girindram | sarvaguṇamerukalpaṃ buddhagirīndra{28 ridra ##A.## candra ##is added in I. T.##}jina{29 naṃ ##in all Mss.##} namasyāma: ||4|| ākāśa{30 ākāśatulyaṃ ##in all Mss.##}candrasadrśa{31 saddhaso u ##A.## sadrśo ##T.##}mudakacandranibhaṃ{32 nibhrṃ ##A.## miva ##T.##} tathāgataśaśāṅkam | māyāmarīcikalpa{33 kalpasamaṃ ##in all Mss.##} vimala{34 suvimala ##in all Mss.##}jina namasyāma: ||5|| atha khalu bhagavāṃścaturo mahārājāngāthābhirbabhāṡe || @052 ayaṃ- sūtrendrarāja{1 sūtrendrarāja: ##in all Mss.##}pravara: suvarṇaprabhāsottamo daśabalānām | yuṡmābhi{2 bhirlo^ ##in all Mss.##} lokapālai:{3 la: ##A. K. T.##} pālayitavyam{4 ##This line is apparently incomplete;1-tsingís translation: ìYou should awaken a thought fearless and never retreatingî.##} - - - -||6|| yenāyaṃ sūtraratanagambhīra: sarvasattva sukhadātā | sattvāna{5 nāma ##in all Mss.##} hitasukhārthaṃ ciraṃ ca pracarejjambūdvīpeísmin ||7|| ye ca{6 yena ##in all Mss.##} tr{7 tri ##in all Mss.##}sāhasra{8 strikāyāṃ ##in all Mss.##}mahāsāhasre{9 srekāyā ##in all Mss.##} lokadhātau hi | {10 sa ##left out in C.##}sattvā apāyadu:khā{11 kha ##C.## yādu:kha ##T.##} śamayitvā{12 ##Ex conject;## sameti sattvā ##in all Mss.##} narakadu:khāni ||8|| ye ceha{13 yaśca ##A.##} jambu{14 jambudvī ##scan. - ~ -##}dvīpe gatā hi{15 tāh ##A.## gatāni ##C.##} sarve rājānastu{16 sarvarājān ##A.## sarve rājāna: ##in all other Mss.##} mahata: {17 praharṡa ##in all Mss. but ##k.## praharṡa ##scan.## ~ ~ ~.}praharṡajātā | dharmeṇa ca pālayantu{18 ntu ##left out in C.##} viṡayā{19 viṡayāni ##in all Mss.##} yenāyaṃ jambūdvīpa: kṡemaśca bhavet ||9|| {20 su ##in all Mss.##}sūbhikṡo ramaṇīya: sarve{21 sarvatra ##in all Mss.##} jambūdvīpe sukhitāni bhavanti{22 bhaviṡyanti ##A.##} sarvasattvāni | yasyā{23 yasya ##in all Mss.##} nāsti narapaterviṡaye priyātmasaukhya{24 khyā ##K. T.##} priyatā ca rājatvam ||10|| aiśvaryaṃ{25 rya ##A. T.##} priyatā ca śrotavyastena sūtrarāja:{26 sūtrendriya ##A.## sūtrendriyaṃ ##K. T.## sūtrarāja: ##C.##} paramaśatru{27 śatru ##scan ~ ~, after this## saṃ ##added in all Mss.##}kṡayakaram | paracakranivartanakara{28 raṃ ##A. C. T. After this## śubhakaraśca ##added in all Mss.##}paramabhayavyasahāra:{29 hara: ##in all Mss.##} paramaśubhakaroíyaṃ sūtrendra{30 sūtrendrarāja: ##in all Mss.##}rāja ||11|| @053 yathā {1 rta ##K.##}ratnavrkṡa:{2 kṡaṃ ##in all Mss.##} {3 su ##left out in all Mss.##}surucirastu{4 raṃ ##A. C.## ra: ##K. T.## tu ##supplied for the sake of metre.##} sarvaguṇasaṃbhava: sugrha: saṃstha: | {5 tathaivā ##scan - -.##}tathai{6 ya ##T.##}vāyaṃ sūtrendrarāja{7 sūtrendrarāja: ##A. K.T.## sūtra ##C.##} draṡṭavyo rājaguṇādīnām ||12|| {8 yathā ##scan-.##}yathā śītalahima{9 lya ##A.##}salilaṃ dharmata:{10 dharmata: ##scañ ~ -.##} pratilabhata{11 bhe ##A.##} uṡṇa apaharaṇam{12 ^te trṡṇapāhāraṇam ##A. C. K.## ^ṡṇa paha^ ##T.##} | {13 tathai ##scan.-.##}tathaivāyaṃ sūtravarendro{14 sūtrarāja: ##C.##} guṇasukhadātā bhavati{15 bhavet ##A. T.## bhavaṃti ##C.##} {16 pati ##A. K.##}narapatīnām ||13|| {17 yathai ##scan.-.##}yathaiva hi {18 ra ##left out in A. K.##}ratnakaraṇḍa: sarvaratnākara: karatala{19 ra ##A.## karastava ##K. T.##}stha: | {20 tathaivā ##scan.- -.## yathaiva ##in all Mss.##}tathaivāyaṃ sūtrendra{21 sūtrendrarāja: ##A. K. T.## sūtrarāja ##C.##}rāja {22 suva ##in all Mss.##}svarṇaprabhāsottamo nrpagaṇānām ||14|| devagaṇa arcitoíyaṃ{23 devagaṇebhyacito ##A. T.## ^gaṇarcitāyaṃdevendra (##The rest of the line is left out##) ##C.## ^gaṇātparścito yaṃ ##K.##} devendra{24 devendraṇa na^ ##in all Mss.##}namaskrtaśca sūtrendra: | ārakṡitaścaturbhirmaharddhikairlokapālaiśca{25 lai: ##in all Mss.##} ||15|| buddhairhi{26 buddhai hi ##A.## buddhe hi ##C. T.##} daśadiśa{27 diśāśca ##A. T.## diśāsthitaiśca ##K.##}sthai: sadā {28 samanvāhrto ##scan. ~ ~ - ~ -.##}samanvāhrtoíyaṃ sūtrendra: | sūtramidaṃ deśa{29 yeta ##A.##}yata: sādhūkāraṃ dadanti saṃbuddhā: ||16|| yakṡaśatasahasrā{30 ṇi ##in all Mss.##}ṇī rakṡanti ca{31 ca ##is supplied for the sake of metre.##} viṡayaṃ daśasu diśāsu | śrṇvanti{32 śrṇvanti ##scan. ~ - ~.##} sūtrendramimaṃ{33 daṃ ##A. C.##} pramuditacittā: prahrṡṭāśca ||17|| jambudvīpagatāni viviktāni{34 viviktāni ##we have bas. ma. gyis mi. khyap. pa in Tib., which may have been## vicintyāni ##or something like this.##} devagaṇāni{35 ##Here some syllables are wanting in this line.##} | te sarve{36 sarva ##in all Mss.##} devagaṇā: śrṇvantu sūtramidaṃ pramuditāśca ||18|| @054 tejo{1 laṃ ##in all Mss.##} balaṃ vīryabalaṃ ca labhante{2 labhyate ##A.## labhyante ##C.## labhante ##K.## labhanmye ##T.##} tena dharmaśra{3 dharma śra^ ##scan. -~ ~ .##}vaṇena | mahataujasā ca devā:{4 deva ##in all mss.##} kāyānvivardhayiṡyanti{4 deva ##in all Mss.##} ||19|| atha khalu{5 Left out in C.##} catvāro mahārājā{6 jāno ##A. C.##} bhagavatoíntikādimā evaṃrūpā gāthā: śrutvāścaryaprāptā babhūvuradbhutaprāptā {7 au ##C.##}udvilyaprāptāstaddharmavegena muhūrtamātraṃ praruditā ivāśrūṇi ca{8 ##In K. only.##} pravartayāmāsu: | te ca {9 sa ##T.##}saṃmānai: śarīrai:{10 śarī ##A.## lalilai: ##C.## śarilai: ##T. From## rai: ##till## candropamāyai ##(p. 103; 1 7 below) left out in A.##} {11 praphalli ##C.## hulli ##T.##}praphullibhiraṅgapratyaṅgairacintyena prītisukha{12 sukha ##in T. only.##}saumanasyena samanvāgatā bhūtvā punarapi bhagavantaṃ divyamāndāravai: kusumairavakiranti sma | avakiritvā prakiritvotthāyāsa- nebhya ekāṃ{13 śā ##C. K. T.##}sāni cīvarāṇi prāvaritvā dakṡiṇāni{14 ni ##in T. only.##} jānumaṇḍalāni prthivyāṃ pratiṡṭhāpya yena{15 na ##is added in T.##} bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan{16 cat ##in all Mss.##} | vayamapi bhadanta bhagavaṃ{17 van ca ##C.## bhagavan bhadanta ca ##T.##}ścatvāro mahārājā{18 jāna: ##C.##} ekaiko mahārājo{19 jā: ##K.##} vayaṃ{20 ##Left out in T.##} pañca{21 pañca ##is repeated in K. T.##}yakṡaśataparivārā{22 ro ##K. T.##} dharmamāṇakasya bhikṡo: sadānubaddhā bhaviṡyāmastaṃ dharmabhāṇakaṃ{23 ka ##K. T.##} mānayanāya paripālanāya ceti || iti{24 ##In T. only.##} śrīsuvarṇaprabhāsottamasūtrendra{25 sūtra ##C.##}rājo caturmahārāja- parivarto nāma saptama: || @055 || sarasvatīdevīparivarta: || atha khalu sarasvatī mahādevye{1 vī ekāṃśaṃ ##C. T.##}kāṃsaṃ cīva{2 ra ##K. T.##}raṃ prāvrtya dakṡi{3 dakṡiṇa ##C.## kṡiṇaṃ ##T.##}ṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat | ahamapi bhadanta bhagavan sarasvatī mahādevī tasya dharmabhāṇaka{4 sya ##left out in T.##}sya bhikṡorvākparibhūṡaṇā{5 vākyavibhūṇā ##T.##}rthāya pratibhāṇakamupasaṃhariṡyāmi | dhāraṇīṃ cānupradāsyāmi | sunirukta{6 kti ##A. C.##}varāṇāṃ bhāvaṃ saṃbhāvayiṡyāmi | mahāntaṃ ca dharma- bhāṇakasya bhikṡorjñānā{7 rjñāna ##C.## jñāna ##T.##}vabhāsaṃ kariṡyāmi | yāni kāni citpadavyañjanānīta: suvarṇaprabhāsottama- {8sūtra ##C.##}sūtrendrarājātparibhraṡṭāni bhaviṡyanti{9 nti ##in T. only.##} | vismaritāni ca tānyahaṃ sarvāṇi tasya dharmabhāṇa- kasya bhikṡo: suniruktapadavyañjanānyupasaṃhariṡyāmi | dhāraṇīṃ {10 ṇāñcā ##T.##}cānupradāsyāmi smrtyasaṃpramo{11 mā ##T.##}- ṡaṇāya | yathā cāyaṃ suvarṇaprabhāsottama: sūtrendra{8 sūtra ##C.##}rājasteṡāṃ{12 ja: te ##C. K. T.##} buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe {13 pra ##in T. only.##}pracaret | na ca kṡipramantardhāpayet | anekāni ca sattvānīmaṃ suvarṇaprabhāsottamaṃ{14 ma ##C.## ma: ##K.##} sūtrendra{15 sūtra ##C.##}rājaṃ śrutvā cintya tīkṡṇa{16 ntya śikṡā ##C.## ntya śikṡa ##T.##}prajñā bhaveyu: | acintyaṃ ca jñānaskandhaṃ pratilabha{17 lambhaṃte ##A.C.## sambhanta ##T.##}nte ca{18 ca ##left out in K. T.##} na duṡṭameva cāyu:{19 ca āyu: ##K.##} | sampattiṃ pratilabheyu:{20 bhaṃte ##C.##} | jātyanugrahaṃ{21 jātitānu ##A. K. left out in C.##} cāparimitaṃ ca puṇyaskandhaṃ pratigrhṇīyu:{22 ya: ##C.##} | sarvaśāstrakuśalāśca{23 śca ##left out in C.##} bhaveyurnānāśilpavidhijñāśca || tadidaṃ saṃyuktaṃ snānakarma bhāṡiṡyāmi tasya dharmabhāṇakasya bhikṡosteṡāṃ ca dharmaśravaṇikānāṃ sattvānāmarthāya | sarvagrahanakṡatrajanma{24 ma ##left out in C.##}maraṇapīḍā{25 ḍā: ?} kalikalahakaluṡaḍimbaḍamaradu:svapna{26 pra ##C.##}viṡodaka{27 viṡodake(##sic) C.## viṡayaka | viyāka ##K.## vipāka ##T.##}pīḍā: sarvakākhordavetālā:{28 ḍā: ##T.##} praśamaṃ yāsyanti | auṡadhayo mantrā yena snāpayanti ca paṇḍitā: | vacā{29 Ö Ö Ö.} gorocanā{30 Ö Ö Ö} sprkā{31 Ö Ö Ö} śirīṡaṃ{32 Ö Ö Ö Ö}śyābhyakaṃ{33 ka ##T.##} śa{34 samī: ##T.##}mī | indrahastā{35 Ö ÖÖ ...} mahābhāgā{36 Ö Ö Ö} vyāmakama{37 vyomakaṃ ##K.##}garu:{38 Ö Ö Ö } tvacam{39 tvaṃ ca ##C.## tvecaṃ ##K.##} ||1|| nīveṡṭakaṃ{40 nīmbe ##C.## nīve ##T.## śrī (##for## nī) ?} {41 sajja ##T.##}sarjarasaṃ sihlakaṃ{42 sahlakī ##K.##} gulgulū{43 gugguru ##K. T.##}rasam | {44 Ö Ö}tagaraṃ patra{45 patra ##C. T.##}śaileyaṃ{46 Ö Ö Ö } {47 Ö Ö Ö}candanaṃ ca mana:śilā{48 Ö Ö Ö} ||2|| @056 samocakaṃ{1 samarocakaṃ ##K.##} turu{2 turuskañ ##K.##}ṡkaṃ ca ku{3 Ö Ö}ṅkumaṃ musta{4 Ö Ö} sarṡapā:{5 sarṡyapā: ##K.##} | naradaṃ{6 Ö Ö Ö} cavya{7 cavyaṃ ##C.##} sūkṡmelā{8 lo ##T.##} uśīraṃ{9 sīra ##T.##} nāgakeśaram{10 keśalaṃ ##K.##} ||3|| etāni samabhāgāni puṡyanakṡatreṇa {11 puṡya kṡeṡu ca pe ##C.## puṡpanakṡetreṇa pī ##T.##}pīṡayet | imairmantrapadaiścūrṇaṃ śatadhā cābhimantrayet || tadyathā | sukrte karajātabhāge haṃsa{12 ha ##T.##}raṇḍe indrajālamalilaka upasade ava{13 ca ##T.##}tāsike kutra {14 la ##left out in K. T.##}kukalavima{15 vikalavimale mati ##K.##}lamati {16 śrī ##T.##}śīlamati saṃdhibudha{17 vudhamavati ##C.## budhumavati ##K.##}mati śiśiri satya{18 te ##T.##}sthita svāhā || gomayamaṇḍalaṃ{19 mayanamaṇḍalakaṃ ##K.## mayenamaṇḍalakaṃ ##T.##} krtvā muktapuṡpāṇi sthāpayet | suvarṇabhāṇḍe rūpya{20 puṡpa ##in all Mss.##}bhāṇḍe madhu{21 dhu ##I## nu ##T.##}reṇa sthāpayet{22 ##This line is left out in C.##} ||5|| varmitāśca puruṡāste{23 dharme tāti ca ##Mss.## dharmabhaṇakāni ##C.## dharmatāni ##T.##} catvāri tatra sthāpayet | kanyā:{24 nyā ##C.##} subhūṡitā: nyastāścatvāro ghaṭadhāriṇya:{25 ṇī: ##C.##} ||6|| gugguluṃ{26 guṇalaṃ ##C.##} dhūpayannityaṃ pañcatūryāṇi yojayet | chatradhvajapatākaiśca{27 kā ##C.##} sā{28 tāṃ ##C. K.## tā ##T.##}devī samalaṅkrtā ||7|| ādarśanaparyantāśca{29 padādyāśca ##in all Mss.##} śaraśaktīrniyojayet | sīmābandhaṃ tata: kuryātpaścātkāryaṃ samā{30 la ##K. T.##}rabhet | anena mantrapadakrameṇa sīmābandhaṃ samārabhet ||8|| syādyathedam | ane nayane hili{31 ri ##T.##} hili{31 ri ##T.##} gili{31 ri ##T.##} khile svāhā || bhagavata: prṡṭhata: snātvā{32 ##From## snātvā ##till## sarasvatī mahā (##next page) are left out in K. T.##}nena mantrajāpena snānaśāntiṃ yojayet | tadyathā |sugate vigate vigatāvati svāhā | ye prasthi{33 ye prasthitā ##is supplied by Tib.## gañ. ##gnas. pahi.##}tā nakṡatrā āyu: pālayantu caturdiśe | nakṡatrajanmapīḍā vā rāśikarmabhayāvaham | dhātusaṃkṡobhasaṃbhūtā{34 saṃbhūtā: ##K.##} śāmyantu bhayadāruṇā ||9|| same viṡame{35 śa ##T.## viṡame ##left out in C.##} svāhā | sugate svāhā | sāgarasaṃbhūtāya svāhā | skandhamārutāya svāhā | nīlakaṇṭhāya svāhā | aparājitavīryāya svāhā | himavatsaṃbhūtāya svāhā | animiṡa- @057 cakrāya svāhā | namo bhagavatyai brāhmaṇyai nama: sarasvatyai devyai sidhyantu mantrapadāstaṃ brahma namasyantu svāhā | etena snānakarmaṇā tasya dharmabhāṇakasya bhakṡorarthāya teṡāṃ ca dharmaśravaṇi{1 ṇī ##C.##}kānāṃ lekhakānā- mārthāya svayamevāhaṃ tatra gagaṇasiddhaya{2 ye (##for## yakṡa)##T.##}kṡadevagaṇai: sārdhaṃ tatra ca grāme vā nagare vā nigame vā vihāre vā sarvato rogapraśa{3 śa ##left out in C.##}manaṃ kariṡyāmi | sarvagra{4 gra ##left out in T.##}hakalikaluṡanakṡatra{5 tre ##T.##} janmapīḍā{6 ḍāmvā ##C.## ḍāṃ vā ##T.##}nvā du:khasvapna{7 sva ##left out in C. T.##}- vināyakapīḍā{8 ḍā sa ##C.## ḍāṃ sa ##T.##}nsarvakā{9 ravo ##Mss.##}khordavetālā{10 ḍāṃ (##for## lān) ##T.##}npraśamayiṡyāmi | yathā teṡāṃ sūtrendradhārakāṇāṃ bhikṡubhikṡuṇyu- pāsakopāsikānāṃ jīvitānugraho bhavet | saṃsāranirvāṇaṃ pratilabheyu: | avaivartikāśca bhaveyuranuttarāyā: samyak saṃbodhe: || atha khalu bhagavān{11 n mahā ##left out in T.##}sarasvatyai {11 n mahā ##left out in T.##}mahādevyai sādhukāramadāt | sādhu sādhu {12 tī vī ##C. T.##}sarasvati {12 tī vī ##C. T.##}mahādevi bahujanahitāya bahujanasukhāya{13 ##It is placed after## pratipanno ##in T.##} pratipanno yattvayā hīmāni mantroṡadhisaṃ{14 ni ##is added in T.##}yuktāni bhāṡitāni | sā ca sarasvatī {11 n mahā ##left out in T.##}mahādevī bhagavata: pādāvabhivandanāṃ krtvaikānte niṡaṇṇā || atha khalvā{15 cā prāpta: ##left out in T.##}cāryavyākaraṇaprāpta:{15 cā prāpta: ##left out in T.##} kauṇḍinyo mahā{16 mahā ##left out in C.##}brāhmaṇastāṃ sarasvatīmāvāhayati sma || {17 ti vi ##C.##}sarasvatī {17 ti vī ##C.##}mahādevī pūjanīyā mahattapā:{18 mahantayā ##A. C. mahattayā ##K.## matayā ##T.##} | vikhyātā sarvalokeṡu{19 pra ##C.##} varadātā{20 hastā ##I.## dattā ##Mss.##} mahāguṇā ||10|| śikhare samāśritā kāntā {21 bhadravivaraṃ ##A. C.## drabha ##k.## drabhu ##T.##}darbhacīvaravāsinī | śubhavastraṃ {22 yantī ##C.##}dhārayati ekapādena tiṡṭhati ||11|| sarvadevā:{23 vā ##T.##} samāgamya tāṃ{24 tāṃ ##C.## tā ##T.##}sūtravacanaṃ tvidam | jihvābhimukhaṃ ca{25 jihvāvimukhaśca sa vimukhañca ##C.##} sattvānāṃ bhāṡantu vacanaṃ śubham ||12|| syādyathedam | sure vire araje arajavati hi{26 ji hi ##C.## ti hiṃ ##T.##} gule piṅgale{27 la ##C.##} piṅgale{28 ##Left out in A. C.## piṃgala ##T.##} vatimukhe {29 ri ##T.##}marīci- sumati diśamati agrāmagrītalavitale ca vaḍivicarī{30 aśrītalavuḍiviciri ##C.##} mariṇipāṇaye lokajyeṡṭhake priyasiddhi{31 ddha ##T.##}vrate {32 sī ##K. T.##}bhīmamukhiśaciva{33 ri ##C.##}rī apratihate apratihatabuddhi namuci namuci mahādevi{34 vī ##T.##} pratigrhṇa{35 grha ##C.##} nama- skāra |{36 raṃ ##K. T.##} {37 ##From## sarva ##till## vyādiṡu ##rendered into a verse in Tibe.##}sarvasattvānāṃ buddhirapratihatā bhavatu {38 ntu ##T.##} vidyā me siddhyatu{38 ntu ##T.##} śāstralokatantra {39 tra ##C.##}piṭakakāvyādiṡu | @058 tadyathā | mahāprabhāve hili hili mili mili | vicaratu{1 vivatu ##C.## vicaratu ##I.## vicetu ##K.## vicatu ##T.##} mama vicaratu{2 cicaratu ##C.## vicarantu. ##T.##} me māyā sarvasattvānāṃ ca bhagavatyā{3 vyā: ##C.##} devyā: sarasvatyā anubhāvena kadārake yuvati hili {4 hi ##K. T.##}mili āvāhayāmi mahādevi{5 vī ##K.## vīṃ ##T.##} buddhasatyena dharmasatyena saṃghasatyena indrasatyena varuṇasatyena ye loke satyavādina: {6 sā ##C.##}santi | tena teṡāṃ{7 ṡā ##T.##} satya{8 vacanena ##C. K.##}vacena āvāhayāmi mahādevi{5 vī ##K.## vīṃ ##T.##} | hili hili mili vicarantu mama mantrino māyā{9 maṃtrato yāni ##C.##} sarvasattvā{10 tvāṃ ##C.##}nām | namo bhagavatyai sarasvatyai siddhyantu mantrapadā: svāhā || athācāryavyākaraṇaprāpta:{11 prāpta ##C. left out in K. T.##} kauḍinyo mahābrāhmaṇa:{12 brāhmaṇa: ##C.## mahā brāhmaṇa: ##T.##}sarasva{13 tī ##C.K.##}tīṃ mahādevīmimābhirgāthābhirabhya- stāvīt || śrṇvantu me bhūtagaṇā hi sarve stoṡyāmi devīṃ pravarottamacāruvaktrām | yā mātrgrāme pravarāgradevī{14 prarottamāgra ##in all Mss.##} sadevagandharvasurendraloke ||13|| nānāvicitrā{15 vicitraguṇasa^ ##in all Mss.##} samalaṃkrtāṅgā sarasvatī nāma viśālanetrā | puṇyojjvalā jñāna{16 vimalajñāna ##in all Mss.##}guṇairvikīrṇā nānāvicitrottama{17 citraratnottama ##A. C.## pa (##for## ttama) ##K. T.##}darśanīyā{18 nā ##K. T.##} ||14|| stoṡyāmi tāṃ vākya{19 pravaravākya ##in all Mss.## vācya ##T.##}guṇairviśiṡṭai: siddhikarāyai pravarottamāyai | praśastabhūtāya guṇākarāyai{20 ##Left out in C.##} vimalottamāyai kamalojjva{21 jva ##T.##}lāyai ||15|| sulocanāyai{22 nayanāyai naye ##is added in C.##} nayanottamāyai śubhāśra{23 śa ##C.##}yāyai śubhadeśanāyai | guṇairaci{24 ntya: ##K.##}ntyai: samalaṃkrtāyai candropamāyai{25 vamāyai ##is added in K.##} vimalaprabhāyai ||16|| jñānākarāyai smrtisamagratāyai {26 siddho ##in all Mss.##}siṃhottamāyai naravāhanāyai | @059 ratnamaṇibāhusamalaṃkrtāyai pūrṇaśaśāṅkopamadarśanāyai{1 ##This quarter is left out in A.##} ||17|| manojñavākyāya{2 susatvatā ##is added in A.##} mrdusvarāyai gambhīraprajñāya{3 jñopa ##T.##} samanvitāyai | kāryāgrasādhanasusattvatāyai {4 ##Left out in A.##} devāsurairvandi{5 rabhi (##for## vandita) ##K.##}ta pūjitāyai | sarvasurāsuragaṇāla{6 gaṇāya ##A. C. K.##}yavanditā{7 vanditapūji ##A. C. K.##}yai bhūtagaṇai: sadā saṃpūji{8 jitai ##in all Mss.##}tāyai ||18|| nama: svāhā{9 ##Left out in A.##} || heíhaṃ{10 ahaṃ ##in all Mss.##} devi{11 vīṃ ##A. C. T.## vīn.} namasye{12 syāmi ##in all Mss.##} sā me prayacchatu guṇa augham{13 guṇaugha: ##A. C. T.## yaṃ ##K.##} || sarve sattvā viśiṡṭa- siddhiṃ{14 ##Left out in C.##} pradadātu sarvakāryā | nityaṃ ca rakṡatū māṃ sarvānsattvāṃśca śatrumadhye ||19|| etān samāptākṡarapūrṇavākyān{15 vākyaṃ || ka ##A.## kāṃ vā ka ##C.## kyāṃ ka ##K. T.##} {16 lya ##A. C.T.##}kalyaṃ samutthāya paṭhetsuvīrya:{17 ya: pathyacchuvirya: ##A.## paṭhechuviryā: ##C.## paṭhetsuvīrya: ##T.##} | sarvābhiprāye{18 ya ##A. C. T.##} dhanadhā{19 nya lobhi ##A.## nyālābhī ##C.## nyalābhāṃ ##T.##}nyalābhī siddhiṃ ca prāpnoti śivāmudārāmiti{20 sivāmudarāmiti ##A.## varāmudārā ? (##sic) C.## śiva^ ##T.##} ||20|| iti śrīsuvarṇaprabhāsottamasūtre{21 sūtra ##C.##}ndrarāje sarasva{22 ti ##A.##}tīdevīparivarto nāmāṡṭama: | @060 || śrīmahādevīparivarta: || atha khalu śrīrmahādevī bhagavantaṃ {1 praṇamya ##left out in A.##}praṇamyaitadavocat | ahamapi bhadanta bhagavanbha{2 ##Left out in A.##}gavatī śrīrmahādevī tasya dharmabhāṇakasya bhikṡorautsu{3 rotsutaṃ ##A.## tsukhyatāṃ ##C. T.## tsuṡkatāṃ ##K.##}kyatāṃ kariṡyāmi | yadida cīvarapiṇḍapātaśayanā- sanaglāna pratyayabhaiṡajyapariṡkārairanyaiścopakaraṇairyathā sa dharmabhāṇaka: sarvopakaraṇasaṃpanno bhaviṡyati | avaikalpatāṃ ca pratilapsyate | svasthacitto bhaviṡyati | sukhacitto rātriṃ divā pratināma- yiṡyati | itaśca suvarṇaprabhāsottamā{4 masū ##A.##}tsūtrendrarājā{5 jā nā^ ##A.##}nnānāvidhāni padavyañjanānyupanāmayiṡya{6 yaṃti ##A.## yiṡyati ##T.##}ti | vyupaparīkṡiṡya{7 parikṡī ##A.##}ti | yenāyaṃ suvarṇaprabhāsottama: sūtrendrarājasteṡāṃ buddhasahasrāvaruptakuśalamūlānāṃ sattvānāmarthāya ciraṃ jambudvīpe pracariṡyati | na ca kṡipra{8 pramanuttarāyā ##A.## praṃ cā ##K.##}mantardhāsyati | santi{9 ##Left out in T.##} sattvā: suvarṇa- prabhāsottamaṃ{10 ma jān ##A.##} sūtrendrarājaṃ{10 ma jān ##A.##} śrṇuyu: | anekāni ca kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṡyakāni sukhāni pratya{11 nubhayunuvaṃyu: ##T.##}nubhaveyu: | durbhikṡaścāntardhāpayet | subhikṡaśca prādurbhavet | sattvāśca manuṡyasukhopadhānena sukhitā bhaveyu: | tathāgatasamavadhānagatāśca bhaveyu: | anāgate- ëdhvani cānuttarāṃ samyaksaṃbodhi{12 budhet ##A. C. T.## budheyu: ##K.##}mabhisaṃbodhayeyu: | sarvanarakatiryagyoniyamalokadu:khānyatyantasamu- cchinnāni bhaveyuriti || raktakusumaguṇasāga{13 la ##A.##}ravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśrīrnāma tathāgatoírhan samyak- saṃbuddha: | yatra śriyā mahādevyā mayā kuśalamūla{14 lam: ##left out in A.##}mavaruptam | yenaitarhi yāṃ yāṃ diśaṃ sattvānāṃ viharati | yāṃ yāṃ diśaṃ sattvānyavalokayati | yāṃ yāṃ diśamupasaṃkramati | tasyāṃ tasyāṃ diśyane- kāni sattvakoṭīniyutaśatasahasrāṇi sarvasukhopadhānena sukhitāni bhaviṡyanti{15 ti ##A.##} | avaikalpatāṃ ca pratilapsyante | annena vā pānena vā dhanena{16 na ##left out in T.##} vā dhānyena{17 dhāne ##A.##} vā hiraṇyasuvarṇamaṇimukta{18 kte ##T.##}vaiḍūrya- śaṅkhaśilāpravālajātarūpajatādibhiranyaiścopakaraṇai: sarvopakaraṇasamr{19 ddhāstāni ##A.##}ddhāni sattvāni bhaviṡyanti śriyo{20 śrī ##A. T.##} {21 mahā ##left out in T.##}mahādevyā: prabhāvena | tasya ca tathāgatasya pūjā kartavyā | gandhāśca{22 gaṃdhaśca ##A.## gaṃdhā ca ##T.##} puṡpāśca{23 śca ##left out in K. T. Tib.##} dhūpāśca dīpāśca{24 śca ##left out in T.##} dātavyā: | śriyo devyāstriṡkrtvo nāmadheyamuccārayitavyam | tasyāśca gandhaṃ puṡpaṃ dhūpaṃ dīpaṃ{25 ##Left out in K.T.##} dātavyam | ra{26 nasaṃ ##A.## ratna ##K.##}savihārā nikṡepta{27 vihāraṇi kṡe ##in all Mss.##}vyāni | tasya mahādravya{28 mahat vādhya ##A.## mahān dravya ##K. T.## dhānya ?}rāśirvivardhate{29 vi ##T.##} | tatredamucyate || vivardhata{30 vividhate ##A.##} dhara{31 ṇi ##K. T.##}ṇī raso{32 rasā ##T.##}dharaṇyā praharṡitā{33 prahasitā ##A.##} @061 bhonti ca devatā sadā{1 mahā ##I.##} phalaśasyacitopamam{2 phalasasevitā yajñam ##A.## phalesasyavitā yajñama ##K.## phalasasya citā yajñama ##T.##} || vrkṡadevatā {3 lo ##K. T.##}rohanti śa{4 sa ##K.##}syāni sucitrabhāvā: ||1|| suvarṇaprabhāsottamasya sūtrendrarāja{5 sūtrendrarāja ##left out in A.##}sya nāmadheyamuccāra{6 mucā ##A.## muccā ##T.##}yitavyam | tānsattvāñchrīrmahādevī- samanvāhariṡyati{7 nti ##A.##} | teṡāṃ ca mahatīṃ śriyaṃ kariṡyati || {8 da ##A. T.## aḍakā ##C. K.##}alakāvatyāṃ rājadhānyāṃ puṇyaku{9 kusumatatodyānavale ##A.## kusumaprabhā nāmodyāne vane ##I.##}sumaprabhodyānavane suvarṇavarṇadhvaja{10 suvarṇadhvajo ##A.##}nāmni saptaratnaprabhavane śrīrmahādevī prativasati sma | ya: kaścitpuruṡo dhānyarāśiṃ{11 ṇi ##A.##}vivardhayitukāmo bhavet | tena svagrhaṃ suśodhayitavyam | śuciśvetavastraprāvrtena sugandhavasanadhāriṇā bhavitavyam | namastasya bhagavato ratnakusumaguṇasāgara{12 la ##A.##}vaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathāgatasyā{13 haṃ ##A.##}rhata: samyak- sambuddhasya triṡkrtvo{14 tvā ##in all Mss.##} nāmadheyamuccārayitavyam | śriyā {15 mahā ##left out in T.##}mahādevyā hastena tasya pūjā{16 jāṃ ##A.##} kartavyā | puṡpadhūpagandhāśca dātavyā: | nānārasavihārā{17 sānisārā ##A.##}śca nikṡeptavyā: | tasya ca suvarṇaprabhāsottamasya sūtrendrarājasyānu{18 nurācai: na ##A.##}bhāvena tena kālena{19 kāla ##A.##} śrīrmahādevī tasya{20 tata ##A.##} grhaṃ samanvāhariṡyati{21 nti ##A.##} | tasya ca{22 ca ##left out in A. K.##} mahā{23 mahāṃ ##K.##}dhānya- rāśiṃ vivardhayiṡyati | tena śrīrmahādevīmāvāhayitukāmeneme vidyāmantrā: smarayitavyā: | tadyathā | nama: sarvabuddhānāmatītānāgatapratyutpannānām | nama: sarvabuddhabodhisattvānām | namo maitreya{24 trī ##K. T.##}pra{25 prabhīti ##A.##}bhrtīnāṃ bodhisattvānām | teṡāṃ namaskrtya{26 namaskrtvānāmemāṃ ##A. C.## ^tvemāṃ ##K.##} vidyāṃ prayojayāmi | iyaṃ me vidyā samrdhyatu{27 samrddhyaṃtu ##A.## ^ntu ##K.##} | syādyathedam | pratipūrṇavare{28 le ##A.##} samantagate | ma{29 kāya ##in all Mss.##}hākāryapratiprāpaṇe sattvārthasamatānuprapu{30 pū ##K.##}re | āyāna{31 mi ##A.## ne ##I.##}dharmitā{32 rma ##A.##} mahābhā- gine{33 nā ##K.## no ##T.##} | mahātejopamaṃ hite{34 maṃ hitaṃ ##A.## saṃ hite ##K.##} | rṡisaṃgr{35 hi ##A.##}hīte | samayānupā{36 pāraṇya ##A. C.## pālanā ##K.## pālenā ##T.##}lane || ime mūrdhābhiṡeka{37 buddhābhi ##A.##}dharmatā mantrapadā: | ekā śaśipadā avisaṃvādanā mantrapadā: | samavadhā{38 bha ##T.##}ri- bhiravaruptakuśala{39 lamū ##left out in K. T.##}mūlai: prāvrtadhārayamāṇai: sa{40 sa: ##A.##} saptavarṡā aṡṭā{41 varṡāṡṭa ##A.##}ṅgopetā sapañcāsina{42 sī ##A.##} pūrvāhṇe{43 hne ##T.##} | aparāhṇe{43 hne ##T.##} | sarvabuddhānāṃ bhagavatāṃ puṡpadhūpagandhapūjāṃ krtvātmanaśca{44 na ##left out in A.##} sarvasattvānāṃ ca sarvajñajñānasya paripūraṇāya | tena sarve cābhiprāyā: samrdhyantu{45 tu ##A.##} | kṡipraṃ samrdhyantu{45 tu ##A.##} | tadgr{46 ugr ##A.##}haṃ sac aukṡaṃ krtvā vihāraṃ cāraṇyāya{47 cāreścāyatanaṃ ##T.##}tanaṃ vā gomayena maṇḍalakaṃ krtvā gandhapuṡpadhūpaṃ ca dātavyam | caukṡamā{48 raukyāsanaṃ ##A.## caukṡāmāsanaṃ ##T.##}sanaṃ @062 prajñapayitavyam | puṡpā avakīrṇantu gamitavyam | tatastatkṡa{1 ṇai ##A.##}ṇaṃ śrīrmahādevī {2 prava^ ##Mss.##}praviśitvā tatra sthāsyati{3 nti ##A.##} | tadupādāya tatra grhe vā grāme vā nagare vā{4 nagare vā ##left out in A.##} nigame vā vihāre vāraṇyāyata{5 āyata ##left out in A.##}ne vā na jātu kenacidvai{6tvi ##A.##}kalpaṃ kariṡyati | hiraṇyena vā suvarṇena vā ratnena vā dhanena vā dhānyādisarvopakaraṇasamrddhābhi: sarvasukhopadhānena sukhitāni bhaviṡyanti | kuśalamūlaśca dhri{7 dhrīyate ##A.## kuramūlāśca yaddhriyate ##T.##}yate | tena{8 taita ##A.##} sarvaṃ śriyo mahādevyā: premaprabhāvapreṡa{9 pratabhā ca prasaraṃ ##A.## prasannaṃ ##T.##}ṇaṃ dātavyaṃ yāvajjīvaṃ tatropasthāsyati na vilambi- ṡyati{10 vilaṃ bhaviṡyaṃti ##A.##} | sarvābhiprā{11 yāśceṡāṃ ##T.##}yāṃścaiṡāṃ paripūrayiṡyatīti || iti śrīsuvarṇaprabhāsottamasūtrendrarāje śrīmahādevīparivarto nāma navama: || @063 || sarvabuddhabodhisattvanāmasaṃdhāraṇiparivarta: || {1 oṃ mo ##left out in T.##}oṃ^ {1 oṃ mo ##left out in T.##}namo bhagavate ratnaśikhina: tathāgatasya | nama: suvarṇaratnākaracchatra{2 cchatra ##A.## cchatrama ##T.##}kūṭasya tathā- gatasya | nama: suvarṇapuṡpa{3 puṡpai ##A.##}jvala{4 rala ##T.##}raśmiketostathāgatasya | namo mahāpradīpasya tathāgatasya | ruci{5 la ##A.##}raketurnāma bodhisattva:{6 ttva ##T.##} | suvarṇaprabhāsottamo nāma bodhisattva:{6 ttva ##T.##} | suvarṇaga{7 rbho ##Tib.##}ndho nāma bodhi- sattva: | sadāprarudito nāma bodhisattva: | dharmodgato{8 dharmagato ##A.##} nāma bodhisattva: | purasthimenākṡo{9 purastimoíccho ##A.##}bhyo nāma tathāgata: | dakṡiṇena{10 dakṡiṇa ##A.## dakṡiṇe ##K. T.##} ratnaketurnāma tathāgata: | paścimenāmitā{11 tābha nāma ##A. K.##}yurnāma tathāgata: | uttare dundubhisvaro nāma tathāgata: | suvarṇaprabhāsottamasūtrendrarāja{12 jādi ##A.##} imāni bodhisattvanāmāni ye dhārayanti vācayanti te bodhisattvā{13 ##In I. T. only, while A. reads## ^jādimāni dhārayiṡyaṃti || bodhiti nityaṃ. } nityaṃ jātismarā bhontīti || iti śrīsuvarṇaprabhāsottamasūtrendrarāje sarvabuddhabodhisattva{14 tva ##A. T.## ttvo ##C.##}nāma- saṃdhāraṇipa{15 ṇī ##A. K.## ni ##T.##}rivarto nāma daśama: || @064 || drḍhāprthivīdevatāparivarta: || atha khalu drḍhā prthivīdevatā bhagavantametadavocat | ayaṃ bhadanta bhagavansuvarṇaprabhā- sottama: sūtrendrarāja etarhi cānāgateídhvani yatra grāme vā nagare vā nigame vā janapade vāraṇyapradeśe vā girikandare vā rājakule vopasaṃkramiṡyati | yatrāyaṃ suvarṇaprabhāsottama: sūtrendrarājo vistareṇa saṃprakāśayiṡyati{1 nti ##A.##} | yatra yatra bhagavan{2 vat pr. ##T.##}prthivīpradeśe tasya dharmabhāṇakasya bhikṡo rju{3 juṃ ##A.##}kāyagatasya dharmāsanaprajña{4 pta ##A. C. T.##}ptaṃ bhaviṡyati{1nti ##A.##} | yatra yatrāsane dharmabhāṇako niṡadyemaṃ{5 niṡpadyam ##A.##} suvarṇaprabhāsotta{6 ma ##A.##}maṃ sūtrendrarā{7 jān ##A.##}jaṃ vistareṇa saṃprakāśayiṡyati | tatrāhaṃ bhadanta bhagavandrḍhā prthivīdevatā teṡu prthivīpradeśeṡvāgamiṡyāmi | atra{8 ahaṃ vā ##A.##} dharmāsanagatoísmya{9 gatasya ##A.## gatoísmi ##I.## gatāsmi ##K. T.##}drśya{10 adrśya ##left out in A.##}mānenātma{11 cottamāṇeṇa ##A.##}bhāve- nottamāṅgena ca tasya dharmabhāṇakasya bhikṡo: pādatalau{12 ḍharo ##A.##} pratisaṃhariṡyāmi{13 ṡyanti ##A.##} | ātmānaṃ cānena dharmaśravaṇena dharmāmrtarasena saṃ{14 satanta ##T.##}tarpayiṡyāmi | saṃpratimānayiṡyāmi saṃpūjayiṡyāmi | ātmānaṃ ca saṃtarpayitvā pratimānayi{15 ##Left out in A.##}tvā saṃpraharṡayitvemamaṡṭa{16 tvā || itamasta ##A.##} ṡaṡṭiyojanasahasrāṇi prthivī- skandhamātmānaṃ cānena dharmaśravaṇena dharmāmrtarasena yāvadvajra{17 pātuvajra ##A.## yāvadvaja ##T.##}mayaṃ prthivītalamupā{18 ra ##A.T.##}dāya prthivīrasena vivardhayiṡyāmi saṃpratimānayiṡyāmi paripūrayiṡyāmi{19 ##In. I. only.##} | uparitaścemaṃ{20 upacitacemaṃ ##A.##} samudra{21 payaṃ ##A.##}paryantaṃ prthivītala{22 ra ##A.##}- mupādāya prthivīmaṇḍalaṃ snigdhena prthivīrasena snehayiṡyā{23 ṡyanti ##A.##}mi | ojasvi{24 svitatāṃ ##A.## varasvitarāṃ ##K.##}tarāṃ cemāṃ{25 ca yā ##A.##} mahā{26 mahā ##in A. only.##}prthivīṃ kariṡyāmi | yenāsmiñjambudvīpe nānātrṇagulmauṡadhivanaspataya ojasvitarā: prarohayiṡyanti | sarvārāma{27 ma ##left out in T.##}vanavrkṡa{28 vrkṡasarvāni ##A.## vrkṡā: śasyāni ##K. T.##}sasyāni ca nānāvidhānyojasvitarāṇi bhaviṡyanti | gandha{29 gaṃdharvaṃta ##A.## gaṃdharvata ##K. T.##}tarāṇi snigdhatarāṇyā- svadanīyāni darśanīyatarāṇi mahottarāṇi ca bhaviṡyanti | te ca sattvā{30 satvāṃ tā ##A.## sattvāstā ##T.##}stāni {31 yā ##A.##}pānabhojanāni nānāvidhānyupa{32 dhātuyatukā ##A.## dhāni upabhu^ ##T.##}bhuktvā āyurbalavarṇendriyāṇi vivardhayiṡyanti | tejobala{33 daṇḍa (##for## varṇa) ##T.##}varṇarūpasamanvāgatā{34 tā ca ##A.##}śca bhūtvā nānāvidhāni prthivīgatānyanekāni nānā{35 nānā ##in A. only.##}kāryaśatasahasrāṇi kariṡyantyutthāsyanti vyāpa- yiṡyanti | balakara{36 varakala ##T.##}ṇīyāni karmāṇi kariṡyanti || tena hetunā bhadanta bhagavansarvajambudvīpa: kṡemaśca bhaviṡyati | subhikṡaśca {37 sthī ##A.##}sphītaśca{38 rddhaśca ##I.## rddhiśca ##T. left out in A.##}rddhaśca ramaṇīyaśca bahujanā{39 janakī ##A. C. T.##}kīrṇamanuṡya{40 ṡyā ##T.##}śca bhaviṡyati | sarvajambudvīpe ca sattvāni sukhitāni bhaviṡyanti | @065 nānāvicitrāṃ ratimanubhaviṡyanti | tāni sattvāni tejobalavarṇarūpasamanvāgatāni ca bhaviṡyanti | asya suvarṇaprabhāsottamasya{1 sya ##left out in A.##} sūtrendrarājasyārthāya teṡāṃ sūtrendradhārakā{2 kā ##id.##}ṇāṃ bhikṡubhikṡuṇyupāsako- pāsikānāṃ dharmāsanagatānāmanti{3 di ##A.##}kamupasaṃkrameyu: | upasaṃkramitvā tāni prasannacittāni sarvasattvā- nāmarthāya hitāya sukhāya tāndharmabhāṇakānadhyeṡayeyu{4 bhānakonavyapaneyu: || a ##A.##}rasya suvarṇaprabhāsottamasya sūtrendrarājasya{5 ja ##left out in A.##} prakāśata: | {6 tahaṃ ##T.##}ahaṃ drḍhā prthivīdevatā saparivārauja{7 jyo ##A.##}svitarā ca{8 śca ##K.##} bhaviṡyāmi{9 nti ##A.##} | tena bhadanta bhagavaṃścāsmā{10 taṃ bhavaṃtarācā ##A.##}kaṃ kāye{11 sa ##T.##}mahābala{12 balaṃ ##K.##vī{13 vi ##A.##}ryasthāmasaṃja{14 sa ##A.##}nitaṃ bhaviṡyati{15 nti ##A.##} | tejaśca{16 yaśca ##A.##} śrīśca lakṡmī{17 cā ##A.##}ścāsmākaṃ kāyamāvekṡ{18 vyakṡaṃti ##A.##}yanti | mayi{19 mama ##A.## mayi ##I.## mayā ##T.##} ca bhadanta bhagavandr{20 ḍhā ##A.## ḍhāyāṃ ##I.## ḍhāyā ##T.##}ḍhāyāṃ prthivīdevatāyāmanena dharmā{21 mr ##left out in T.##}mrtarasena{22 rasena ##id. in A.##} saṃtarpitāyāṃ mahātejobalavīryasthāmavegaprati{23 tna (##for## tila) ##T.##}labdhāyāmiyaṃ mahāprthivī saptayojanasāhasrikāyaṃ{24 yāṃ ##I. K.## yo ##T.##} jambudvīpo mahatā prthivīrasena vivardhayiṡyati | ojasvitarā ca mahāprthivī bhaviṡyati || imāni ca bhadanta bhagava sarvasattvāni prthivīsaṃniśritāni vrddhivi{25 svi ##A. T.##}rūḍhivaipulyatāṃ ca gamiṡyanti |{26 ma ##A.##}mahanti ca bhaviṡyanti{27 bhavanti ##A.##} | mahanti ca bhūtvā sarvasattvā{28 sarvasattvā ##left out in A.##}ni prthivīgatāni nānopabhogaparibhogā{29 paribhogā ##id.##}nyupa- bhokṡ{30 dekṡaya ##A.##}yanti sukhāni cānu{31 sukhānu cānugraho ##A.##}bhaviṡyanti | tāni ca sarvāṇi nānā{32 nā ##left out in A.##}vicitrānnapānabhojya{33 bhojana ##A.##}vastra{34 vastrā ##A. T.##}- śayanāsanavasanabhavanavimānodyāna{35 nadi ##A.##}nadīpuṡkariṇyutsarohradataḍāgādīnī{36 tsarodgadatadāgānamānyai ##A.## tsarotaḍāgadīni imānye ##T.##}mānyevaṃrūpāṇi nānāvidhā- {37 nyau ##A.##}nyupakaraṇasukhāni prthivīsaṃsthitāni prthivyāṃ prādurbhūtāni prthivyāṃ pratiṡṭhi{38 sthi ##A. T.##}tānyupabhu{39 bhuṃjatu ##T.## bhujiṡyanti ?}jantu | tena bhadanta bhagavanhetunā sarvasattvairasmākaṃ krtajñatā kartavyā{40 vyā: ##A.## vyāṃ ##T.##} | avaśyamayaṃ suvarṇaprabhāsottama: sūtrendrarāja: satkrtya śrotavya: satkartavyo gurukartavyo mānayitavya: pūjayitavya: | yadā ca bhadanta bhagavaṃste sarve sattvā nānākulebhyo nānāgrhebhyo niṡkrameyu{41 yu: tāṃ ##A.##}steṡāṃ dharmabhāṇakānāmupasakramaṇāya | upasaṃkramya cemaṃ{42 kramasyāvayaṃ ##A.##} suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śrṇuyu: | śrutvā ca punareva te sattvā:{43 ##Left out in A.##} svakasvakeṡu nānākuleṡu grhagrāma{44 nagaranigama ##in A. only.##}nagaranigameṡu praviṡṭā:{45 pratiṡṭhāsya ##A.##} svagrhagatā: paraspareṇaivaṃ kathayeyu: | gambhīroísmābhiradya dharmaśravaṇa: śruta: | acintyoísmābhiradya puṇyaskandha: parigrhīta: | tena dharmaśravaṇena narakā: pratimuktā: syu:{46 anekā pratimuktā ##A.## narakāt ?} | tiryagyoniyamalokapretaviṡayā:{47 yādya ##T.## yāt ?} parimuktā adyāsmābhi: | anena dharmaśravaṇenānāgate'dhvanyanekeṡu jātiśatasahasreṡu devamanuṡyo- @066 papatti{1 ttiṃ ##T.##}parigrhītā bhaviṡyanti | tena ca nānāgrhagatā bhūtvā teṡāṃ{2 bhūtvānyeṡāṃ ##K. T.##} sattvānāmita:{3 I ##T.##} suvarṇa- prabhāsottamā{4 ma ##A.##}tsūtrendrarājādantaśa ekadrṡṭāntamapyārocaye{5 yaṃti || a ##A.##}yurantaśa ekaparivartaṃ vā ekapūrvayogaṃ vānta- śaścatuṡyādikāmapi gāthā{6 maṃtrasa ##A.##}mantaśa ekapadamapi suvarṇaprabhāsottamātsūtrendrarājā{7 ja tadaṃtakhā ##A.##}danyeṡāṃ sattvānāṃ saṃ{8 sa ##T.##}śrāvayeyu{9 yeran || a ##A.##}rantaśa: suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheya{10 dhya ##A.##}mapi pareṡāṃ sattvānāṃ saṃśrā{11 yeran | ##A.##}vayeyu: | yatra yatra bhadanta{12 sa jatrara ##A.##} bhagavaṃstāni nānāvidhāni sattvāni nānāvidheṡu prthivīpradeśa{13 paśeṡu ##A.##}ṡvi- mānyevaṃrūpāṇi nānāvidhāni sūtrāntahetūni{14 hetunāni ##A.##} paraspareṇārocayeyu:{15 yeraṃ || ##A.##} saṃśrāvaye{16 yeran ##A.##}yuśca | kathāsaṃbandhaṃ ca kurvīran{17 kurīraṃ || ##A.##} | sarve te{18 sarva te ##A.##} bhadanta bhagavanprthivīpradeśā ojasvitarāśca{19 ca ##T.##} bhaviṡyanti{20 ti ##A.##} | snigdhata- rāśca bhaviṡyanti{21 Left out in K. T.##} | sarveṡāṃ sattvānāṃ teṡu teṡu{22 ṡu ##left out in A.##} prthivīpradeśeṡu nānāvidhāni prthivīrasā{23 ni ##id.##}ni sarvopakaraṇāni bhūyiṡṭhata{24 bhūpayitara ##A.## bhūyiṡṭha atyartha ##K.##}ramutpatsyante vivardhayiṡyante vaipulyatāṃ gamiṡyanti | sarvāṇi tāni sattvāni{25 bhaviṡyanti ##instead of## sattvāni ##in A.##} mahādhanāni mahābhogāni ca dānādhimuktāni ca bhaviṡyanti | triṡu ratne- ṡvabhiprasannāni bhaviṡyanti || evamukte bhagavandr{26 ḍhā ##A.##}ḍhāṃ prthivīdevatāmetadavocat | ye kecitprthivīdevate sattvā ita: suvarṇaprabhāsotta{27 ma ##A.##}mātsūtrendrarājādantaśa ekapadamapi śrṇuyuste ta ito{28 imā ##A.##} manuṡyalokā{29 kācovitvā ##A.##}cc- vitvā trayastriṃśatsu devanikāyeṡvanyatarānyatareṡu devanikāyeṡūpapatsyante | ye kecitprthivī{30 pradase ##is added between## vī ##and## deva ##in A.##}devate sattvā {31 sarvāsya ##A.##}asya suvarṇaprabhāsotta{32 tta ##left out in T.##}masya sūtrendrarājasyārthāya tāni sthānāni samalaṃkurvīra{33ran ratnasa ##A.##}nnantaśa ekacchatraṃ vā{34 dayeyurekapādekaṃ vā ##in A.## ekapatākāmbā ##is added here in K.##} ekadūṡyaṃ vā samalaṃkrtāni ca devatāsthānāni | teṡu {35 ṡaṭsu ?}saptasu kāmāvacareṡu {36 ca ##A.##}deva- nikāyeṡu saptaratnamayāni divyāni vimānāni sarvālaṃkārasama{37 ma ##left out in T.##}laṃkrtāni saṃsthāsyanti{38 nte ##A.##} te sattvā ito manuṡyalokā{39 ka cya ##A.##}ccyāktvā teṡu saptaratnamayeṡu divyavimāneṡūpapatsyante | te caikaikasmi- {40 ca kaikasya ##A.##}nprthivīdevate saptaratnamaye{41 ya ##A.##} divyavimāne{42 divyāni vimānāni ##A.##} saptavarā anupapatsyante acintyāni divyāni sukhāni pratyanubhaviṡyanti || evamukte drḍhā prthivīdevatā bhagavantametadavocat | tenāhaṃ bhadanta bhagavandrḍhā prthivī- devatā{43 tasya dharmabhāvena ##are inserted in A.##} tasya dharmabhāṇakasya bhikṡordharmāsanagatasya teṡu{44 teṡu ##is repeated in A.##} prthivīpradeśeṡvavāsiṡyāmi | adrśya- @067 mānenātmabhāvena tasya dharmabhāṇakasya bhikṡoruttamāṅgena pādatalau pratisaṃhariṡyā{1 hayi ##A.##}mi | yathāpyayaṃ{2 yathāyūyaṃ ##A.##} suvarṇaprabhāsottama:{3 ##Left out in T.##} sūtrendrarājasteṡāṃ{4 jātejekhā ##A.##} buddhasahasrāvaruptakuśalamūlānāṃ sattvānā{5 nā ##left out in A.## nya (##for## ma) ##T.##}marthāya ciraṃ jambudvīpe pracaret{6 le ##A.##} | na ca kṡipramantardhāpayet{7 cchipravaṃta upayet ##A.##} | satvā{8 nāni ##A.##}ni cemaṃ suvarṇaprabhāsottamaṃ sūtrendrarājaṃ śrṇuyu:{9 śrnuyāt ##A.##} | anāgatoídhvanyanekāni kalpakoṭīniyutaśatasahasrāṇyacintyāni divyamānuṡyakā{10 divyāmānuṡyalokā ##A.##}ni sukhānyanubhaveyu:{11 sukhānenyu bhavet ##A.##} | tathāgatasamavadhāna{12 na ##left out in T.##}gatāni ca bhaveyu: | anāgateídhvanyanuttarāṃ samyaksaṃbodhi- mabhisaṃ{13 sambuddhālaṃ ##A.##}budhyeyu: | sarvanarakatiryagyoniyamalokadu:khā{14 dukhā ##T.##}ni cātyantasamucchinnāni bhaveyuriti || iti śrīsuvarṇaprabhāsottama{15 me ##K. T.##}sūtrendra{16 ja ##T.##}rāje drḍhāprthivī- devatāparivarto nāmaikādaśa:{17 ##Ky-ed## ^śama:.} || @068 || saṃjñeyamahāyakṡasenāpatiparivarta: || atha khalu saṃjñe{1 ja ##in all Mss, but A.## yaṅ dag. śesÖÖÖÖÖÖ}yo nāma{2 ##Left out in A.##} mahāyakṡasenāpatiraṡṭāviṃśatibhirmahāyakṡasenāpatibhi: sārdhamutthāyā- sanāde{3 kāṃśaṃ ##A.## kāśa ##T.##}kāṃsaṃ cīvaraṃ prāvrtya{4 laṃ prāvaraṃ prāvaritvā ##A.##} dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat | ayaṃ bhadanta bhagavansuvarṇaprabhāsottama:{5 ma ##A.##} sūtrendrarāja etarhi cānaga- teídhvani yatra{6 yat ##A.##} grāme vā nagare vā nigame vā janapade vā janapadapradeśe vāra{7 raṇyāyatane vā ##left out in A.##}ṇyāyatane vā girikandare{8 gigaṃdare ##A.## garīkandare ##T.##} vā rājakule vā grhe vā pracariṡyati | tatrāhaṃ bhadanta bhagavansaṃjñeyo nāma mahāyakṡasenāpa{9 tistā ##A.##}ti: sārdhama{10 sārdhamaṡṭhā ##left out in A.##}ṡṭāviṃśati{11 tī ##T.##} bhirmahāyakṡasenāpatibhistatra grāme vā nagare vā nigame vā janapade vāraṇye vā girikandare vā rājakule vopasaṃkramiṡyā{12 ṡyati ##A.##}mi | adrśyamānenātmabhāvena{13 na ##left out in A.##} tasya{14 te ##T.##} dharmabhāṇakasya bhikṡo rakṡāṃ kariṡyāmi | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvaratyayanaṃ kariṡyāmi | teṡāṃ ca sarveṡāṃ dharmaśravaṇikānāṃ strīpuruṡadārakadārikāṇāṃ yeṡāṃ keṡāṃcidita: suvarṇaprabhāsottamā{15 ma ##A.##}tsūtrendrarājā{16 jo bhadanta sa ##A.##}dantaśa ekā{17 kaṃ ##A.##} catuṡpādi{18 tā ##A.##}kāpi gāthā śrutā{19 tvā ##A.##} bhavedantaśa {20 eka ##left out in T.##}ekapadamapi suvarṇaprabhāsottamātsūtrendrarājā{21 rājyaṃdra ##A.##}deka{22 bhaviṡyaṃti || u ##A.##}bodhisattvanāmadheyamapi śrutaṃ bhavedu{22 bhaviṡyaṃti || u ##A.##}dgrhītaṃ vaikatathāgatanāmadheyaṃ vāntaśaścāsya suvarṇaprabhāsottamasya sūtrendrarājasya nāmadheyaṃ śrutaṃ bhavedu{23 tā ##T.##}dgrhītaṃ vā teṡāṃ sarveṡāmā- rakṡāṃ kariṡyāmi | paritrā{24 ##Left out in T.##}ṇaṃ parigrahaṃ paripāla{25 paritrāṇa ##is added in T.##}naṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ ca kariṡyāmi | {26 ##These two paragraphs are left out altogether in A.##}teṡāṃ ca kulānāṃ teṡāṃ ca grhāṇāṃ teṡāṃ ca nagarāṇāṃ teṡāṃ ca grāmāṇāṃ teṡāṃ ca nigamānāṃ teṡāṃ cāraṇyānāṃ teṡāṃ ca rājakulānāmārakṡāṃ kariṡyāmi | paritrāṇaṃ parigrahaṃ paripālanaṃ daṇḍaparihāraṃ śastraparihāraṃ śāntisvastyayanaṃ kariṡyāmi || tatkatamena hetunā | sarvadharmā: parijñātā: sarvadharmā{27 rma ##A.##} avabuddhā:{28 budhā || ##A.##} | yāvantaśca sarvadharmā: | yathā ca sarvadharmā: | saṃsthitā{29 tasthitā (##sic) A.## saṃsthitā ##K.##} ye ca sarvadharmā: | samyag{30 gātrāśca ##A.##}jñātāśca sarvadharmā: | sarvadharmeṡvahaṃ bhadanta bhagavanpratyakṡa: | acintyā{31 tnyo ##K.##} me bhadanta bhagavañjñānāvabhāsā: | acintyo{32 ntyā ##A.##} jñānāloka: | acintyo jñānapracāra: | acintyo jñānaskandha: | acintyo me bhadanta bhagavansarvadharmeṡu jñāna- viṡaya: pravartate | yathā ca me{34 rmā samyagjñānā ##A.##} bhadanta bhagavansarvadharmā: samamyag{35 parikṡīnā: ##A.## parīkṡitā: ##I.## parākṡitā: ##T.##}jñātā: | samyak{36}parīkṡitā: samyakpa- @069 rijñātā: samyagvyavalokitā: samyagavabuddhā: | tena hetunā mama bhadanta bhagavansaṃjñeyasya{1 hetunām bhagavansaṃjñā | ##A.## ja ##Mss.##} mahāyakṡa- senāpate:{2 taya: ##A.##} saṃjñeya{3 jñā ##A.## ja ##Mss.##} iti nāmadheyaṃ samudapādi{4 saṃjñodapādi ##A.##} || ahaṃ bhadanta bhagavandharmabhāṇakasya bhikṡorvākya{5 vyā ##T. I-tsnig brgyan.##}vibhūṡaṇārthāya pratibhānamupasaṃhariṡyāmi | romāntareṡu ca tasyauja: prakṡeps{6 kṡa ##A.##}yāmi | mahāntaṃ ca{7 mahaṃteñca ##T.##} tasya sthāma{8 tasyā sthānaṃ ##A.## sthāmaṃ ##T.##} ca balaṃ ca vīryaṃ ca kāye{9 ##Left out in A.##} saṃjanayiṡyāmi | acintyaṃ tasya jñānāvabhāsaṃ kariṡyāmi | smrtiṃ ca tasya bodhayiṡyāmi | mahantaṃ ca tasyot{10 tasyotsa ##A. C.## tasyautsa ##T.##}sahaṃ dāsyāmi | yathā ca sa dharmabhāṇa{11 sarva ##is added to## dharma ##in A.##}ko na klāntakāyo bhavet | sukhendriya- kāyo bhavet | praharṡajātaśca bhavet | yenāyaṃ suvarṇaprabhāsottama: sūtrendrarājasteṡāṃ buddhasahasrāva- ruptakuśala{12 lamū ##left out in A.##}mūlānāṃ satvānāmarthāya ciraṃ{13 idaṃ ##A.##} jambudvīpe pracaret | na kṡi{14 na ca kṡi ca kṡipra^ ##K.##}pramantardhāpayet | sattvāścemaṃ suvarṇaprabhāsottamaṃ sūtrendra{15 rājāna ##A.## rāja ##T.##}rājaṃ śrṇuyu: | acint{16 ntyā ##A.##}yaṃ ca {17 ca ##left out in A.##} jñānaskandhaṃ{18 ndha ##A.##} pratilabheyu:{19 bhera ##A.##} | prajñā{20 bhā ##A.##}vantaśca bhaveyu:{21 yunapari^ ##A.##} | aparimitaṃ{22 ta ##A.##} ca puṇyaskandhaṃ parigr{23 grntā ##A.## grhṇī ##K.##}hṇīyu: | anāgateídhvanyaneka{24 dhvanyanaikā ##A.## dhvaneka ##T.##}kalpakoṭīniyutaśata- sahasrāṇyacintyāni divyamānuṡyakāni sukhānya{25 sukhāpratya ##A.##}nubhaveyu: | tathāgatasamavadhānagatāśca bhaveyuranā- gateídhvanyanuttarāṃ{26 rāyāṃ ##A.##} samyaksaṃbodhimabhisaṃ{27 buddhete ##A.##}budhyeran | sarvanarakatiryagyoniyamalokadu:khāni cātyantena samucchinnāni bhaveyuriti{28 yu ##left out in T.##} || iti {29 śrī ##id. in A.##}śrīsuvarṇaprabhāsottama{30 me ##T.##}sūtrendrarāje{31 ya ##T.##} saṃjñeya{32 jñā ##A.## ña ##Mss.##}mahāyakṡasenāpati-{33 mahāyakṡasenāpati ##left out in K. T.##} parivarto nāma{34 nāma ##id. in A.##} dvādaśa:{35 Ky-ed.## ^śama:} || @070 || devendrasamayarājaśāstraparivarta: || {1 ##These adorations are left out altogether in I-tsingís translation, while they directly follow the previous chapter in Dharmarakṡakaís translatins.## }namastasya{2 tasya ##left out in A.##} bhagavato{3 te ##A.##} ratnakusumaguṇasāgaravaiḍūryakanakagirisuvarṇakāñcanaprabhāsaśriyastathā- gatasyārhata: samyaksaṃbuddhasya | namastasyāneka{4 nye ##A.##}guṇakoṭīniyutaśatasahasra{5 srāṇi ##A.##}samalaṃkrtaśarīrasya śākya- munestathāgatasya yasyeyaṃ{6 ëyaṃ ##A.##} dharmolkā jvala{7 la ##left out in A.##}ti | namastasyā {8 a ##left out in A.##}aparimita{9 te ##A. C.##}puṇya{10 puṇye ##A.## puṇya ##K.## puṇyai ##T.##}dhānyamāṅgalya{11 la ##A.##}sampannāyā: śriyo mahādevyā: | namastasyā{12 syāṃ ##K.##} aparimitaguṇaprajñāsamuditāyā:{13 ya: ##A.##} sarasvatyā devyā:{14 ##Left out in T.##} || tena khalu puna: kālena{15 kāreṇa ##A.##} tena samayena rājā{16 rājñā ##A.##} {17 varaḍa ##A.##}baladaketu: putrasya{18 rājñā ##is inserted in A.##} ruciraketoracirā{19 rucitā ##A.##}bhi- ṡiktasya ca rājya{20 rājyā ##A.##}pratiṡṭhita{21 tata ##A.##}syaitadavocat | asti putra devendrasamayaṃ nāma rājaśāstram | yanmayā pūrvamacirābhiṡiktena{22 te ##is inserted in A.##} ca rājyapratiṡṭhitena pitū rājño{23 jño ##A.##} balendraketo: sakāśādudgrhītam{24 to ##A.##} | tena mayā{25 te yenayā ##A.##} devendrasamayena rājaśāstreṇa viṃśativarṡasahasrāṇi rājatvaṃ kāritaṃ babhūva | nābhijānāmyahamantaśa ekacittakṡaṇapramāṇamātreṇāpi kasyacida{26 cidadhanai ##A.## ciddharma ##T.##}dharmasthita{27 ta: ##T.##}pūrvam | katamattatra{28 marttatpratra ##A.## mastatra ##T.##} devendrasamayaṃ nāma rājaśāstram || atha khalu kuladevate rājā bala{29 balendra ##in all Mss.##}daketustena kālena{30 reṇa ##A.##} tena samayena putrasya rājño{31 jñā ##A.##} rucira{32 la ##A.##}- ketorimābhirgāthābhirdevendrasamayaṃ nāma rājaśāstraṃ vistareṇa saṃprakāśayati sma || rāja{33 jā ##T.##}śāstraṃ pravakṡyāmi sarvasattvahitaṃ{34 di ##T.##} karam | sarvasaṃśayacchettāraṃ sarvaduṡkrtanāśanam ||1|| drṡṭacittā bhavitveha{35 va ##A. but## bhavitvā iha.} sarve{36 sace ##A.##} nrpataya:{37 ye: ##T.##} prthak | sarvadevendrasamayaṃ śrṇudhvaṃ prāñjali{38 pāṃcali ##T.##}krtā: ||2|| vajraprākāragirīndreísmindevendrāṇāṃ samāgamai: | utthitairlokapālebhirbrahmendra: pariprcchita: ||3|| tvaṃ na:{39 ca ##A.## na: ##T.##} suragururbrahmā devatānāṃ tvamī{40 svamiśvara: ##A.##}śvara: | chettā tvaṃ saṃśayānāṃ ca cchindayāsmākaṃ{41 na ##is inserted in T.##} saṃśayam ||4|| @071 kathaṃ manuṡyasaṃbhūto rājā deva: sa{1 devendra ##A.##} procyate | yadiha mānu{2 ṡya ##A.##}ṡe loke jāyate ca bhavannrpa: ||5|| kathaṃ devamanuṡyeṡu rājatvaṃ ca kariṡyate | evaṃ hi lokapālebhirbrahmendra: pariprcchita:{3 tā ##A.##} ||6|| sa{4 rvā ##A.##}rvā suragururbrahmā lokapālānihā{5 daṃ ##A.##}bravīt | yadiha{6 jadya ##A.##} lokapālebhiretarhi mama prcchita: | sarvasattvahitārthāya vakṡyeíhaṃ śāstramuttamam ||7|| nārāṇāṃ saṃbhavaṃ vakṡye yuktvāhaṃ manujālaye | hetunā yena{7 yena ##is put in before## hetunā ##in A.##} rājāno bhavanti viṡayeṡu ca ||8|| devendrāṇāmadhiṡṭhāne mātu: kukṡau pravekṡyati{8 kukṡu pravedati.} | pūrvamadhiṡṭhito devai: paścād garbhe{9 rbho ##A.## rbhe: ##K. T.##} prapadyate ||9|| kiṃ cāpi mānuṡe loke jāyate śrīyate nr{10 jāyate ca nrpara: ##A.## jāyate strīyete nrpa: ##T.##}pa: | api vai devasaṃbhūto devaputra: sa ucyate ||10|| trāyastriṃśairdevarājendrairbhāgo datto nrpasya hi | putrastvaṃ{11 putra tvaṃ ##A.## putrastva ##T.##} saha devānāṃ nirmito manujeśvara: ||11|| adharmaśamanārthāya duṡkrtānāṃ nivāraka:{12 vicāraka: ##A.##} | sukr{13 tā ya tvā ##A.##}tau sthāpayet{13 tā ya tvā ##A.##}sattvānpreṡaṇā{14 praharṡārthaṃ ##T.##}rthaṃ surālaye{15 surācayet ##A.##} ||12|| manuṡyo vātha devo vā gandharvo{16 manuṡyā atha vā devā gaṃdharvā ##A.##} vā narādhipa: | rākṡaso vātha caṇḍālo{17 ro ##A.##} duṡkrtānāṃ nivāraka: ||13|| mātā pitā vā nrpati: {18 ga ##T.##}sukrtau karmakāriṇām | vipākaphaladarśī tvaṃ deva{19 dva ##A. K. T.##}rājairdhiṡṭhita:{20 sthi ##K. T.##} ||14|| {21 tā ##A.##}sukrtaduṡkrtānāṃ ca karmaṇāṃ drṡṭadhārmika: | vipākaphaladarśī{22 rśI ##C.##} tvaṃ deva{23 naira ##K.## rājairma ##T.##}rājairadhiṡṭhita: ||15|| yadā hyupe{24 kṡya ##A.##}kṡate rājā duṡkrtaṃ viṡaye sthitam | nānārūpaṃ na{25 ca ##A. K.##} kurvīta daṇḍaṃ pāpajanasya ca{26 ce ##T.##} | duṡkrtānāmupekṡāyāma{27 yāṃ artha ##A.## yaṃ a ##T.##}dharmo vardhate bhrśam{28 vate nrpa ##A.##} ||16|| @072 śāṭhyāni kalahāścai{1 yathānaikalahācaiva ##A.##}va bhūyo rāṡṭre bhavanti ca | prakupyanti ca devendrāstrāyatriṃśadbhavaneṡu{2 ndra trāyatriṃsadbhaveyu ##A.##} ca ||17|| {3 yadi ##A.##}yadā hyupekṡate rājā {4 ^te ##A.##}duṡkrtaṃ viṡaye sthitam{5 ^ta: ##A.##} | hanyate vi{6 ya ##A.##}ṡayo ghorai:{7 ^rau ##A.##} śā{8 śādhyaro ##A.##}ṭhyairapi sudāruṇai: ||18|| vinaśyati ca {9 ca tadrāṡṭra ##A.##}tadrāṡṭraṃ paracakrasya {10 cāgrame ##A.## cāpramāt ##T.##}cākrame | bhogāni ca {11 karotyaca ##A.##}balānyeva dhanaṃ yasyāsti saṃcitam ||19|| vividhāni ca {12 vividhipsyā vyākāye hi ##A.##}śāṭhyāni haranti ca paraspa{13 ^ra: ##A.##}ram | yena kāryeṇa rāja{14 rājā ##A.##}tvaṃ naita{15 na tva ##A.##}tkāryaṃ kariṡyati | vilopa{16 yaṃ ##A.##}yati svaṃ rāṡṭraṃ{17 ca ##is inserted in A.##} gajendra{18 śca ##id.##} iva padminīm{19 pānī ##A.##} ||20|| viṡa{20 ṡa ##left out in T.##}mā vāyavo vānti vi{21 ma ##A.##}ṡamā jalavrṡṭa{22 viṡṭaca: ##A.##}ya: | viṡamā grahanakṡatrāśca{23 trā ca ##A.##}ndrasūryau{24 ^rya ##A.##} tathaiva ca ||21|| sasyaṃ puṡpaṃ phalaṃ{25 lai ##A.##} bījaṃ{26 ja ##A.##} na samyakparipacyate | durbhikṡaṃ bhavate tatra yatra rājā hyupekṡa{27 tatra rājadvaye pi cakṡuka: ##A.##}ka: | anā{28 anaṃta ##A.##}ttamānaso devā bhavanti bhavaneṡu ca ||22|| yadā hyupekṡa{29 upyakṡate ##A.##}te rājā duṡkrtaṃ vica{30 vimane ##A.## viṡaye parasparam ##C.## viṡaye sthitaṃ ##K.##}retparam | te sarve devarājāśca{31 jāno ##A.##} vakṡyanti ca parasparam ||23|| adhārmiko {32 adhānikā jyayaṃ ##A.##}hyayaṃ rājā {33 je ##A.##}hyadharmapakṡamāśrita: | na cireṇa hyayaṃ rājā devatāṃ kopayiṡyati ||24|| deva{34 devatā pāṇināṃ pānaṃ ##A.##}tānāṃ parikopādviṡayoísya vinakṡyati | śastrāṇi ca adharma{35 sya ##C.##}śca viṡayeítra{36 yatra ##in all Mss. but A.##} bhaviṡyanti ||25|| śāṭhyā{37 ścādhyā ##A.##}nāṃ kalahānāṃ ca rogāṇāṃ ca samudbha{38 bha ##A.##}va: | praku{39 vyaṃ ##A.##}pyati ca devendra upe{40 upyakṡa ##A.##}kṡyanti ca devatā: ||26|| pralupyate{41 pala pete ##A.##} ca {42 tadraṡṭrā ##A.##}yadrāṡṭraṃ sa{43 sa ##left out in A.##} nrpa: śoka{44 svokasamu ##A.##}mrcchati | iṡṭaviyogaṃ prāpnoti bhrātrā vātha sutena vā ||27|| @073 priya{1 rya ##A.##}bhāryāviyogo vā prā{2 prī ##C.##}pyate duhitātha vā | ulkāpātā{3 ulkā ##A.##} bhaviṡyanti pratisūryāstathaiva ca ||28|| paracakrabhayaṃ vāpi durbhikṡaṃ{4 dubhikṡaṃ ##A. T.##} {5 vadha ##A.##}vardhati bhrśam{6 bhrṡaṃ ##A.##} | priyāmātyaśca mriya{7 mr ##A.## mrī ##K. T.##}teípri{8 prya tu gajareva ca: ##A.##}yastu garjate vaca: ||29|| sutā{9 dhītāsutābhiskaṃ ##A.##}bhīṡṭaṃ priyāśvāsaṃ {10 saṃkarājacaivaca ##A.##}bālābhāryāvirodhina: | {11 paraspāramaci ##A.##}parasparaṃ hariṡyanti kulabhogaṃ dhanāni ca ||30|| deśe deśe haniṡyanti śastreṇa ca parasparam | vivādā: kalahā: śā{12 dā kalahāṇā ##A.## śālā ##C.##}ṭhyā bhavanti viṡayeṡu ca ||31|| graham: praviśate {13 pavisate surāste ca ##A.##}rāṡṭre vyā{14 bha ##A.##}dhirbhavati dāruṇa:{15 ṇā ##A.##} | adhārmikā bhaviṡyanti dikṡa{16 dhi ##A.##}ṇīyāstadantaram ||32|| amātyā: pariṡadyāśca{17 amātyapārṡadyāsva ##A.##} bhava{18 va ##Left out in T.##}ntyasyāpyadhārmikā: | adhārmikajane pūjā bhaviṡyanti tadanta{19 rai ##A.##}ram ||33|| dhārmikānā{20 dharmānāṃ ##A.##} ca{21 ca ##is put in after## sattvānāṃ ##again.##} sattvānāṃ nigraho bhavati dhruvam | adhārmika{22 na ##T.##}jane {23 sanmā ##A.##}mānaṃ dhārmikānāṃ ca nigraham | trayastatra prakupyante na{24 naṃka ##A.##}kṡatrajalavāyava: ||34|| trayo bhāvā vinaśyanti adhārmikajano grahe sa{25 dha ##A.##}ddharmarasa{26 nau ?}nojaśca{27 je ca ##A.##} {28 ttvau ?}sattvoja:{29 sattvāja: ##A. T.##} prthivīrasa: ||35|| {30 tye ##K. T.##}asatyajanasaṃ{31 ca ##is inserted in A. T.##}mānaṃ satyajanavimānatā | {32 trā ##A.##}travastatra bhaviṡyanti durbhikṡamatha{33 śca ##A.## śa ##C. K. T.##} nirbharam | phalasasyarasau{34 yeśca ##A.##}jaśca na bhavati tadantare ||36|| glānena bahulā: sattvā bhavanti viṡayeṡu ca | madhurāṇi mahānti ca phalāni viṡayeípi hi | parītā{35 pari ##A.##} ca bhaviṡyanti tikta: kaṭuka eva ca ||37|| pūrvā ramyāṇi bhāvāni krīḍāhāsyaratīni ca | sabhā ramyā bhaviṡyanti āyāsaśatavyākulā:{36 lā ##A.##} ||38|| @074 dhānyānāṃ ca phalānāṃ ca snigdha{1 śva ##A. T.##}bhāvo rasa:{2 resa ##T.##} kṡayet | na tathā prīṇayiṡyanti śarīrendriyadhātava: ||39|| durva{3 rṇā ##A.## rṇa ##T.##}rṇā: sattvā bhaviṡyanti svalpasthāmā: sudurbalā: | bahu ca bhojanaṃ bhuktvā {4 bahuyūjājanaṃ bhūpabhaktiṃ ##A.## bahuyabho^ ##T.##}trptiṃ nāsādayanti te{5 ca ##A.##} ||40|| balaṃ ca sthāma vīryaṃ{6 vīryayāmaṃ ##A.## vīryasyāma ##C.## ^maṃ ##K. T.##} ca na labhanti tadantare | hīnavīryāṇi{7 vinyāni ##A.##} sattvāni bhavanti viṡayeṡu ca ||41|| sattvā{8 yadā ##is added here in A.##} bhaviṡyanti rogā{9 logāttā ##A.##}rtā nānāvyādhiprapīḍitā: | gra{10 grahānkṡatrā ##A.##}hā bhaviṡyanti nakṡatrā nānārākṡasasaṃbhavā:{11 bho: ##A.##} ||42|| adhārmiko bhavedrājā adharmapakṡasaṃsthita: | traidhātuke viruddhoísti{12 ni ##A.##} sarvatrailokyamaṇḍalam | aneke īdrśā doṡā bhavanti viṡayeṡu ca ||43|| yadā pakṡa{13 kṡaṃ ##A.##}sthito rājā duṡkrtaṃ {14 pya ##A.##}samupekṡate | yena kāryeṇa rājā vai devendrebhiradhiṡṭhita:{15 ndra ##A. C.##} | na tatkaroti rājatvaṃ duṡkrtaṃ samupekṡata: ||44|| sukrtenopapa{16 to ##A. T.## tā ##K.##}dyante sarvadevasurā{17 rayaṃ}laye | duṡkrtena ca{18 te ##K. Left out in T.##} gacchanti pretatiryagnarakeṡu ca{19 ##Id. in A.##} | trāyastriṃśaddeva{20 bhavanāt prapātayanti ##in all Mss.##}sthāne pratāpayanti duṡkrtāt{21 duṡkrtāt ##T.## tā: ##A.##} ||45|| yadā hyupakṡate rājā duṡkrtaṃ viṡaye sthitam | pitr#ṇāṃ devarājānāṃ bhavane sāparādhika: | na ta{22 bha ##A.##}dbhavati putratvaṃ na rājatvaṃ krtaṃ bhavet ||46|| yadāpi{23 yasmānna ?} naśyate{24 na ca te ##A.## labhyate ##C. K. T.##} kāryaṃ śāṭhyairapi sudāruṇai: | tasmādadhiṡṭhito{25 krto ##K. T.##}rājā devendrairma{26 ndraima ##A.## ndraima ##T.##}nujālaye ||47|| duṡkrtānāṃ śamanā{27 nā ##left out in T.##}rthāya{28 ya ##Id. in A.##} sukrtānāṃ pravartaka: | drṡṭadhārmika:{29 ka ##A. T.##} sattvānāṃ vipākajanako nrpa:{30 ka nrpa ##A.##} ||48|| @075 su{1 krte ##A.## pūta ##K.##}krtaduṡkrtānāṃ ca karmaṇāṃ{2 kamanā ##A.##} ya:{3 ka: ##K.##} prthagvidha:{4 vi ##A.##} | vipākaphala{5 daśā ##A.## daśa ##T.##}darśārthaṃ karttā rājā hi procyate | adhiṡṭhito devagaṇairdevendraira{6 devataraṇrmā ##A.##}numodita: ||49|| ātma{7 nātha ##A.##}noírthaṃ parārthāya dharmārthaṃ viṡayasya ca | damanārthāya rāṡṭreṡu śaṭhapāpajanasya{8 śatapāpajanasya ##T.##} ca ||50|| tyajecca{9 tyajo ##A.##} jīvitaṃ {10 ca ##is inserted in A.##}rājyaṃ dharmārthaṃ viṡayasya ca | mā cā{11 yā dharma ##A.##}dharmamaprcchitvā jānantaṃ{12 jānanta: ##A.##} samupekṡata{13 samupekṡate ##A. C. T.## ^kṡyate ##K.##} ||51|| na cānyastādrśo nāśo viṡayeísmin sudāruṇa: | yadā {14 śotha ##A.##}śāṭhyasamutpanna:{15 tna ##A.##} śāṭhya{16 ṭhya ##left out in A.##}kāntāranigraha: ||52|| bhūyo bhavanti śāṭhyāni{17 sādhyā ##A.##} viṡayeísmin sudāruṇā{18 runā: ##A.## ruṇau: ##T.##} | vilupyate{19 luṡpraṃte ##A.##} ca tadrāṡṭraṃ gajairiva mahāsara: ||53|| prakupyanti ca devendrā{20 ndra ##A.## ndo ##K.##} vilumpate{21 viruṡyaṃti ##A.## virūṡyaṃta ##T.##} surālayam | viṡamā: sarvabhāvāśca{22 viṡayaṃ sarvabhāvānāṃ ##A.## ^bhā ca ##T.##} bhavanti viṡayasya hi ||54|| {23 do ##A.##}tasmāddoṡānurūpaṃ {24 syā ##A. T.## syāt ##I.##}syādda{25 kuryāddama ##in all Mss.##}manaṃ pāpakāriṇām | dharmeṇa pālayedrāṡṭraṃ mā {26 yā ##A.##}cā dharmaṃ samācaret ||55|| jīvitaṃ ca paritya{27 ja ##A.##}jya mā pāpe patito bhavet | bandhujane parajane{28 baṃdhujanaśujānasya ##A.##} sarvarāṡṭrajaneṡu ca | ekāpekṡo{29 ekacchatra ##A.##} bhavedrājā mā pakṡe patito bhavet ||56|| trailokya{30 ke ##A.##}māpūrayate{31 yatpā ##A.##} yaśasā{32 yaśā ##left out in A.##}dhārmiko nrpa:{33 ti ca ##are inserted in A.##} | harṡayiṡyanti devendrā{34 ndratrā ##A.## ndrāstra ##T.##}strāyastriṃśadbhaveṡu{35 triṃsatbhaveravu ##A.##} ca ||57|| jambūdvīpe tathāsmākaṃ pu{36 tra ##A.##}tro {37 kā ##C.##}dharmātmako {38 pā: ##C.##}nrpa: | dharmeṇa śāsyate rāṡṭraṃ {39 ##From this quarter till the 3rd quarter of the following verse is left out in T.##}sukrte sthāpyate janam{40 jānā ##A.##} ||58||